You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,11.1
atha tata ūrdhva udetya naivodetā nāstam etaikala eva madhye sthātā |
tad eṣa ślokaḥ ||
Chānd-Mül, 1879-84
1. ELEVENTH KHANDA
When from thence he has risen upwards, he neither rises nor sets. He is alone, standing in the centre. And on this there is this verse:
Chānd-Śaṃ, 8th c. A.D.
kṛtvaivamudayāstamanena prāṇināṃ svakarmaphalabhoganimittamanugrahaṃ tatkarmaphalopabhogakṣaye tāni prāṇijātānyātmani saṃhṛtyātha tatastasmādanantaraṃ prāṇyanugrahakālādūrdhvaḥ sannātmanyudetyodgamya yānpratyudeti teṣāṃ prāṇināmabhāvātsvātmastho naivodetā nāstametaikalo ’dvitīyo ’navayavo madhye svātmanyeva sthātā | tatra kaścidvidvānvasvādisamānacaraṇo rohitādyamṛtabhogabhāgī yathoktakrameṇa svātmānaṃ savitāramātmatvenopetya samāhitaḥ sannetaṃ mantraṃ dṛṣṭvotthito ’nyasmai pṛṣṭavate jagāda | yatastvamāgato brahmalokātkiṃ tatrāpyahorātrābhyāṃ parivartamānaḥ savitā prāṇināmāyuḥ kṣapayati yathehāsmākamityevaṃ pṛṣṭaḥ pratyāha | tattatra yathā pṛṣṭe yathokte cārtha eṣa śloko bhavati tanokto yogineti śrutervacanamidam || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc2785f0-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login