You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Mahācundā hi nāmā ca soḷas’ āsuṃ rathesabhā /
tiṃsakappasahassamhi rājāno cakkavattino. // ApTha_12,113. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,113. // 
in progress 
Itthaṃ sudaṃ āyasmā Saraṇāgamaniyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Saraṇāgamaniyattherassa apadānaṃ samattaṃ. 
in progress 
114. Ekāsanīya. 
in progress 
Varuṇo māma nāmena devarājā ahaṃ tadā /
upaṭṭhahesiṃ sambuddhaṃ sayoggabalavāhano. // ApTha_12,114. // 
in progress 
Nibbutte lokanāthamhi Atthadassi-naruttame /
turiyaṃ sabbam ādāya agamaṃ bodhim uttamaṃ. // ApTha_12,114. // 
in progress 
Vādi*tena ca naccena samatāḷasamāhi*to /
Sammukhā viya sambuddhaṃ upaṭṭhiṃ bodhim uttamaṃ. // ApTha_12,114. // 
in progress 
Upaṭṭhahitvā taṃ bodhiṃ dharaṇīrūhapādapaṃ /
pallaṅkaṃ ābhujitvāna tattha kālakato ahaṃ. // ApTha_12,114. // 
in progress 
Sakakammābhiraddho 'haṃ pasanno bodhi-m-uttame /
tena *cittappasādena nibbānam upapa*jj’ ahaṃ // ApTha_12,114. // 
in progress 
Saṭṭhiṃturiyasahassāni parivārenti maṃ sadā /
mānussesu ca devesu vattamānaṃ bhavābhave. // ApTha_12,114. // 
in progress 
Tivaggī nibbutā mayhaṃ bhavā sabbe samūhatā /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_12,114. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login