You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,16. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,16. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,16. // 
in progress 
Catunavute ito kappe yam Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi nalamālān’ idaṃ phalaṃ. // ApThi_2,16. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,16. // 
in progress 
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo ti. 
in progress 
Itthaṃ sudaṃ Nalamālikā bhikkhunī i. g. a-ti. 
in progress 
Nalamālikāya theriyā apadānaṃ samattaṃ. 
in progress 
17. Gotamī. 
in progress 
Ekadā Lokapajjoto Vesāliyaṃ6 *Mahāvane* /
kuṭāgāresu sālāyaṃ vasate narasārathi. // ApThi_2,17. // 
in progress 
Tadā jinassa mātucchā Mahāgotami bhikkhunī /
tahiṃ setapure ramme vasi bhikkhunupassaye /
*bhikkhunīhi vimu*ttāhi satehi sahapañcahi. // ApThi_2,17. // 
in progress 
Rahogatāya tass’ evaṃ cittass’ āsi vitakkitaṃ: /
"Buddhassa parinibbānaṃ sāvakaggayugassa vā /
Rāhul-Ānanda-Nandānaṃ nāhaṃ sakkomi passituṃ. // ApThi_2,17. // 
in progress 
(530) Paṭihacc’ āyusaṅkhāre ossajitvāna nibbutiṃ /
gaccheyyaṃ lokanāthena anuññātā mahesinā". // ApThi_2,17. // 
in progress 
Tathā pañcasatānam pi bhikkhunīnaṃ vitakkitaṃ /
āsi Khemādikānam pi etad eva vitakkitaṃ. // ApThi_2,17. // 
in progress 
Bhūmicālo tadā āsi nāditā devadundubhi /
upassayādhivatthā yā devatā sokapīḷitā. /
vilapantā sakaruṇaṃ tatth’ assūni pavattayuṃ. // ApThi_2,17. // 
in progress 
Sabbā bhikkhuniyo tāhi upagantvāna Gotamiṃ /
nipacca sirasā pāde idaṃ vacanam abravuṃ: // ApThi_2,17. // 
in progress 
"Tattha toyalavāsittā mayam ayye rahogatā /
sācalā calitā bhūmi nāditā devadundubhi /
paridevā va sūyante kim atthaṃ nūna Gotami? " // ApThi_2,17. // 
in progress 
Tadā avoca sā sabbaṃ yathāparivitakkitaṃ /
tāyo pi sabbā āhaṃsu yathāparivitakkitaṃ: // ApThi_2,17. // 
in progress 
"Yadi te rucitaṃ ayye nibbānaṃ paramaṃ sivaṃ /
nibbāyissāma sabbā pi Buddhānuññāya subbate. // ApThi_2,17. // 
in progress 
Mayaṃ sahā va nikkhantā gharā pi ca bhavā pi ca /
sahā yeva gamissāma nibbānaṃ puram uttamaṃ". // ApThi_2,17. // 
in progress 
"Nibbānāya vajantīnaṃ kiṃ vakkhāmī" ti sā vadi /
saha sabbāhi niggañchi bhikkhunīlayanā tadā. // ApThi_2,17. // 
in progress 
"Upassaye yā 'dhivutthā devatā tā khamantu me /
bhikkhunīlayanass’ edaṃ pacchimaṃ dassanaṃ mama. // ApThi_2,17. // 
in progress 
Na jarā maccu vā yattha appiyehi samāgamo /
piyehi na viyog’ atthi taṃ vajissaṃ asaṅkhataṃ". // ApThi_2,17. // 
in progress 
Avītarāgā taṃ sutvā vacanaṃ sugatorasā /
sokaṭṭā parideviṃsu: "aho no appapuññatā. // ApThi_2,17. // 
in progress 
(531) Bhikkhunīnilayo suñño bhūto tāhi vinā ayaṃ /
pabhāte viya tārāyo na dissanti jinorasā. // ApThi_2,17. // 
in progress 
Nibbānaṃ Gotamī yāti satehi saha pañcahi /
nadīsatehi va saha Gaṅga pañcahi sāgaraṃ". // ApThi_2,17. // 
