You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,10.1
atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta |
hiṅkāra iti tryakṣaram |
prastāva iti tryakṣaram |
tat samam ||
Chānd-Mül, 1879-84
1. TENTH KHANDA
Next let a man meditate on the sevenfold Saman which is uniform in itself and leads beyond death. The word hinikara has three syllables, the word prastava has three syllables: that is equal (Sama).
Chānd-Śaṃ, 8th c. A.D.
mṛtyurādityaḥ ahorātrādikālena jagataḥ pramāpayitṛtvāt | tasyātitaraṇāyedaṃ sāmopāsanamupadiśyate-atha khalvanantaram | ādityamṛtyuviṣayasāmopāsanasya, ātmasaṃmitaṃ svāvayavatulyatayā mitaṃ paramātmatulyatayā vā saṃmitamatimṛtyu mṛtyujayahetutvāt | yathā prathame ’dhyāya udgīthabhaktināmākṣarāṇyudgītha ityupāsyatvenoktāni, tatheha sāmnaḥ saptavidhabhaktināmākṣarāṇi samāhṛtya tribhisribhiḥ samatayā sāmatvaṃ parikalpyopāsyatvenocyante | tadupāsanena mṛtyugocarākṣarasamakhyāsāmānyena taṃ mṛtyuṃ prāpya tadatiriktākṣareṇa tasyā’dityasya mṛtyoratikramaṇāyaiva saṃkramamaṃ kalpayati | atimṛtyu saptavidhaṃ sāmopāsīta mṛtyumatikrāntamatiriktākṣarasaṃkhyayetyamṛtyu sāma | tasya prathamabhaktināmākṣarāṇi biṅkāra ityetattryakṣaraṃ bhaktimāna prastāva iti ca bhaktestryakṣarameva māna tatpūrveṇa samam || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbe8b9bc-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login