You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,14.1
ākāśo vai nāma nāmarūpayor nirvahitā |
te yadantarā tad brahma tad amṛtaṃ sa ātmā |
prajāpateḥ sabhāṃ veśma prapadye yaśo ’haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām |
yaśo ’ham anuprāpatsi |
sa hāhaṃ yaśasāṃ yaśaḥ |
śyetam adatkam adatkaṃ śyetaṃ lindu mābhigāṃ lindu mābhigām ||
Chānd-Mül, 1879-84
1. FOURTEENTH KHANDA
He who is called ether (akasa) is the revealer of all forms and names. That within which these forms and names are contained is the Brahman, the Immortal, the Self I come to the hall of Pragapati, to the house; I am the glorious among Brahmans, glorious among princes, glorious among men. I obtained that glory, I am glorious among the glorious. May I never go to the white, toothless, yet devouring, white abode; may I never go to it.
Chānd-Śaṃ, 8th c. A.D.
ākāśo vā ityādi brahmaṇo lakṣaṇanirdeśārthamādhyānāya | ākāśo vai nāma śrutiṣu prasiddha ātmā | ākāśa ivāśarīratvāsūkṣmatvācca | sa cā’kāśo nāmarūpayoḥ svātmasthayorjagadbījabhūtayoḥ salilasyeva phenasthānīyayornirvahitā nirvoḍhā vyākartā | te nāmarūpe yadantarā yasya brahmaṇo ’ntarā madhye vartete, tayorvā nāmarūpayorantarā madhye yannāmarūpābhyāmaspṛṣṭaṃ yadityetattadbrahma nāmarūpavilakṣaṇaṃ nāmarūpābhyāmaspṛṣṭaṃ tathāpi tayornirvoḍhutvaṃ lakṣaṇaṃ brahmetyarthaḥ | idameva maitreyībrāhmaṇenoktaṃ cinmātrānugamātmasarvatra citsvarūpataiveti gamyata ekavākyatā | kartha tadavagamyata ityāha-sa ātmā | ātmā hi nāma sarvajantūnāṃ pratyakcetanaḥ svasaṃvedyaḥ prasiddhastenaiva svarūpeṇonnīyāśarīro vyomavatsarvagata ātmā brahmetyavagantavyam | taccā’tmā brahmāmṛtamamaraṇadharmā | ata ūrdhva mantraḥ | prajāpatiścaturmukhastasya sabhāṃ veśma prabhuvimitaṃ veśma prapadye gaccheyam | kiñca yaśo ’haṃ yaśo nāmā’tmāhaṃ bhavāmi brāhmaṇānām | brāhmaṇā eva hi viśeṣatastamupāsate tatasteṣāṃ yaśo bhavāmi | tathā rājñāṃ viśāṃ ca | te ’pyadhikṛtā eveti teṣāmapyātmā bhavāmi | tadyaśo ’hamanuprāpatsyanuprāptumicchāmi sa hāhaṃ yaśasāmātmanāṃ dehendriyamanobuddhilakṣaṇānāmātmā | kimarthamahamevaṃ prapadya iti, ucyate-śyetaṃ varṇataḥ pakvabadarasamaṃ rohitam | tathādatkaṃ dantarahitamapyadatkaṃ bhakṣayitṛ srīvyañjanaṃ tatsevināṃ tejobalavīryavijñānadharmāṇāmapahantṛ vināśayitrityetat | yadevaṃlakṣaṇaṃ śyetaṃ lindu picchilaṃ tanmābhigāṃ mābhigaccheyam | dvirvacanamatyantānarthahetutvapradarśanārtham || 1 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya caturdaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd3e7ca6-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login