You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ānandattherassa apadānaṃ samattaṃ. 
อานนทเถราปทานที่ ๑๐ จบ 
Uddānaṃ: Buddho Paccekasambuddho Sāriputto ca Kolito Kassapo Anuruddho ca Puṇṇathero Upāli ca. Koṇḍañño *ca* Piṇḍolo *ca* Revat’ Ānanda paṇḍito chassatāni ca paññāsa gathāyo sabbapiṇḍitā. 
รวมอปทานที่มีในวรรค // รวมอปทานที่มีในวรรคนี้ คือ ๑. พุทธาปทาน ๒. ปัจเจกพุทธาปทาน ๓. สารีปุตตเถราปทาน ๔. มหาโมคคัลลานเถราปทาน ๕. มหากัสสปเถราปทาน ๖. อนุรุทธเถราปทาน ๗. ปุณณมันตาณีปุตตเถราปทาน ๘. อุปาลิเถราปทาน ๙. อัญญาโกณฑัญญเถราปทาน ๑๐. ปิณโฑลภารทวาชเถราปทาน ๑๑. ขทิรวนิยเรวตเถราปทาน ๑๒. อานันทเถราปทาน รวบรวมคาถาไว้ทั้งหมดได้ ๖๕๐ คาถา 
Apadāne Buddhavaggo paṭhamo. 
อปทาน พุทธวรรคที่ ๑ จบบริบูรณ์ 
(055) II. SĪHĀSANAVAGGO. 
in progress 
11. Sīhāsanadāyaka. 
in progress 
Nibbute lokanāthamhi Siddhatthe dipaduttame /
vitthārite pāvacane bāhujaññamhi sāsane // ApTha_2,11. // 
in progress 
Pasannacitto sumano sīhāsanam akās’ ahaṃ /
sīhāsanaṃ karitvāna pādapīṭhaṃ akās’ ahaṃ. // ApTha_2,11. // 
in progress 
Sīhāsane ca vassante gharaṃ tattha akās’ ahaṃ /
tena cittappasādena Tusitaṃ upapajj’ ahaṃ. // ApTha_2,11. // 
in progress 
Āyāmena catubbīsā yojanāsiṃsu tāvade /
vimānaṃ sukataṃ mayhaṃ vitthārena catuddasaṃ // ApTha_2,11. // 
in progress 
Sattakaññā sahassāni parivārenti maṃ sadā /
soṇṇamayañ ca pallaṅkaṃ vyamhe āsi sunimmitaṃ. // ApTha_2,11. // 
in progress 
Hatthiyānaṃ assayānaṃ dibbayānaṃ upaṭṭhitaṃ /
pāsādā sivikā c’ eva nibbattanti yadicchakaṃ. // ApTha_2,11. // 
in progress 
Maṇimayā ca palla*ṅkā aññe* sāramayā bahū /
nibbattanti mamaṃ sabbe sīhāsanass' idaṃ phalaṃ. // ApTha_2,11. // 
in progress 
Soṇṇamayā rūpimayā phalikā veḷuriyāmayā /
pādukā abhirūhāmi pādapīṭhass’ idaṃ phalaṃ. // ApTha_2,11. // 
in progress 
Catunavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi puññakammass’ idaṃ phalaṃ. // ApTha_2,11. // 
in progress 
Tesattati ito kappe Indanāmā tayo janā /
dvesattati ito kappe tayo Sumana-nāmakā. // ApTha_2,11. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login