You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Upaṭṭhitvāna sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
pāraṃ gamaniyaṃ maggam apucchiṃ lokanāyakaṃ. // ApTha_41,403. // 
in progress 
Ajjhiṭṭho kathayī Buddho gambhīraṃ nipuṇaṃ padaṃ /
tassāhaṃ dhammaṃ sutvāna patto 'mhi āsavakkhayaṃ. // ApTha_41,403. // 
in progress 
Aho me sukataṃ kammaṃ parimutto 'mhi jātiyā /
sabbāsavaparikkhīṇo n’ atthi dāni punabbhavo. // ApTha_41,403. // 
in progress 
Kilesā . . . pe . . . pe . . . // ApTha_41,403. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . // ApTha_41,403. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,403. // 
in progress 
Itthaṃ sudam āyasmā Nando thero i. g. a-ti. 
in progress 
Nandattherassa apadānaṃ samattaṃ. 
in progress 
404. Hemaka. 
in progress 
Pabbhārakuṭaṃ nissāya Anomo nāma tāpaso /
assamaṃ sukataṃ katvā paṇṇasāle vasī tadā. // ApTha_41,404. // 
in progress 
Siddhaṃ tassa tapokammaṃ siddhipatto sake *phale6* /
sakaṃ sā*maññavikkanto ātāpi nipako muni. // ApTha_41,404. // 
in progress 
Visārado sasamaye paravāde ca kovido /
paṭṭho bhumm’ antalikkhasmiṃ uppādamhi ca kovido. // ApTha_41,404. // 
in progress 
Vītasoko nirārambho appāhāro alolupo /
lābhālābhena santuṭṭho jhāyī jhānarato muni. // ApTha_41,404. // 
in progress 
Piyadassī nāma sambuddho aggo kāruṇiko muni /
satte tāretukāmo so karuṇāya pharī tadā. // ApTha_41,404. // 
in progress 
(352) Bodhaneyyaṃ pajaṃ disvā Piyadassī mahāmuni /
cakkavālasahassamhi gantvā ovadate muni. // ApTha_41,404. // 
in progress 
Mam uddharitukāmo so mam assamam upāgami /
na diṭṭho me jino pubbe na ssuto pi ca kassaci. // ApTha_41,404. // 
in progress 
Uppādā supinā mayhaṃ lakkhaṇā suppakāsitā /
paṭṭho bhumm’ antalikkhasmiṃ nakkhattapadakovido. // ApTha_41,404. // 
in progress 
So 'haṃ Buddhassa sutvāna tattha cittaṃ pasādayiṃ /
bhuñjanto vā nisinno vā sarāmi niccakālikaṃ. // ApTha_41,404. // 
in progress 
Mayi evaṃ sarantamhi bhagavā pi anussari /
Buddham anussarantassa pīti me hoti tāvade. // ApTha_41,404. // 
in progress 
Kālañ ca punar āgamma upesi maṃ mahāmuni /
sampatto pi na jānāmi ayaṃ Buddho mahāmuni. // ApTha_41,404. // 
in progress 
Anukampako kāruṇiko Piyadassī mahāmuni /
sañjānāpesi attānaṃ: ahaṃ Buddho sadevake. // ApTha_41,404. // 
in progress 
Sañjānitvāna sambuddhaṃ Piyadassiṃ mahāmuniṃ /
sakaṃ cittaṃ pasādetvā imaṃ vacanam abraviṃ: // ApTha_41,404. // 
in progress 
Aññe piṭṭhe ca pallaṅke āsandisu nisīdare /
tuvaṃ’ si sabbadassāvī nisīda ratanāsane. // ApTha_41,404. // 
in progress 
Sabbaratanamayaṃ pīṭhaṃ nimminitvāna tāvade /
Piyadassissa munino āsanam iddhinimmitaṃ. // ApTha_41,404. // 
in progress 
Ratane ca nisinnassa pīṭhake iddhinimmite /
kumbhamattaṃ jambuphalam adāsi tāvade ahaṃ. // ApTha_41,404. // 
in progress 
Mama hāsaṃ janetvāna paribhuñji mahāmuni /
tadā cittaṃ pasādetvā satthāram abhivādayiṃ. // ApTha_41,404. // 
in progress 
Piyadassī tu bhagavā lokajeṭṭho narāsabho /
ratanāsanam āsīno imā gāthā abhāsatha: // ApTha_41,404. // 
in progress 
Yo me ratanamayaṃ pīṭham amatañ ca phalam adā /
tam ahaṃ kittayissāmi: suṇotha mama bhāsato: // ApTha_41,404. // 
in progress 
Sattasattatikappāni devaloke ramissati /
pañcasattatikkhattuñ ca cakkavattī bhavissati. // ApTha_41,404. // 
in progress 
Dvattiṃsakkhattuṃ devindo devarajjaṃ karissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_41,404. // 
in progress 
(353) Sovaṇṇayaṃ rūpimayaṃ pallaṅkaṃ sukataṃ bahuṃ /
lohitaṅkamayañ c’ eva lacchati ratanāsanaṃ. // ApTha_41,404. // 
in progress 
Caṅkamantam pi manujaṃ puññakammasamaṅginaṃ /
pallaṅkāni anekāni parivāressare sadā4 // ApTha_41,404. // 
in progress 
Kūṭāgārā ca pāsādā sayanañ ca mahārahaṃ /
imassa cittam aññāya nibbattissanti tāvade. // ApTha_41,404. // 
in progress 
Saṭṭhiṃ nāgasahassāni sabbālaṅkārabhūsitā /
suvaṇṇakacchā mātaṅgā hemakappanavāsasā6 // ApTha_41,404. // 
in progress 
Ārūḷhā gāmanīyehi tomaraṅkusapāṇihi /
imaṃ paricarissanti ratanapīṭhass’ idaṃ phalaṃ. // ApTha_41,404. // 
in progress 
Saṭṭhiṃ assasahassāni sabbālaṅkārabhūsitā /
ājāniyā va jātiyā sindhavā sīghavāhanā. // ApTha_41,404. // 
in progress 
Ārūḷhā gāmanīyehi cāpahatthehi vammihi /
te pi 'maṃ paricarissanti ratanapīṭhass’ idaṃ phalaṃ. // ApTha_41,404. // 
in progress 
Saṭṭhiṃ rathasahassāni sabbālaṅkārabhūsitā /
dīpā atho pi veyyagghā sannaddhā ussitaddhajā. // ApTha_41,404. // 
in progress 
Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi /
parivāressanti 'maṃ niccaṃ ratanapīṭhass’ idaṃ phalaṃ. // ApTha_41,404. // 
in progress 
Saṭṭhiṃ dhenusahassāni rohaññā puṅgavūsabhā /
vacchake janayissanti ratanapīṭhass’ idaṃ phalaṃ. // ApTha_41,404. // 
in progress 
Soḷasitthisahassāni sabbālaṅkārabhūsitā /
vicittavatthābharaṇā āmuttamaṇikuṇḍalā. // ApTha_41,404. // 
in progress 
Āḷārapamhā hasuḷā susoññā tanumajjhimā /
parivāressanti 'maṃ niccaṃ ratanapīṭhass’ idaṃ phalaṃ. // ApTha_41,404. // 
in progress 
Aṭṭhārase kappasate Gotamo nāma cakkhumā /
tam andhakāraṃ vidhametvā Buddho loke bhavissati. // ApTha_41,404. // 
in progress 
Tassa dassanam āgamma pabbajissat’ akiñcano /
tosayitvāna satthāraṃ sāsane hi ramissati. // ApTha_41,404. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login