You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,16.1
puruṣaṃ somyota hastagṛhītam ānayanti |
apahārṣīt steyam akārṣīt paraśum asmai tapateti |
sa yadi tasya kartā bhavati tata evānṛtam ātmānaṃ kurute |
so ’nṛtābhisaṃdho ’nṛtenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti |
sa dahyate |
atha hanyate ||
Chānd-Mül, 1879-84
1. SIXTEENTH KHANDA
'My child, they bring a man hither whom they have taken by the hand, and they say: "He has taken something, he has committed a theft." (When he denies, they say), "Heat the hatchet for him." If he committed the theft, then he makes himself to be what he is not. Then the false-minded, having covered his true Self by a falsehood, grasps the heated hatchet-he is burnt, and he is killed.
Chānd-Śaṃ, 8th c. A.D.
śṛṇu yathā somya puruṣaṃ cauryakarmaṇi sandihyamānaṃ nigrahāya parīkṣaṇāya votāpi hastagṛhītaṃ baddhahastamānayanti rājapuruṣāḥ | kiṃ kṛtavānayamiti pṛṣṭāścā’hurapahārśīddhanamasyāyam | te cā’huḥ kimapaharaṇamātrema bandhanamarhati | anyathā datte ’pi dhane bandhanaprasaṅgādityuktāḥ punarāhuḥ steyamakārṣīttauryeṇa dhanamapahārṣīditi | teṣvevaṃ vadatsvitaro ’pahnate nāhaṃ tatkarteti | (te cā’huḥ sandihyamānaṃ steyamakārṣīstvamasya dhanasyeti) | tasmiṃścāpahnavāne āhuḥ paraśumasmai tapateti śodhayatvātmānamiti | sa yadi tasya stainyasya kartā bavati bahiścāpahnate sa evaṃbhūtastata evānṛtamanyathābhūtaṃ santamanyathā’mānaṃ kurute sa tathānṛtābhisandho ’nṛtenā’tmānamantardhāya vyavahitaṃ kṛtvā paraśuṃ taptaṃ mohātpratigṛhrāti sa dahyate ’tha hanyate rājapuruṣaiḥ svakṛtenānṛtābhisandhidoṣeṇa || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccf23805-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login