in progress 
Rathiyāya vajantīnaṃ disvā saddhā upāsikā /
gharā nikkhamma pādesu nipacca idam abravuṃ: // ApThi_2,17. // 
in progress 
"Pasīdassu mahābhāge anāthāyo vihāya no /
tayā na yuttaṃ nibbātuṃ" icc aṭṭā vilapiṃsu tā. // ApThi_2,17. // 
in progress 
Tāsaṃ sokapahānatthaṃ avoca madhuraṃ giram: /
"ruditena alaṃ puttā hāsa*kā*lo yaṃ ajja vo; // ApThi_2,17. // 
in progress 
Pariññātaṃ mayā dukkhaṃ, dukkhahetu vivajjito, /
nirodho me sacchikato, maggo cāpi subhāvito, // ApThi_2,17. // 
in progress 
Pariciṇṇo mayā satthā, kataṃ Buddhassa sāsanaṃ, /
ohito garuko bhāro, bhavanetti samūhatā; // ApThi_2,17. // 
in progress 
Yassa-v-atthāya pabbajitā agārasmā anagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo; // ApThi_2,17. // 
in progress 
Buddho tassa ca saddhammo anūno yāva tiṭṭhati, /
nibbātuṃ tāva kālo me, mā maṃ socatha puttikā. // ApThi_2,17. // 
in progress 
Koṇḍaññ'-Ānanda-Nandādi tiṭṭhanti Rāhulo jino /
sukhito sahito saṅgho, hatadappā va titthiyā; // ApThi_2,17. // 
in progress 
Okkākavaṃsassa yaso ussito Māramaddano /
nanu sampati kālo me nibbānatthāya puttikā? // ApThi_2,17. // 
in progress 
Cirappabhuti yaṃ mayhaṃ patthitaṃ ajja sijjhate /
Ānandabherikālo yaṃ kim vo assūhi puttikā. // ApThi_2,17. // 
in progress 
Sace mayi dayā atthi, yadi c’ atthi kataññutā /
saddhammaṭṭhitiyā sabbā karotha viriyaṃ daḷhaṃ. // ApThi_2,17. // 
in progress 
Thīnaṃ adāsi pabbajjaṃ sambuddho yācito mayā /
tasmā yathā 'ham uddissa tathā tam anutiṭṭhatha". // ApThi_2,17. // 
in progress 
Tā evam anusāsitvā bhikkhunīhi purakkhatā /
upecca Buddhaṃ vanditvā imaṃ vacanam abravi1: // ApThi_2,17. // 
in progress 
(532) "Ahaṃ Sugata te mātā tvaṃ ca dhīra pitā mama /
saddhammasukhado nātha, tayā jāt’ amhi Gotama; // ApThi_2,17. // 
in progress 
Saṃvaddhito 'yaṃ Sugata rūpakāyo mayā tava, /
anindiyo5 {dhammakāyo} mama saṃvaddhito tayā; // ApThi_2,17. // 
in progress 
Muhuttaṃ taṇhāsamanaṃ khīraṃ tvaṃ pāyito mayā, /
tayā 'haṃ santam accantaṃ dhammakhīram hi pāyitā6; // ApThi_2,17. // 
in progress 
Vaddhanārakkhane mayhaṃ anaṇo tvaṃ mahāmune. /
puttakāmā thiyo tāva labhantaṃ tādisaṃ sutaṃ! // ApThi_2,17. // 
in progress 
Mandhātādi-narindānaṃ yā mātā tā bhavaṇṇave /
nimuggā 'haṃ tayā putta tāritā bhavasāgarā. // ApThi_2,17. // 
in progress 
Rañño-mātā mahesī ti sulabhan nāmam itthinaṃ, /
Buddhamātā ti yaṃ nāmaṃ etam paramadullabhaṃ. // ApThi_2,17. // 
in progress 
Tañ ca laddham mayā vīra, paṇidhānam maman tayā /
aṇukaṃ vā mahantaṃ vā taṃ sabbaṃ pūritam mayā. // ApThi_2,17. // 
in progress 
Parinibbātum icchāmi vihāy’ emaṃ kalebaraṃ, /
anujānāhi me vīra dukkhantakara nāyaka. // ApThi_2,17. // 
in progress 
Cakkaṅkusadhajākiṇṇe pāde kamalakomale /
pasārehi; paṇāman te karissaṃ putta pemasā. // ApThi_2,17. // 
in progress 
Suvaṇṇarāsisaṅkāsaṃ sarīraṃ kuru pākaṭaṃ /
