You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,2.1
vāg vāva nāmno bhūyasī |
vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ākīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ |
ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca |
yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ |
vāg evaitad sarvaṃ vijñāpayati vācam upāssveti ||
Chānd-Mül, 1879-84
1. SECOND KHANDA
'Speech is better than a name. Speech makes us understand the Rig-veda, Yag-ur-veda, Sama-veda, and as the fourth the Atharvana, as the fifth the Itihasa-purana, the Veda of the Vedas, the Pitrya, the Rasi, the Daiva, the Nidhi, the Vakovakya, the Ekayana, the Deva-vidya, the Brahma-vidya, the Kshatra-vidya, the Nakshatra-vidya, the Sarpa and Devagana-vidya; heaven, earth, air, ether, water, fire, gods, men, cattle, birds, herbs, trees, all beasts down to worms, midges, and ants; what is right and what is wrong; what is true and what is false; what is good and what is bad; what is pleasing and what is not pleasing. For if there were no speech, neither right nor wrong would be known, neither the true nor the false, neither the good nor the bad, neither the pleasant nor the unpleasant. Speech makes us understand all this. Meditate on speech.
Chānd-Śaṃ, 8th c. A.D.
vāgvāva | vāgitīndriyaṃ jihvābhūlādiṣvaṣṭasu sthāneṣu sthitaṃ varṇānāmabhivyañjakam | varṇāśca nāmeti nāmno vāgbhūyasītyucyate | kāryaddhi kāraṇaṃ bhūyo dṛṣṭaṃ loke yathā putrātpitā tadvat | kathaṃ ca vāṅnāmno bhūyasītyāhavāgvā ṛgvedaṃ vijñāpayatyayamṛgveda iti | tathā yajurvedamityādi samānam | hṛdayajñaṃ hṛdayapriyam | tadviparītamahṛdayajñam | yadyadi vāṅnābhaviṣyaddharmādi na vyajñāpayiṣyadvāgabhāve ’dhyayanābhāve tadarthaśravaṇābhāvastacchravaṇābhāve dharmādi na vyajñāpayiṣyanna vijñātamabhaviṣyadityarthaḥ | tasmādvāgevaitacchabdoccāraṇena sarvaṃ vijñāpayatyato bhūyasī vāṅnāmnastasmādvācaṃ brahmetyupāḥsva || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccf8e653-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login