You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,26.1
tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato ’nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti ||
Chānd-Mül, 1879-84
1. TWENTY-SIXTH KHANDA
'To him who sees, perceives, and understands this, the spirit (prana) springs from the Self, hope springs from the Self, memory springs from the Self; so do ether, fire, water, appearance and disappearance, food, power, understanding, reflection, consideration, will, mind, speech, names, sacred hymns, and sacrifices-aye, all this springs from the Self.
Chānd-Śaṃ, 8th c. A.D.
tasya ha vā etasyetyādi svārājyaṃ prāptasya prakṛtasya viduṣa ityarthaḥ | prāksadātmavijñānātsvātmano ’nyasmātsataḥ prāṇādernāmāntasyotpattipralayāvabhūtāṃ sadātmāvijñāne tu satīdānīṃ svātmata eva saṃvṛttau tathā sarvo ’pyanyo vyavahāra ātmata eva viduṣaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd163be0-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login