You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,11.1
tejo vāvādbhyo bhūyaḥ |
tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti |
teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate |
tad etad ūrdhvābhiś ca tiraścībhiś ca vidyudbhir āhrādāś caranti tasmād āhur vidyotate stanayati varṣiṣyati vā iti |
teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate |
teja upāssveti ||
Chānd-Mül, 1879-84
1. ELEVENTH KHANDA
'Fire (tegas) is better than water. For fire united with air, warms the ether. Then people say, It is hot, it burns, it will rain. Thus does fire, after ;showing this sign (,itself) first, create water. And thus again thunderclaps come with lightnings, flashing upwards and across the sky. Then people say, There is lightning and thunder, it will rain. Then also does fire, after showing this sign first, create water. Meditate on fire.
Chānd-Śaṃ, 8th c. A.D.
tejo vāvādbhyo bhūyaḥ | tejaso ’pakāraṇatvāt | kathamapkāraṇatvamityāha | yasmādabyonistejastasmāttadvā etattejo vāyumāgṛhyāvaṣṭabhya svātmanā niścalīkṛtya vāyumākāśamabhitapatyākāśamabhivyāpnuvattapati yadā tadā’hurlaukikā niśocati saṃtapati sāmānyena jagannitapati dehānato varṣiṣyati vā iti | prasiddhaṃ hi loke kāraṇamabhyudyataṃ dṛṣṭavataḥ kārya bhaviṣyatīti vijñānam | teja eva tatpūrvamātmānamudbhūtaṃ darśayitvāthānantaramapaḥ sṛjate ’to ’psraṣṭṛtvādbhūnyo ’dbhyastejaḥ | kiñcānyattadetatteja eva stanayitnurūpeṇa varṣaheturbhavati | katham | ūrdhvābhiścordhvagābhirvidyudbhistiraścībhiśca tiryaggatābhiśca sahā’hrādāḥ stananaśabdāścaranti | tasmāttaddarśanādāhurlaukikā vidyotate stanayati varṣiṣyati vā ityādyuktārtham | atasteja upāḥsveti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd07351e-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login