You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Dipadādhipati nāma rājāno caturo ahuṃ /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_8,77. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,77. // 
in progress 
Itthaṃ sudaṃ āyasmā Sūcidāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Sūcidāyakatherassa apadānaṃ samattaṃ. 
in progress 
78. Pāṭalipupphiya. 
in progress 
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe /
kañcanagghiyasaṅkāsaṃ dvattiṃsavaralakkhaṇaṃ. // ApTha_8,78. // 
in progress 
Seṭṭhiputto tadā āsiṃ sukhumālo sukheṭhito /
ucchaṅge pāṭalīpupphaṃ katvā taṃ abhisaṃhariṃ. // ApTha_8,78. // 
in progress 
(123) Haṭṭho haṭṭhena cittena pupphena abhipūjayiṃ /
Tissaṃ lokaviduṃ nāthaṃ naradevaṃ namass’ ahaṃ. // ApTha_8,78. // 
in progress 
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi pupphapūjāy' idaṃ phalaṃ. // ApTha_8,78. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login