You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,12.1
athātaḥ śauva udgīthaḥ |
tad dha bako dālbhyo glāvo vā maitreyaḥ svādhyāyam udvavrāja ||
Chānd-Mül, 1879-84
1. TWELFTH KHANDA
Now follows the udgitha of the dogs. Vaka Dalbhya, or, as he was also called, Glava Maitreya, went out to repeat the Veda (in a quiet place).
Chānd-Śaṃ, 8th c. A.D.
atīte khaṇḍe ’nnāprāptinimittā kaṣṭāvasthoktocchiṣṭaparyuṣitabhakṣaṇalakṣaṇā | sā mā bhūdityannalābhāyāthānantaraṃ śauvaḥ śvabhirdṛṣṭa udgītha udgānaṃ sāmātaḥ prastūyate | tattatra ha kila bako nāmato dalbhasyāpatyaṃ dālbhyo glāvo vā nāmato mitrāyāścāpatyaṃ maitreyaḥ | vāśabdaścārthe | dvyāmuṣyāyaṇo hyasau | vastuviṣaye kriyāsviva vikalpānupapatteḥ | dvināmā dvigotra ityādi hi smṛtiḥ | dṛśyate cobhayataḥ piṇḍabhāktvam | udgīthe baddhacittatvādṛṣāvanādarādvā | vāśabdaḥ svādhyāyārthaḥ | svādhyāyaṃ kartuṃ grāmādbahirudvavrājodgatavānviviktadeśasthodakābhyāśam | udvavrāja pratipālayāñcakāreti caikavacanālliṅgādeko ’sāvṛṣiḥ | śvodgīthakālapratipālanādṛṣeḥ svādhyāyakaraṇamannakāmanayeti lakṣyata ityabhiprāyaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbce6d09-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login