You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,6.1
atha yā etā hṛdayasya nāḍyas tāḥ piṅgalasyāṇimnas tiṣṭhanti śuklasya nīlasya pītasya lohitasyeti |
asau vādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ ||
Chānd-Mül, 1879-84
1. SIXTH KHANDA
Now those arteries of the heart consist of a brown substance, of a white, blue, yellow, and red substance, and so is the sun brown, white, blue, yellow, and red.
Chānd-Śaṃ, 8th c. A.D.
yastu hṛdayapuṇḍarīkagataṃ yathoktaguṇaviśiṣṭaṃ brahma brahmacaryādisādhanasaṃpannastyaktabāhyaviṣayānṛtatṛṣṇaḥ sannupāste tasyeyaṃ mūrdhanyayā nāḍyā gatirvaktavyeti nāḍīkhaṇḍa ārabhyate- atha yā etā vakṣyamāṇā hṛdayasya puṇḍarīkākārasya brahmopāsanasthānasya saṃbandhinyo nāḍyo hṛdayamāṃsapiṇḍātsarvato viniḥsṛtā ādityamaṇḍalādiva raśmayastāścaitāḥ piṅgalasya varṇaviśeṣaviśiṣṭasyāṇimnaḥ sūkṣmarasasya rasena pūrṇāstadākārā eva tiṣṭhanti vartanta ityarthaḥ | tathā śuklasya nīlasya pītasya lohitasya ca rasasya pūrṇā iti sarvatrādhyāhāryam | saureṇa tejasā pittākhyena pākābhinirvṛttena kaphenālpena saṃparkātpiṅgalaṃ bhavati sauraṃ tejaḥ pittākhyām tadeva ca vātabhūyastvānnīlaṃ bhavati | tadeva ca kaphabhūyastvācchuklam | kaphena samatāyāṃ pītam | śoṇita bāhulyena lohitam | vaidyakādvā varṇaviśeṣā anveṣṭavyāḥ kathaṃ bhavantīti | śrutistvāhā’dityasaṃbandhādeva tattejaso nāḍīṣvanugatasyaite varṇaviśeṣā iti | katham | asau vā ādityaḥ piṅgalo varṇata eṣa ādityaḥ śuklo ’pyeṣa nīla eṣa pīta eṣa lohita āditya eva || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd283402-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login