katvā dehaṃ sudiṭṭhan te santiṃ gacchāmi nāyaka". // ApThi_2,17. // 
in progress 
Dvattiṃsalakkhaṇūpetaṃ sappabhālaṅkataṃ tanuṃ /
sañjhāghanā va bālakkaṃ mātucchaṃ dassayi jino. // ApThi_2,17. // 
in progress 
Phullāravi*ndasaṅ*kāse tarunādiccasappabhe /
cakkaṅki*te pāda*tale pāde sā sirasā pati. // ApThi_2,17. // 
in progress 
"Paṇamāmi narādiccaṃ ādiccakulaketunaṃ /
pacchime maraṇe mayhaṃ na taṃ dakkhām aham puna. // ApThi_2,17. // 
in progress 
(533) Itthiyo nāma lokagga sabbadosākarā1 *matā* /
*ya*di koc’ atthi doso me khamassu karuṇākara. // ApThi_2,17. // 
in progress 
Itthikānañ ca pabbajjaṃ yaṃ 'haṃ yāciṃ punappunaṃ /
tattha ce atthi doso me taṃ khamassu narāsabha. // ApThi_2,17. // 
in progress 
Mayā bhikkhuniyo vīra tavānuññāya sāsitā /
tattha ce atthi dunnītaṃ khamassu khamādhipa. // ApThi_2,17. // 
in progress 
Akkhante nāma khantabbaṃ kim bhave guṇabhūsane /
kim uttaran te vakkhāmi nibbānāya vajantiyā. // ApThi_2,17. // 
in progress 
Suddhe anūne mama bhikkhusaṅghe lokā ito nissarituṃ khamante /
pabhātakāle vyasanaṃ gahānaṃ disvāna niyyāti hi candalekhā". // ApThi_2,17. // 
in progress 
Tadetarā bhikkhuniyo jinaggaṃ tārā va candānugatā Sumeruṃ /
padakkhiṇaṃ katvā nipacca pāde ṭhitā mukhan taṃ samudikkhamānā: // ApThi_2,17. // 
in progress 
"Na tittipubban tava dassanena cakkhun na sotaṃ tava bhāsitena /
cittaṃ mamaṃ kevalam ekam eva pappuyya taṃ dhammarasena tittiṃ. // ApThi_2,17. // 
in progress 
Nadato parisāyan te vādidappāpabhārino /
ye te dakkhinti vadanaṃ dhaññā te narapuṅgava. // ApThi_2,17. // 
in progress 
Dīghaṅgulī tambanakhe subhe āyatapaṇhike /
ye pāde paṇamissanti te pi dhaññā raṇantaga. // ApThi_2,17. // 
in progress 
(534) Madhurāni pahaṭṭhāni dosaghātīn' hitāni ca /
ye te vākyāni sussanti te pi dhaññā naruttama. // ApThi_2,17. // 
in progress 
Dhaññā 'han te mahāvīra pādapūjanatapparā /
tiṇṇasaṃsārakantārā saddhammena sirimatā". // ApThi_2,17. // 
in progress 
Tato sā anusāvetvā bhikkhusaṃghamhi subbatā /
Rahul'-Ānanda-Nande ca vanditvā idam abravi: // ApThi_2,17. // 
in progress 
"Āsīvisālayasame rogāvāse kaḷebare /
nibbiṇṇā dukkhapaṅke te jarāmaraṇagocare // ApThi_2,17. // 
in progress 
Nānākalala-m-ākiṇṇe, parāyatte nirīhake /
tena nibbātum icchāmi anumaññatha puttakā". // ApThi_2,17. // 
in progress 
Nando Rāhula-bhaddo ca vītasokā nirāsavā /
ṭhitācaladhitī dhīrā dhammatam anucintayuṃ. // ApThi_2,17. // 
in progress 
"Dhi-r-atthu saṅkhataṃ lolaṃ asāraṃ kadalūpamaṃ /
māyāmarīcisadisaṃ ittaraṃ anavaṭṭhitaṃ. // ApThi_2,17. // 
in progress 
Yattha nāma jinassāyaṃ mātucchā Buddhaposikā /
Gotamī nidhanaṃ yāti aniccaṃ sabbasaṅkhataṃ". // ApThi_2,17. // 
in progress 
Ānando ca tadā sekho sokaṭṭo jinavacchalo /
tatth’ assūni dharanto so karuṇaṃ paridevati: // ApThi_2,17. // 
in progress 
"Hāsantī Gotamī yāti, nūnaṃ Buddho pi nibbutiṃ /
