You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tassa sisso bhavitvāna hessati mantapāragū /
upagantvāna sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ // ApTha_41,405. // 
in progress 
Pucchitvā nipuṇe pañhe bhāvayitvāna {añjasaṃ} /
sabbāsave pariññāya nibbāyissati 'nāsavo. // ApTha_41,405. // 
in progress 
Tivaggī nibbutā mayhaṃ bhavā sabbe samūhatā /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_41,405. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_41,405. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_41,405. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,405. // 
in progress 
Itthaṃ sudaṃ āyasmā Todeyyo thero i. g. a-ti. 
in progress 
Todeyyattherassa apadānaṃ samattaṃ. 
in progress 
406. Jatukaṇṇika. 
in progress 
Nagare Haṃsavatiyā seṭṭhiputto ahos’ ahaṃ /
samappito kāmaguṇe parivārem’ ahaṃ tadā. // ApTha_41,406. // 
in progress 
(358) Tato pāsādam āruyha ubbiddhā gehalañchakā /
tattha naccehi gītehi parivārem’ ahaṃ tadā. // ApTha_41,406. // 
in progress 
Turiyā āhatā mayhaṃ samatālasamāhitā /
naccantā itthiyo sabbā haranti ñeva me mano. // ApTha_41,406. // 
in progress 
Velāmikā vāmanikā kujjā vā sīhi-majjhikā /
laṅghikā sokajjhāyī ca parivārenti maṃ sadā. // ApTha_41,406. // 
in progress 
Vetālino kumbhaṭhūṇī naṭā ca naccakā bahū /
naṭakā nāṭakā c’ eva parivārenti maṃ sadā. // ApTha_41,406. // 
in progress 
Kappakā nhāpakā sūdā mālākārā sumāpakā /
jallā mallā ti sabbe 'va parivārenti maṃ sadā. // ApTha_41,406. // 
in progress 
Etesu kīḷamānesu sikkhite katupāsane /
rattindivaṃ na jānāmi Indo va Tidasaṃgaṇe. // ApTha_41,406. // 
in progress 
Aṭṭhikā pathikā sabbe yācakā carakā bahū /
upagacchanti te niccaṃ bhikkhayantā mamaṃ ghare. // ApTha_41,406. // 
in progress 
Samaṇā brāhmaṇā c’ eva puññakhettā anuttarā /
vaddhayantā mamaṃ puññaṃ āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Padakā laṭukā sabbe Nigaṇṭhā pupphasāṭakā /
tedaṇḍikā ekasikhā āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Ājīvikā viluttāvī Gotamā devadhammikā /
rajojalladharā ete āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Parivattakā siddhipattā koṇḍa-puggalikā bahū /
tapassī vanacārī ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Oḍḍakā Damiḷā c’ eva Sākuḷā Malayāḷakā /
Sabarā Yonakā c’ eva āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
(359) Andhakā Muṇḍakā sabbe Kolakā sānuvindakā /
ārā va Cīnaraṭṭhā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Alasandakā Pallavakā Babbarā Bhagga-Kārusā /
bāhikā Cetaputtā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Madhurakā Kosalakā Kāsikā Hatthiporikā /
Isiṇḍā Matthalā c’ eva āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Velāvakā Arammā ca Okkalā Mekalā bahū /
Khuddakā Suddakā c’ eva āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Rohanā Sindhavā c’ eva cittā va ekakaṇṇikā /
Suraṭṭhā Aparantā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Suppārikā Kikumārā ca Malayā Soṇṇabhūmakā /
Vajjihārā ca te sabbe āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Nalakārā pesakārā ca cammakārā ca tacchakā /
kammārā kumbhakārā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Maṇikārā lohakārā soṇṇakārā ca dussikā /
tipukārā ca te sabbe āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Usukārā cāpakārā ca pesakārā ca gandhikā /
