You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,8.1
atha saptavidhasya |
vāci saptavidh.am sāmopāsīta |
yat kiṃca vāco hum iti sa hiṅkāraḥ |
yat preti sa prastāvaḥ |
yad eti sa ādiḥ ||
Chānd-Mül, 1879-84
1. EIGHTH KHANDA
Next for the sevenfold Saman. Let a man meditate on the sevenfold Saman in speech. Whenever there is in speech the syllable hun, that is hinkara, pra is the prastava, a is the adi, the first, i.e. Om,
Chānd-Śaṃ, 8th c. A.D.
athānantaraṃ saptavidhasya samastasya sāmna upāsanaṃ sādhvidamārabhyate | vācīti saptamī pūrvavat | vāgdṛṣṭiviśiṣṭaṃ saptavidhaṃ sāmopāsītetyarthaḥ | yatkiñca vācaḥ śabdasya humiti yo viśeṣaḥ sa hiṅkāro hakārasāmānyāt | yatpreti śabdarūpaṃ sa prastāvaḥ prasāmānyāt | yat-ā, iti sa ādiḥ | ākārasāmānyāt | ādirityoṅkāraḥ | sarvāditvāt || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbe157d4-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login