gacchati naciren’ eva aggi viya nirindhano". // ApThi_2,17. // 
in progress 
Evaṃ vilapamānan taṃ Ānandaṃ āha Go*tamī: /
"suti*sāgaragambhīra Buddhupaṭṭhānatappara // ApThi_2,17. // 
in progress 
Na yuttam socitum putta hāsakāle upaṭṭhite /
tayā me saraṇaṃ putta nibbānattam upāgataṃ. // ApThi_2,17. // 
in progress 
Tayā tāta samajjhiṭṭho pabbajjaṃ anujāni no /
mā putta vimano ho*hi saphalo* te parissamo. // ApThi_2,17. // 
in progress 
(535) Yan na diṭṭhaṃ purāṇehi titthikācariyehi pi /
taṃ padaṃ sukumārīhi sattavassāhi veditaṃ. // ApThi_2,17. // 
in progress 
Buddhasāsanapāletā pacchimaṃ dassanan tava /
tattha gacchām’ ahaṃ puttagato yattha na dissate. // ApThi_2,17. // 
in progress 
Kadāci dhammaṃ desento khipi lokagganāyako /
tadā 'ham āsīsavacaṃ avocaṃ anukampikā: // ApThi_2,17. // 
in progress 
‘Cirañ jīva mahāvīra kappan tiṭṭha mahāmune /
sabbalokassa atthāya bhavassu ajarāmaro,"’ // ApThi_2,17. // 
in progress 
Taṃ tathāvādinim Buddho mamaṃ so etad abravi: /
"na h’ evaṃ vandiyā Buddhā yathā vandasi Gotami". // ApThi_2,17. // 
in progress 
"Kathañ carahi sabbaññu vanditabbā Tathāgatā? /
kathaṃ avandiyā Buddhā? Tam me akkhāhi pucchito". // ApThi_2,17. // 
in progress 
"Āraddhaviriye pahitatte niccaṃ daḷhaparakkame /
samagge sāvake passa esā Buddhāna vandanā." // ApThi_2,17. // 
in progress 
Tato upassayaṃ gantvā ekikāhaṃ vicintayiṃ /
samaggaparisaṃ nātho roceti tibhavantago. // ApThi_2,17. // 
in progress 
Handāhaṃ parinibbissam mā vipattiṃ nam addasaṃ /
evāhaṃ cintayitvāna *disvāna* isisattamaṃ. // ApThi_2,17. // 
in progress 
Parinibbānakālam me ārocesiṃ vināyakaṃ /
tato so samanuññāsi1: "kālaṃ jānāhi Gotami. // ApThi_2,17. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Thīnaṃ dhammābhisamaye ye bālā vimatiṃ gatā /
tesaṃ diṭṭhipahānatthaṃ iddhiṃ dassehi Gotami". // ApThi_2,17. // 
in progress 
Tadā nipacca sambuddhaṃ uppatitvāna ambaraṃ /
iddhī anekā dassesi Buddhānuññāya Gotamī. // ApThi_2,17. // 
in progress 
Ekikā bahudhā c’ āsi bahudhā c’ ekikā tathā /
āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tironabhaṃ. // ApThi_2,17. // 
in progress 
(536) Asajjamā*nā* agamā bhūmiyam pi nimujjatha /
abhijjamāne udake agañchi mahiyā yathā. // ApThi_2,17. // 
in progress 
Sakuṇī va yathākāse pallaṅkena gamī tadā /
vasaṃ vatteti kāyena yāva brahmanivesanaṃ. // ApThi_2,17. // 
in progress 
Sineruṃ daṇḍaṃ katvāna chattaṃ katvā mahāmahiṃ /
samūlaṃ parivattetvā dhārayaṃ caṅkamī nabhe. // ApThi_2,17. // 
in progress 
Chassūrodayakāle 'va lokaṃ c’ akāsi dhūmitaṃ /
yugante viya lokaṃ sā jālamālākulaṃ akā. // ApThi_2,17. // 
in progress 
Mucalindaṃ mahāselaṃ Meru-Mandāra-Daddare /
sāsapā-r-iva sabbāni eken’ aggahi muṭṭhinā. // ApThi_2,17. // 
in progress 
Aṅgulaggena chādesi bhākaraṃ sa-nisākaraṃ /
candasūrasahassāni āvelam iva dhārayi. // ApThi_2,17. // 
