You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,5.1
annam aśitaṃ tredhā vidhīyate |
tasya yaḥ sthaviṣṭho dhātus tat purīṣaṃ bhavati |
yo madhyamas tan māṃsam |
yo ’ṇiṣṭhas tan manaḥ ||
Chānd-Mül, 1879-84
1. FIFTH KHANDA
'The earth (food) when eaten becomes threefold; its grossest portion becomes feces, its middle portion flesh, its subtilest portion mind.
Chānd-Śaṃ, 8th c. A.D.
annamaśitaṃ bhuktaṃ tredhā vidhīyate jāṭharemāgninā pacyamānaṃ tridhā vibhajyate | kathaṃ, tasyānnasya tridhā vidhīyamānasya yaḥ sthaviṣṭhaḥ sthūlatamo dhātuḥ sthūlatamaṃ vastu vibhaktasya sthūloṃ’śastatpurīṣaṃ bhavati | yo madhyamoṃ’śo dhāturannasya tadrasādikrameṇa pariṇamya māṃsaṃ bhavati yo ’ṇiṣṭho ’ṇutamo dhātuḥ sa ūrdhvaṃ hṛdayaṃ prāpya sūkṣmāsu hitākhyāsu nāḍīpvanupravisya vāgādikaraṇasaṅghātasya sthitimutpādayanmano bhavati manorūpeṇa vipariṇamanmanasa upacayaṃ karoti | tataścānnopacitatvānmanaso bhautikatvameva na vaiśeṣikatantroktalakṣaṇaṃ nityaṃ niravayaṃ ceti gṛhyate | yadapi mano ’sya daivaṃ cakṣuriti vakṣyati tadapi na nityatvāpekṣayā kiṃ tarhi sūkṣmavyavahitaviprakṛṣṭādisarvendriyaviṣayavyāpakatvāpekṣayā | yaccānyendriyaviṣayāpekṣayā nityatvaṃ tadapyāpekṣikameveti vakṣyāmaḥ | sadekamevādvitīyamiti śruteḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccd68894-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login