You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,14.1
āśā vāva smarād bhūyasī |
āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate |
āśām upāssveti ||
Chānd-Mül, 1879-84
1. FOURTEENTH KHANDA
'Hope (asa) is better than memory. Fired by hope does memory read the sacred hymns, perform sacrifices, desire sons and cattle, desire this world and the other. Meditate on hope.
Chānd-Śaṃ, 8th c. A.D.
āśā vāva smarādbhūyasī | āśāprāptavastvākāṅkṣā’śā tṛṣṇā kāma iti yāmāhuḥ paryāyaiḥ sā ca smarādbhūyasī | katham | āśayā | hyantaḥkaraṇasthayā smarati smartavyam | āśāviṣayarūpaṃ smarannasau smaro bhavatyata āśeddha āśayābhivardhitaḥ smarabhūtaḥ smarannṛgādīnmantrānadhīte ’dhītya ca tadarthaṃ brāhmaṇebhyo vidhīṃśca śrutvā karmāṇi kurute tatphalāśayaiva putrāṃśca karmaphalabhūtānicchate ’bhivāñchatyāśayaiva tatsādhanānyanutiṣṭhati | imaṃ ca lokamāśeddha eva smaraṃllokasaṃgrahahetubhiricchate | amuṃ ca lokamāśeddhaḥ smaraṃstatsādhanānuṣṭhānenecchate ’ta āśāraśānāvabaddhaṃ smarākāśādināmaparyantaṃ jagaccakrībhūtaṃ pratiprāṇi | atra āśa āyāḥ smarādapi bhūyastvamityata āśāmupāḥsva || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd0b5332-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login