in progress 
Catusāgaratoyāni dhārayi ekapāṇinā /
yugantajaladākārā mahāvassam avassatha. // ApThi_2,17. // 
in progress 
Cakkavattiṃ saparisaṃ māpayi sā nabhattale /
garuḷaṃ dviradaṃ sīhaṃ vinadantañ ca dassayi. // ApThi_2,17. // 
in progress 
Ekikā abhinimmitvā *'pp*ameyyaṃ bhikkhunīgaṇaṃ /
puna-r-antaradhāpetvā ekikā munim abravi: // ApThi_2,17. // 
in progress 
"Mātucchā te ma*hā*vīra tava sā*sa*nakārikā /
anuppattā sakaṃ atthaṃ pāde vandati cakkhumā". // ApThi_2,17. // 
in progress 
Dassetvā vividhā iddhī orohitvā nabhattalā /
vanditvā lokapajjotaṃ ekamantaṃ nisīdi sā. // ApThi_2,17. // 
in progress 
"*Sā v*īsaṃvassasatikā jātiyāhaṃ mahāmune /
alam ettāvatā vīra nibbāyissāmi nāyaka". // ApThi_2,17. // 
in progress 
Tadā hi vimhitā sabbā parisā sā katañjalī /
avoc’ ayye, ‘kataṃ āsi atuliddhiparakkamā.' // ApThi_2,17. // 
in progress 
(537) Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApThi_2,17. // 
in progress 
Tadā 'haṃ Haṃsavatiyā jātāmaccakule ahuṃ /
sabbopakārasampanne iddhe phīte mahaddhane. // ApThi_2,17. // 
in progress 
Kadāci pitunā saddhiṃ dāsīgaṇapurakkhatā /
mahatā parivārena taṃ upecca narāsabhaṃ // ApThi_2,17. // 
in progress 
Vāsavaṃ viya vassantaṃ dhammamegham anāsavaṃ /
sāradādiccasadisaṃ raṃsijālākulañ jinaṃ // ApThi_2,17. // 
in progress 
Disvā cittaṃ pasādetvā sutvā c’ assa subhāsitaṃ /
mātucchaṃ bhikkhuniṃ agge ṭhapentaṃ naranāyakaṃ. // ApThi_2,17. // 
in progress 
Sutvā datvā mahādānaṃ sattāhaṃ tassa tāsino /
sasaṅghassa naraggassa paccayāni bahūni ca. // ApThi_2,17. // 
in progress 
Nipacca pādamūlamhi taṃ ṭhānaṃ abhipatthayiṃ /
tato mahāparisatiṃ a*voca isi*sattamo: // ApThi_2,17. // 
in progress 
"Yā sasaṅghaṃ abhojesi sattāhaṃ lokanāyakaṃ /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApThi_2,17. // 
in progress 
Satasahasse-y9-ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_2,17. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Gotamī nāma nāmena hessati satthu sāvikā. // ApThi_2,17. // 
in progress 
Tassa Buddhassa mātucchā dīpit’ āpādikā ayaṃ /
*rattaññūnañ* ca aggattaṃ bhikkhunīnaṃ labhissati". // ApThi_2,17. // 
in progress 
Taṃ sutvā 'haṃ pamuditā yāvajīvaṃ tadā jinaṃ /
paccayehi upaṭṭhitvā tato kālakatā ahaṃ // ApThi_2,17. // 
in progress 
Tāvatiṃsesu devesu sabbakāmasamiddhisu /
nibbattā dasah’ aṅgehi aññe a*bhibhavim ahaṃ.* // ApThi_2,17. // 
in progress 
Rūpasaddehi gandhehi rasehi phusanehi ca /
āyunāpi ca vaṇṇena sukhena yasasā pi ca. // ApThi_2,17. // 
in progress 
Tath’ evādhipateyyena adhigayha viroc’ ahaṃ /
ahosiṃ amarindassa mahesī dayitā tahiṃ. // ApThi_2,17. // 
in progress 
(538) Saṃsāre saṃsarantī 'haṃ kammavāyusameritā /
Kāsissa rañño visaye ajāyiṃ dāsagāmake. // ApThi_2,17. // 
in progress 
Pañcadāsasatā nūna nivasanti tahiṃ sadā /
sabbesaṃ tattha yo jeṭṭho tassa jāyā ahos’ ahaṃ. // ApThi_2,17. // 
