You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,2.1
lokeṣu pañcavidhaṃ sāmopāsīta |
pṛthivī hiṅkāraḥ |
agniḥ prastāvaḥ |
antarikṣam udgīthaḥ |
ādityaḥ pratihāraḥ |
dyaur nidhanam |
ity ūrdhveṣu ||
Chānd-Mül, 1879-84
1. SECOND KHANDA
Let a man meditate on the fivefold Saman as the five worlds. The hinkara is the earth, the prastava the fire, the udgitha the sky, the pratihara the sun, the nidhana heaven; so in an ascending line.
Chānd-Śaṃ, 8th c. A.D.
kāni punastāni sādhudṛṣṭiviśiṣṭāni samastāni sāmānyupāsyānīti | imāni tānyucyante lokeṣu pañcavidhamityādīni | nanu lokādidṛṣṭyā tānyupāsyāni sādhudṛṣṭyā ceti viruddham | na | sādhvarthasya lokādikāryeṣu kāraṇasyānugatatvāt mṛdādivadghaṭādivikāreṣu | sādhuśabdavācyor’tho dharmo brahma vā sarvathāpi lokādikāryeṣvanugatam | ato yathā yatra ghaṭādidṛṣṭirmṛdādidṛṣṭyanugataiva sā | tathā sādhudṛṣṭyanugataiva lokādidṛṣṭiḥ | dharmādikāryatvāllokādīnām | yadyapi kāraṇatvamaviśiṣṭaṃ brahmadharmayoḥ, tathāpi dharma eva sādhuśabdavācya iti yuktaṃ"sādhukārī sādhurbhavatī"ti dharmaviṣaye sādhuśabdaprayogāt | nanu lokādikāryeṣu kāraṇasyānugatatvādarthaprāptaiva taddṛṣṭiriti sādhu sāmetyupāsta iti na vaktavyam | na | śāsragamyatvāttaddṛṣṭeḥ | sarvatra hi śāsraprāpitā eva dharmā upāsyā na vidyamānā apyaśāsrīyāḥ | lokeṣu pṛthivyādiṣu pañcavidhaṃ pañcabhaktibhedena pañcaprakāraṃ sādhusamastaṃ sāmopāsīta | katham | pṛthivo hiṅkāraḥ | lokeṣviti yā saptamī tāṃ prathamātvena vi
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbd80ae6-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login