You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,2.1
sa hovāca kiṃ me ’nnaṃ bhaviṣyatīti |
yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ |
tad vā etad anasyānnam |
ano ha vai nāma pratyakṣam |
na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti ||
Chānd-Mül, 1879-84
1. SECOND KHANDA
Breath said: 'What shall be my food?.' They answered: 'Whatever there is, even unto dogs and birds.' Therefore this is food for Ana (the breather). His name is clearly Ana. To him who knows this there is nothing that is not (proper) food.
Chānd-Śaṃ, 8th c. A.D.
sa hovāca mukhyaḥ prāṇaḥ kiṃ me ’nnaṃ bhaviṣyatīti | mukhyaṃ prāṇaṃ praṣṭāramiva kalpayitvā vāgādīnprativaktṝniva kalpayantī śrutirāha-yadidaṃ loke ’nnajātaṃ prasiddhamā śvabhiḥ sahā’śakunibhyaḥ saha śakunibhiḥ sarvaprāṇināṃ yadannaṃ tattavānnamiti hocurvāgādaya iti | prāṇasya sarvamannaṃ prāṇo ’ttā sarvasyānnasyetyevaṃ pratipattaye kalpitākhyāyikārūpādvyāvṛtya svena śrutirūpeṇā’ha-tadvā etadyatkiñcilloke prāṇibhirannamadyate ’nasya prāṇasya tadannaṃ prāṇenaiva tadadyata ityarthaḥ | sarvaprakāraceṣṭāvyāptiguṇapradarśanārthamana iti prāṇasya pratyakṣaṃ nāma | prādyupasargapūrvatve hi viśeṣagatireva syāt | tathāca sarvānnānāmatturnāmagrahaṇamitīdaṃ pratyakṣaṃ nāmāna iti sarvānnānāmattuḥ sākṣādabhidhānam | na ha vā evaṃvidi yathoktaprāṇavidi prāṇo ’hamasmi sarvabhūtasthaḥ sarvānnānāmatteti tasminnevaṃvidi ha vai kiñcana kiñcidapi prāṇibhirādyaṃ sarvairanannamannādyaṃ na bhavati sarvamevaṃvidyannaṃ bhavatītyarthaḥ | prāṇabhūtatvādviduṣaḥ | "prāṇādvā eṣa udeti prāṇe ’stameti"ityupakramya-"evaṃvido ha vā udeti sūrya evaṃvidyastameti"iti śrutyantarāt || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc91dd39-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login