in progress 
Sayambhuno pañca-satā gāmaṃ piṇḍāya pāvisuṃ /
te disvāna ahaṃ tuṭṭhā saha sabbāhi ñātibhi. // ApThi_2,17. // 
in progress 
Pūgā bhavitvā sabbāyo cātumāse upaṭṭhiya /
ticīvarāni datvāna saṃsāramha sasāmikā. // ApThi_2,17. // 
in progress 
Tato cutā sapatikā Tāvatiṃsagatā mayaṃ /
pacchime ca bhave dāni jātā Devadahe pure. // ApThi_2,17. // 
in progress 
Pitā Añjanasakko me mātā mama Sulakkhaṇā /
tato Kapilavatthusmiṃ Suddhodana-gharaṅ gatā. // ApThi_2,17. // 
in progress 
Sesā Sakyakule jātā tass’ eva gharam āgamuṃ /
ahaṃ visiṭṭhā sabbāsaṃ jinass’ āpādikā ahuṃ. // ApThi_2,17. // 
in progress 
Mama putto 'bhinikkhamma Buddho āsi vināyako /
pacchāhaṃ pabbajitvāna satehi saha pañcahi. // ApThi_2,17. // 
in progress 
Sākiyānīhi vīrāhi saha santisukhaṃ phusiṃ /
ye tadā pubbajātiyaṃ asmākaṃ āsu sāmino // ApThi_2,17. // 
in progress 
Saha puññassa kattāro mahāsamayakārakā /
phusiṃsu arahattaṃ te sugatenānukampitā. // ApThi_2,17. // 
in progress 
Tadetarā bhikkhuniyo āruhiṃsu nabhattalaṃ /
saṅgatā viya tārāyo virociṃsu mahiddhikā. // ApThi_2,17. // 
in progress 
Iddhī-anekā dassesuṃ pilandhavikatiṃ yathā /
kammāro kanakass’ eva kammaññassa susikkito. // ApThi_2,17. // 
in progress 
Dassetvā pāṭihīrāni cittānī ca bahūni ca /
tosetvā vādipavaraṃ muniṃ saparisan tadā // ApThi_2,17. // 
in progress 
Orohitvāna gaganā vanditvā isisattamaṃ /
anuññātā naraggena yathā ṭhāne nisīdisuṃ. // ApThi_2,17. // 
in progress 
Aho 'nukampitā amhaṃ sabbāsaṃ vīra Gotamī /
vāsi*tā tava puññe*hi pattā no āsavakkhayaṃ. // ApThi_2,17. // 
in progress 
(539) Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Iddhiyā ca vasī homa dibbāya sotadhātuyā /
cetopariyañāṇassa *vasī homa2* mahāmune. // ApThi_2,17. // 
in progress 
Pubbenivāsañ jānāma dibbañ cakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_2,17. // 
in progress 
Atthe dhamme ca nerutte paṭibhāne ca vijjati /
ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. // ApThi_2,17. // 
in progress 
Asmāhi pariciṇṇo 'si mettacittāhi nāyaka /
anujānāhi sabbāyo nibbānāya mahāmune // ApThi_2,17. // 
in progress 
Nibbāyissāma icc’ evaṃ. Kiṃ vakkhāmi vadantiyo /
yassa dāni ca vo kālaṃ maññathā ti jino bravi. // ApThi_2,17. // 
in progress 
Gotamī-ādikā tāyo tadā bhikkhuniyo jinaṃ /
vanditvā āsanā tamhā vuṭṭhāya agamīsu tā. // ApThi_2,17. // 
in progress 
Mahatā janakāyena saha lokagganāyako /
anusaṃyāyi so dhīro mātucchaṃ yāva koṭṭhakaṃ. // ApThi_2,17. // 
in progress 
Tadā nipati pādesu Gotamī lokabandhuno /
sahetarāhi sabbāhi pacchimaṃ pādavandanaṃ. // ApThi_2,17. // 
in progress 
Idaṃ pacchimakaṃ mayhaṃ lokanāthassa dassanaṃ /
na puno amatākāraṃ passissāmi mukhan tava. // ApThi_2,17. // 
in progress 
Na 'va me vadanaṃ vīra tava pāde sukomale /
samphusissati lokagga; ajja gacchāmi nibbutiṃ. // ApThi_2,17. // 
