You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,4.1
sarvāsv apsu pañcavidhaṃ sāmopāsīta |
megho yat saṃplavate sa hiṅkāraḥ |
yad varṣati sa prastāvaḥ |
yāḥ prācyaḥ syandante sa udgīthaḥ |
yāḥ pratīcyaḥ sa pratihāraḥ |
samudro nidhanam ||
Chānd-Mül, 1879-84
1. FOURTH KHANDA
Let a man meditate on the fivefold Saman in all waters. When the clouds gather, that is the hinkara; when it rains, that is the prastava ; that which flows in the east, that is the udgitha; that which flows in the West, that is the pratihara; the sea is the nidhana.
Chānd-Śaṃ, 8th c. A.D.
sarvāsvapsu pañcavidhaṃ sāmopāsīta | vṛṣṭipūrvakatvātsarvāsāmapāmānantaryam | megho yatsaṃplavata ekībhāvenetaretaraṃ ghanībhavati megho yadonnatastadā saṃplavata ityucyate meghastadāpāmārambhaḥ sa hiṅkāraḥ | yadvarṣati sa prastāvaḥ | āpaḥ sarvato vyāptuṃ prastutāḥ | yāḥ prācyaḥ syandante sa udgīthaḥ śraiṣṭhyāt | yāḥ pratīcyaḥ sa pratihāraḥ pratiśabdasāmānyāt | samudro nidhanam | tannidhanatvādapām || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbdba9af-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login