You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Saṃvuto pātimokkhasmi indriyesu ca pañcasu /
pav*ivekaṃ anuyutto* viharāmi anāsavo. // ApTha_6,56. // 
in progress 
(108) Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,56. // 
in progress 
Itthaṃ sudaṃ āyasmā Saparivārāsano thero imā gāthāyo abhāsitthā ti. 
in progress 
Saparivārāsanattherassa apadānaṃ samattaṃ. 
in progress 
57. Pañcadīpika. 
in progress 
Padumuttarabuddhassa sabbabhūtānukampino /
susaṇṭhahitvā saddhamme ujudiṭṭhi ahos’ ahaṃ. // ApTha_6,57. // 
in progress 
Padīpadānam pādā*siṃ parivāre*tvāna bodhiyaṃ /
saddahanto padīpāni akariṃ tāvade ahaṃ. // ApTha_6,57. // 
in progress 
Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ /
ākāse ukkaṃ dhārento dīpadānass’ idaṃ phalaṃ. // ApTha_6,57. // 
in progress 
Tirokuḍḍaṃ tiroselaṃ *samati*ggayha pabbataṃ /
samantā yojanasataṃ dassanaṃ anubhom’ ahaṃ. // ApTha_6,57. // 
in progress 
Tena kammāvasesena patto’ mhi āsavakkhayaṃ /
dhāremi antimaṃ dehaṃ dipadindassa sāsane. // ApTha_6,57. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login