in progress 
Rūpena kiṃ tavānena diṭṭhadhamme yathātathe /
sabbaṃ saṅkhatam ev’ etaṃ anassāsikam ittaraṃ. // ApThi_2,17. // 
in progress 
Sā saha tāhi gantvāna bhikkhunupassayaṃ sakaṃ /
addhapallaṅkam ābhujya nisīdi paramāsane. // ApThi_2,17. // 
in progress 
Tadā upāsikā tattha Buddhasāsanavacchalā /
tassā pavattiṃ sutvāna upesuṃ pādavandikā. // ApThi_2,17. // 
in progress 
Karehi uraṃ pahantvā chimmamūlā yathā latā /
rudantā karuṇaṃ rāvaṃ sokaṭṭā bhuvi pātitā. // ApThi_2,17. // 
in progress 
(540) Mā no saraṇade nāthe vihāya gami nibbutiṃ /
nipatitvāna yācāma sabbāyo sirasā mayaṃ. // ApThi_2,17. // 
in progress 
Yā padhānatamā tāsaṃ saddhāpaññā upāsikā /
tassā sīsaṃ pamajjantī imaṃ vacanaṃ abraviṃ: // ApThi_2,17. // 
in progress 
Alaṃ puttā visādena mārapāsānuvattinā /
*aniccaṃ* saṅkhataṃ sabbaṃ viyogantaṃ calācalaṃ. // ApThi_2,17. // 
in progress 
Tato sā tā vivajjitvā paṭhamaṃ jhānam uttamaṃ /
dutiyaṃ tatiyañ cāpi samāpajji catutthakaṃ. // ApThi_2,17. // 
in progress 
Ākāsāyatanañ c’ eva viññāṇāyatanan tathā /
ākiñcaññevasaññañ ca samāpajji yathākkamaṃ. // ApThi_2,17. // 
in progress 
Paṭilomena jhānāni samāpajjatha Gotamī /
yāvatā paṭhamaṃ jhānaṃ tato yāva catutthakaṃ. // ApThi_2,17. // 
in progress 
Tato vuṭṭhāya nibbāyi dīpaccīva nirāsanā /
bhūmicālo mahā āsi nabhasā vijjutā pati. // ApThi_2,17. // 
in progress 
Pānāditā dundubhiyo parideviṃsu devatā /
pupphāvuṭṭhi ca gaganā abhivassatha mediniṃ. // ApThi_2,17. // 
in progress 
Kampito Merurājā pi raṅgamajjhe yathā naṭo /
sokena 'vātidīno ca viravo āsi sāgaro. // ApThi_2,17. // 
in progress 
Devā nāgāsurā bra*hmā saṃv*igg’ āhaṃsu tāvade2: /
aniccā vata saṅkhārā yathāyaṃ vilayaṃ gatā. // ApThi_2,17. // 
in progress 
Yā c’ emaṃ parivāriṃsu satthu sāsanakārikā /
tāyo pi anupādānā dīpacci viya nibbutā. // ApThi_2,17. // 
in progress 
Hā yogā vippayogantā hāniccaṃ sabbasaṅkhataṃ /
hā jīvitaṃ vināsantaṃ iccāsi paridevanā. // ApThi_2,17. // 
in progress 
Tato devā ca brahmā ca lokadhammānuvattanaṃ /
kālānurūpaṃ kubbanti upetvā isisattamaṃ. // ApThi_2,17. // 
in progress 
(541) Tadā āmantayī satthā Ānandaṃ sutisāgaraṃ: /
gacch’ Ānanda nivedehi bhikkhūnaṃ mātu nibbutiṃ. // ApThi_2,17. // 
in progress 
Tad’ Ānando nirānando assunā puṇṇalocano /
gaggarena saren’ āha: "samāgacchantu bhikkhavo, // ApThi_2,17. // 
in progress 
Pubbadakkhiṇapacchāsu uttarāyaṃ va santi ye /
sunantu bhāsitam mayhaṃ bhikkhavo sugatorasā. // ApThi_2,17. // 
in progress 
Yā vaḍḍhayi payattena sarīraṃ pacchimaṃ mune /
sā Gotamī gatā santiṃ tārā va suriyodaye. // ApThi_2,17. // 
in progress 
Buddhamātā ti paññattiṃ ṭhapayitvā gatāsayaṃ /
na yattha pañcanetto pi gataṃ dakkhiti nāyako. // ApThi_2,17. // 
in progress 
Yass’ atthi sugate saddhā yo vā sisso mahāmune /
Buddhamātussa sakkāraṃ karotu sugatoraso." // ApThi_2,17. // 
in progress 
