You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,1.1
om ity etad akṣaram udgītham upāsīta |
om iti hy udgāyati |
tasyopavyākhyānam ||
Chānd-DSh, 1657, p. 103
کهند اول

اوم ! اين شبد را ادگيته دانسته چنان مشغولى کن که همين شبد ادگيته است براى آنکه اين اوم در سام بيد بآواز بلند بآهنگ خوانده ميشود ۰
Chānd-Anq-Dup, 1801-02, p. 15
IV. OUM 1 hoc verbum (esse) adkit ut sciveris, sic τὸ maschghouli 2 fac (de eo meditare), quód ipsum hoc verbum aodkit est; propter illud quód hoc (verbum) oum, in Sam Beid, cum voce altâ, cum harmoniâ pronunciatum fiat.
1. Oum, idem ac Omitto, quem Fo, mille annis ante Christum, magistrum suus esse prædicabat, se majorem, et cujus invocatione maxima delebantur peccata. Memoires concernant les sciences, etc. des Chinois, etc. T.V. 1780, p. 59.
2. Suprà, N.° 1. p. 4, not. 3.
Chānd-Mül, 1879-84
FIRST KHANDA
1. Let a man meditate on the syllable Om, called the udgitha; for the udgitha (a portion of the Sama-veda) is sung, beginning with Om.
The full account, however, of Om is this:-
Chānd-Śaṃ, 8th c. A.D.
om ity etad akṣaraṃ paramātmano ’bhidhānaṃ nediṣṭham | tasmin hi prayujyamāne sa prasīdati priyanām agrahaṇa iva lokaḥ | tad iheti paraṃ prayuktam abhidhāyakatvād vyāvartitaṃ śabdasvarūpamātraṃ pratīyate | tathā cārcādivat parasyātmanaḥ pratīkaṃ sampadyate | evaṃ nāmatvena pratīkatvena ca paramātma_ upāsanasādhanaṃ śreṣṭham iti sarvavedānteṣv agatam | japakarmasvādhyāyādyanteṣu ca bahuśaḥ prayogāt prasiddham asya śraiṣṭhyam | atas tad etad akṣaraṃ varṇātmakam udgīthabhaktyavayavatvād udgīthaśabdavācyam upāsīta | karmāṅgāvayavabhūta oṅkāre paramātmapratīke dṛḍhām aikāgryalakṣaṇāṃ matiṃ santanuyāt | svayam eva śrutir oṅkārasyodgīthaśabdavācyatve hetumāha om iti hy udgāyati | omi ty ārabhya hi yasmād udgāyaty ata udgītha oṅkāra ity arthaḥ | tasyopavyākhyānaṃ tasyākṣarasyopavyākhyānam evam upāsanam evaṃ vibhūty evaṃphalam ityādikathanam upavyākhyānam | pravartata iti vākyaśeṣaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cb83d361-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login