You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,1.1
adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradaḥ |
taṃ hovāca yad vettha tena mopasīda |
tatas ta ūrdhvaṃ vakṣyāmīti |
sa hovāca ||
Chānd-Mül, 1879-84
1. FIRST KHANDA
Narada approached Sanatkumara and said, 'Teach me, Sir!' Sanatkumara said to him: 'Please to tell me what you know; afterward I shall tell you what is beyond.'
Chānd-Śaṃ, 8th c. A.D.
paramārthantattvopadeśapradhānaparaḥ ṣaṣṭho ’dhyāyaḥ sadātmaikatvanirṇayaparatayaivopayuktaḥ | na sator’vāgvikāralakṣaṇāni tattvāni nirdiṣṭānītyatastāni nāmādīni prāṇāntāni krameṇa nirdiśya taddvāreṇāpi bhūmākhyaṃ niratiśayaṃ tattvaṃ nirdekṣyāmīti śākhācandradarśanavaditīnaṃ saptamaṃ prapāṭhakamārabhate | anirdiṣṭeṣu hi sator’vāktattveṣu sanmātre ca nirdiṣṭe ’nyadapyavijñātaṃ syādityāśaṅkā kasyacitsyātsā mā bhūditi vā tāni nirdidikṣati | athavā sopānārohaṇavatsthūlādārabhya sūkṣmaṃ sūkṣamataṃ ca buddhiviṣayaṃ jñāpayitvā tadatirikte svārājye ’bhiṣekṣyāmīti nāmādīni nirdidikṣati | athavā nāmādyuttarottaraviśiṣṭāni tattvānyatitarāṃ ca teṣāmutkṛṣṭatamaṃ bhūmākhyaṃ tattvamiti tatstutyarthaṃ nāmādīnāṃ krameṇopanyāsaḥ | ākhyāyikā tu paravidyāstutyarthā | katham | nārado devarṣiḥ kṛtakartavyaḥ sarvavidyo ’pi sannanātmajñatvācchuśocaiva kimu vaktavyamanyo ’lpavijjanturakṛtapuṇyātiśayo ’kṛtārtha iti | athavā nānyadātmajñānānniratiśayaśreyaḥ sādhanamastītyetatpradarśanārthaṃ sanatkumāranāradākhyāyikā’rabhyate | yena sarvavijñānasādhanaśaktisampannasyāpi nāradasya devarṣeḥ śreyo na babhūva yenottamābhijanavidyāvṛttasādhanaśaktisampattinimittābhi mānaṃ hitvā prākṛtapuruṣavatsanatkumāramupasasāda śreyaḥsādhanaprāptaye ’taḥ prakhyāpitaṃ bhavati niratiśayaprāptisādhanatvamātmavidyāyā iti | adhīhyadhīṣva bhagavā bha vinniti kilopasasāda | adhīhi bhagava iti mantraḥ | sanatkumāraṃ yogīśvaraṃ brahmiṣṭhaṃ nārada upasannavān | taṃ nyāyata upasannaṃ hovāca yadātmaviṣaye kiñcidvettha tena tatprakhyāpanena māmupasīdedamahaṃ jāna iti tato ’haṃ bhavato vijñānātte tubyamūrdhvaṃ vakṣyāmītyuktavati sa hovāca nāradaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccf4ad0d-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login