Sudūraṭṭhā pi taṃ sutvā sīgham āgañchu bhikkhavo /
keci Buddhānubhāvena keci iddhīsu kovidā. // ApThi_2,17. // 
in progress 
Kuṭāgāre vare ramme sabbasovaṇṇaye subhe /
mañcakaṃ samāropesuṃ yattha suttā 'pi Gotamī. // ApThi_2,17. // 
in progress 
Cattāro lokapālā te aṃsehi samadhārayuṃ /
sesā Sakkādikā devā kuṭāgāre samaggahuṃ. // ApThi_2,17. // 
in progress 
Kuṭāgārāni sabbāni āsuṃ pañcasatāni hi /
saradādiccavaṇṇāni Vissakammakatāni hi. // ApThi_2,17. // 
in progress 
Sabbā tahiṃ bhikkhuniyo āsuṃ mañcesu sāyitā /
devānaṃ khandham ārūḷhā niyyanti anupubbaso. // ApThi_2,17. // 
in progress 
Sabbaso chāditaṃ āsi vitānena nabhatthalaṃ /
sa-tārā canda-sūrā ca lañchitā kanakāmayā. // ApThi_2,17. // 
in progress 
(542) Paṭākā ussitā 'nekā vitatā pupphakañcukā /
ogatākāsadhūmā va mahiyā puppham uggataṃ. // ApThi_2,17. // 
in progress 
Dissanti candasuriyā vijjalanti ca tārakā /
majjhaṅgato pi c’ ādicco na tāpesi sasī yathā. // ApThi_2,17. // 
in progress 
Devā dibbehi gandhehi mālehi surabhīhi ca /
vāditehi ca naccehi saṅgītīhi ca pūjayuṃ. // ApThi_2,17. // 
in progress 
Nāgāsurā ca brahmāno yathā *sattiṃ ya* thābalaṃ /
pūjayiṃsu vinīyantiṃ nibbutaṃ Buddhamātaraṃ. // ApThi_2,17. // 
in progress 
Sabbāyo purato nītā nibbutā sugatorasā /
Gotamī niyyate pacchā sakkatā Buddhapositā. // ApThi_2,17. // 
in progress 
Purato devamanujā sanā*gā* surabrahmakā /
pacchā sasāvako Buddho pūjatthaṃ yāti mātuyā. // ApThi_2,17. // 
in progress 
Buddhassa parinibbānaṃ n’ edisaṃ āsi yādisaṃ /
Gotamīparinibbānaṃ atīv’ acchariyaṃ ahu. // ApThi_2,17. // 
in progress 
Na Buddho Buddhanibbāne no padissati bhikkhavo /
Buddho Gotaminibbāne Sāriputtādikā tathā. // ApThi_2,17. // 
in progress 
Citakāni karitvāna sabbagandhamayāni te /
gandhacuṇṇādi kiṇṇāni jhāpayīsu ca tā tahiṃ. // ApThi_2,17. // 
in progress 
Sesabhāgāni ḍayhiṃsu aṭṭhisesāni sabbaso. /
Ānando ca tad’ āvoca saṃvegajanakaṃ vaco: // ApThi_2,17. // 
in progress 
"Gotamī nidhanaṃ yātā daḍḍhañ c’ assā sarīrakaṃ /
*sa*ṅketaṃ Buddhanibbānaṃ na cirena bhavissati. // ApThi_2,17. // 
in progress 
Tato Gotamīdhātūni tassā pattagatāni so /
upanāmesi nāthassa Ānando Buddhacodito. // ApThi_2,17. // 
in progress 
Pāṇinā tāni paggayha avoca isisattamo: /
mahato sāravantassa yathā rukkhassa tiṭṭhato // ApThi_2,17. // 
in progress 
(543) Yo so mahattaro khandho palujjeyya aniccatā /
tathā bhikkhunisaṅghassa Gotamī parinibbutā. // ApThi_2,17. // 
in progress 
Aho acchariyaṃ mayhaṃ nibbutāya pi mātuyā /
sarīramattasesāya n’ atthi sokapariddavo. // ApThi_2,17. // 
in progress 
Na sociyā paresaṃ sā tiṇṇā saṃsārasāgarā /
parivajjitasantāpā sītibhūtā sunibbutā. // ApThi_2,17. // 
in progress 
Paṇḍitā 'si mahāpaññā puthupaññā tath’ eva ca /
rattaññū bhikkhunīnaṃ sā evaṃ jānātha bhikkhavo. // ApThi_2,17. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login