rajakārā tunnavāyā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Telikā kaṭṭhahārā ca udahārā ca pessikā /
sūpikā rūdasakkā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
(360) Dovārikā anīkaṭṭhā sandhikā pupphachaḍḍhakā /
hatthāruhā hatthipālā āgacchanti mamaṃ gharaṃ. // ApTha_41,406. // 
in progress 
Arindamā-nāma rañño pamattassa adās’ ahaṃ /
Sattavaṇṇena ratanena ūnattaṃ pūrayām’ ahaṃ. // ApTha_41,406. // 
in progress 
Ye mayā kittitā sabbe nānāvaṇṇa-bahūjanā /
tesāhaṃ cittam aññāya tappayiṃ ratanen’ ahaṃ. // ApTha_41,406. // 
in progress 
Vaggūsu bhāsamānāsu vajjamānāsu bherisu /
saṅkhesu dhamayantesu sake gehe ramām’ ahaṃ. // ApTha_41,406. // 
in progress 
Bhagavā tamhi samaye Padumuttaranāyako /
sahasatasahassehi parikkhīṇāsavehi so. // ApTha_41,406. // 
in progress 
Bhikkhuhi sahito vīthiṃ paṭipajjittha cakkhumā /
obhāsento disā sabbā dīparukkho va jotati. // ApTha_41,406. // 
in progress 
Vajjanti bheriyo sabbā gacchante lokanāyake /
pabhā niddhāvate tassa sataraṃsīva-m-uggato. // ApTha_41,406. // 
in progress 
Kavāṭ’ antarikāyam pi paviṭṭhe na ca rasminā /
antogharesu vipulo āloko āsi tāvade. // ApTha_41,406. // 
in progress 
Pabhaṃ disvāna Buddhassa pārisajje avoc' ahaṃ /
nissaṃsayaṃ Buddhaseṭṭho imaṃ vīthim upāgato. // ApTha_41,406. // 
in progress 
Khippam oruyha pāsādā agamiṃ antarāpaṇaṃ /
sambuddham abhivādento imaṃ vacanam abraviṃ18. // ApTha_41,406. // 
in progress 
Anukampatu me Buddho jalajuttamanāyako /
vasīsatasahassehi adhivāsesi so muni. // ApTha_41,406. // 
in progress 
Nimantayitvā sambuddham atinesiṃ sakaṃ gharaṃ /
tattha annena pānena santappesiṃ mahāmuniṃ. // ApTha_41,406. // 
in progress 
Bhuttāvikālam aññāya Buddhaseṭṭhassa tādino /
sataṅgikena turiyena Buddhaṃ seṭṭhaṃ upaṭṭh’ ahaṃ. // ApTha_41,406. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
antoghare nisīditvā imā gāthā abhāsatha: // ApTha_41,406. // 
in progress 
(361) Yo maṃ turiyeh’ upaṭṭhāsi annapānaṃ c’ adāsi me /
tam ahaṃ kittayissāmi suṇotha mama bhasato. // ApTha_41,406. // 
in progress 
Pahūtabhakkho hutvāna sahirañño sabhojano /
catuddīpe ekarajjaṃ kārayissat’ ayaṃ naro. // ApTha_41,406. // 
in progress 
Pañcasīle samādāya dasakammapathe tato /
samādāya pavattanto parisaṃ sikkhapessati. // ApTha_41,406. // 
in progress 
Turiyasatasahassāni nariyo samalaṅkatā /
vajjayissanti 'maṃ niccam upaṭṭhānass’ idaṃ phalaṃ. // ApTha_41,406. // 
in progress 
Tiṃsakappasahassāni devaloke ramissati. /
catusaṭṭhikkhattuṃ devindo devarajjaṃ karissati // ApTha_41,406. // 
in progress 
Catusattatikkhatuñ ca cakkavattī bhavissati /
padesarajjaṃ vipulaṃ gananāto asaṅkhiyaṃ. // ApTha_41,406. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_41,406. // 
in progress 
Upapajjati yaṃ yoniṃ devattam atha mānusaṃ /
anūnabhogo hutvāna manussattaṃ gamissati. // ApTha_41,406. // 
in progress 
Ajjhāyako bhavitvāna tiṇṇavedāna pāragū /
uttamatthaṃ gavesanto carissati mahiṃ imaṃ. // ApTha_41,406. // 
in progress 
So ca pacchā pabbajitvā sukkhamūlena codito /
Gotamassa bhagavato sāsane 'bhiramissati. // ApTha_41,406. // 
in progress 
Ārādhayitvā sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
kilesā jhāpayitvāna arahā’ yaṃ bhavissati. // ApTha_41,406. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login