You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tato bhikkhusahassan taṃ anusāsim ahan tadā /
*ma*mānusāsanakarā te pi āsuṃ anāsavā. // ApTha_54,530. // 
in progress 
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
bhikkhu-ovādakān aggo Kappino ti mahājino. // ApTha_54,530. // 
in progress 
Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha /
sumutto saravego ca kilese jhāpayiṃ mama. // ApTha_54,530. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,530. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,530. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,530. // 
in progress 
Itthaṃ sudaṃ āyasmā Mahākappino thero i. g. a-ti. 
in progress 
Mahākappinattherassa apadānaṃ samattaṃ. 
in progress 
(471) 531. Dabbamalla. 
in progress 
Padumuttaro nāma jino sabbalokavidū muni /
ito satasahassamhi kappe uppajji cakkhumā. // ApTha_54,531. // 
in progress 
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo Buddho tāresi janataṃ bahuṃ. // ApTha_54,531. // 
in progress 
Anukampako kāruṇiko hitesi sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhapi. // ApTha_54,531. // 
in progress 
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca /
vicittaṃ arahantehi vasībhūtehi tādihi. // ApTha_54,531. // 
in progress 
Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni /
kañcanagghiyasaṅkāso dvattiṃsavaralakkhaṇo4 // ApTha_54,531. // 
in progress 
Vassasatasahassāni āyaṃ vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. // ApTha_54,531. // 
in progress 
Tadāhaṃ Haṃsavatiyaṃ seṭṭhiputto mahāyaso /
upetvā lokapajjotaṃ assosiṃ dhammadesanaṃ. // ApTha_54,531. // 
in progress 
Senāsanāni bhikkhūnaṃ paññāpentaṃ sa sāvakaṃ /
kittayantassa vacanaṃ suṇitvā mudito ahaṃ. // ApTha_54,531. // 
in progress 
Adhikāraṃ sasaṅghassa katvā tassa mahesino /
nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ. // ApTha_54,531. // 
in progress 
Tadahaṃ sa mahāvīro mama kammaṃ pakittayaṃ: /
So yaṃ sasaṅghaṃ bhojesi sattāhaṃ lokanāyakaṃ // ApTha_54,531. // 
in progress 
So yaṃ kamalapattakkho sīhaṃso kanakattaco /
maṃ pādamūle patito patthayi ṭhānam uttamaṃ. // ApTha_54,531. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati // ApTha_54,531. // 
in progress 
Sāvako tassa Buddhassa Dabbo nāmena vissuto /
senāsanapaññāpako aggo hessat’ ayaṃ tadā. // ApTha_54,531. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApTha_54,531. // 
in progress 
Satānaṃ tīṇikhattuñ ca devarajjam akārayiṃ /
satānaṃ pañcakkhattuñ ca cakkavatti ahos’ ahaṃ. // ApTha_54,531. // 
in progress 
(472) Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
sabbattha sukhito āsiṃ tassa kammassa vāhasā. // ApTha_54,531. // 
in progress 
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji cārunayano sabbadhammavipassako. // ApTha_54,531. // 
in progress 
Duṭṭhacitto upavadi sāvakaṃ tassa tādino /
sabbāsavaparikkhīṇaṃ3 ‘suddho’ ti ca vijāniya. // ApTha_54,531. // 
in progress 
Tass’ eva naravīrassa *sāvakānaṃ* mahesinaṃ /
salākaṃ paggahetvāna khīrodanam adās’ ahaṃ. // ApTha_54,531. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApTha_54,531. // 
in progress 
Sāsanaṃ jotayitvā so abhibhuyya kutitthiye /
veneyye vinayitvā ca nibbuto so sasāvako. // ApTha_54,531. // 
in progress 
Sasissa-nibbute nāthe attham entamhi sāsane /
devā kandiṃsu saṃviggā muttakesā rudammukhā. // ApTha_54,531. // 
in progress 
Nibbāyissati dhammakkho na passissāma subbate /
na suṇissāma saddhammaṃ aho no appapuññatā. // ApTha_54,531. // 
in progress 
Tadāyaṃ puthavī sabbā acalā sācalācalā /
sāgaro ca sasoko va vinadī karuṇaṃ giraṃ. // ApTha_54,531. // 
in progress 
Catuddisā dundubhiyo nādayiṃsu samānusā /
samantato asaniyo patiṃsu ca bhayāvahā. // ApTha_54,531. // 
in progress 
Ukkā patiṃsu nabhasā dhūmaketu ca dissati /
sabba-thalaja-sattā ca raviṃsu karuṇaṃ migā. // ApTha_54,531. // 
in progress 
Uppāde dāruṇe disvā sāsanatthañ ca sūcakaṃ /
saṃviggā bhikkhavo tattha cintayimha mayaṃ tadā // ApTha_54,531. // 
in progress 
Sāsanena vinā sammā jīvitena alam mayaṃ /
pavisitvā mahāraññaṃ yuñjāma jinasāsane. // ApTha_54,531. // 
in progress 
Addasamha tadāraññe ubbiddhaṃ selam uttamaṃ /
nisseniyā tam āruyha nisseniṃ pātapamhase. // ApTha_54,531. // 
in progress 
(473) Tadā ovadi no thero: Buddhuppādo sudullabho /
saddhā vo sulabhā laddhā. thokasesañ ca sāsanaṃ. // ApTha_54,531. // 
in progress 
Nipatanti khaṇātītā anante dukkhasāgare /
tasmā payogo kattabbo yāvaṃ ṭhāti mune mataṃ. // ApTha_54,531. // 
in progress 
Arahā āsi so thero anāgāmi tadānugo /
susīlā itare yuttā devalokam agamhase. // ApTha_54,531. // 
in progress 
Nibbuto tiṇṇasaṃsāro suddhāvāse ca ekako /
ahañ ca Pukkusātī ca Sabhiyo Bāhiyo tathā // ApTha_54,531. // 
in progress 
Kumāra-Kassapo c’ eva tattha *tatth’ u*pagāmiyaṃ /
saṃsārabandhanāmuttā Gotamen’ ānukampitā. // ApTha_54,531. // 
in progress 
Mallesu Kusinārāyaṃ jāto gabbhe ca me sato /
mātā pitā cit’ ārūḷhā tato nibbattito s’ ahaṃ // ApTha_54,531. // 
in progress 
Patito dabbapuñjamhi tato Dabbo ti vissuto /
brahmaceraphalenāhaṃ vimutto sattavassiko. // ApTha_54,531. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login