You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,1.1
śvetaketur hāruṇeya āsa |
taṃ ha pitovāca śvetaketo vasa brahmacaryam |
na vai somyāsmat kulīno ’nanūcya brahmabandhur iva bhavatīti ||
Chānd-Mül, 1879-84
1. FIRST KHANDA
Harih, Om. There lived once Svetaketu Aruneya (the grandson of Aruna). To him his father (Uddilaka, the son of Aruna) said: 'Svetaketu, go to school; for there is none belonging to our race, darling, who, not having studied (the Veda), is, as it were, a Brahmana by birth only.'
Chānd-Śaṃ, 8th c. A.D.
atha ṣaṣṭhodhyāyaḥ śvetaketurhā’ruṇeya āsetyādyadhyāyasambandhaḥ | sarvaṃ khalvidaṃ brahma tajjalānityuktaṃ kathaṃ tasmājjagadidaṃ jāyate tasminneva ca līyate ’niti ca tenaivetyetadvaktavyam | anantaraṃ caikasminbhukte viduṣi sarvaṃ jagattṛptaṃ bhavatītyuktaṃ tadekatve satyātmanaḥ sarvabhūtasthasyopapadyate nā’tmabhede | kathaṃ ca tadekatvamiti tadartho ’yaṃ ṣaṣṭho ’dhyāya ārabhyate | pitāputrākhyāyikā vidyāyāḥ sāriṣṭhatvapradarśanārthā | śvetaketuriti nāmato hetyaitihyārthaḥ āruṇeyo ’ruṇasya pautra āsa babhūva | taṃ putraṃ hā’ruṇiḥ pitā yogyaṃ vidyābhājanaṃ manvānastasyopanayanakālātyayaṃ ca paśyannuvāca he śvetaketo ’nurūpaṃ guruṃ kulasya no gatvā vasa brahmacaryam | na caitadyuktaṃ yadasmatkulīno he somyānanūcyānadhītya brahmabandhuriva bhavatīti brāhmaṇānbandhūnvyapadiśati na svayaṃ brāhmaṇavṛtta iti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccc66c65-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login