You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,3.1
vāyur vāva saṃvargaḥ |
yadā vā agnir udvāyati vāyum evāpyeti |
yadā sūryo ’stam eti vāyum evāpyeti |
yadā candro ’stam eti vāyum evāpyeti ||
Chānd-Mül, 1879-84
1. THIRD KHANDA
Air (vayu) is indeed the end of all . For when fire goes out, it goes into air. When the sun goes down, it goes into air. When the moon goes down, it goes into air.
Chānd-Śaṃ, 8th c. A.D.
vāyurvāva saṃvargo vāyurbāhyo vāvetyavadhāraṇārthaḥ | saṃvargaḥ saṃvarjanātsaṃgrahaṇātsaṃgrasanādvā saṃvargaḥ | vakṣyamāṇā agnyādyā devatā ātmabhāvamāpādayatītyataḥ saṃvargaḥ | savarjavākhyo guṇo dhyeyo vāyuvat | kṛtāyāntabharvadṛṣṭāntāt | kathaṃ saṃvargattvaṃ vāyorityāha | yadā yasminkāle vā agnirudvāyatyudvāsanaṃ prāpnotyupaśāmyati tadāsāvagnirvāyumevāpyeti vāyusvābhāvyamapigacchati | tathā yadā sūryo ’stameti vāyumevāpyeti | yadā candro ’stameti vāyumevāpyeti | nanu kathaṃ sūryācandramasoḥ svarūpāvasthitayorvāyāvapigamanam | naiṣa doṣaḥ | astamane ’darśanaprāptervāyunimittatvāt | vāyunā hyastaṃ nīyate sūryaḥ calanasya vāyukāryatvāt | athavā pralaye sūryācandramasoḥ svarūpabhraṃśe tejorūpayorvāyāvevāpigamanaṃ syāt || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc5cf3cd-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login