You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,17.1
yadā vai vijānāty atha satyaṃ vadati |
nāvijānan satyaṃ vadati |
vijānann eva satyaṃ vadati |
vijñānaṃ tv eva vijijñāsitavyam iti |
vijñānaṃ bhagavo vijijñāsa iti ||
Chānd-Mül, 1879-84
1. SEVENTEENTH KHANDA
'When one understands the True, then one declares the True. One who does not understand it, does not declare the True. Only he who understands it, declares the True. This understanding, however, we must desire to understand.'
'Sir, I desire to understand it.'
Chānd-Śaṃ, 8th c. A.D.
yadā vai satyaṃ paramārthato vijānātīdaṃ paramārthaḥ satyamiti, tato ’nṛtaṃ vikārajātaṃ vācārambhaṇaṃ hitvā sarvavikārāvasthaṃ sadevaikaṃ satyamiti tadevātha vadati yadvadati | nanu vikāro ’pi satyameva | "nāmarūpe satyaṃ tābhya mayaṃ prāṇaśchannaḥ" | "prāṇā vai satyaṃ teṣāmeṣa satyam"iti śrutyantarāt | satyamuktaṃ satyatvaṃ śrutyantare vikārasya na tu paramārthāpekṣamuktaṃ kiṃ tarhīndriyaviṣayatvāpekṣaṃ sacca tyacceti satyamityuktaṃ taddvāreṇa ca paramārthasatyasyopalabdhirvivakṣiteti | prāṇā vai satyaṃ teṣāmeṣa satyamiti coktam | ihāpi tadiṣṭameva | iha tu praṇaviṣayātparamārthasatyavijñānābhimānādvyutthāpya nāradaṃ yatsadeva satyaṃ paramārthato bhūmākhyaṃ tadvijñāpayiṣyāmītyeṣa viśeṣato vivakṣitor’thaḥ | nāvijānansatyaṃ vadati yastvavijānanvadati so ’gnyādiśabdenāgnyadīnparamārthasadrūpānmanyamāno vadati na tu te rūpatrayavyatirekeṇa paramārthaḥ santi | tathā tānyapi rūpāṇi sadapekṣayā naiva santītyato nāvijānansatyaṃ vadati | vijānanneva satyaṃ vadati | na ca tatsatyavijñānamavijijñāsitamaprārthitaṃ jñāyata ityāha-vijñānaṃ tveva vijijñāsitavyamiti | yadyevaṃ vijñānaṃ bhagavo vijijñāsa iti | evaṃ satyādīnāṃ cottarottarāṇāṃ karotyantānāṃ pūrvapūrvahetutvaṃ vyākhyeyam || 1 || iti cchāndogyopaniṣadi saptamādhyāyasya saptadaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd0f7f75-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login