You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Añjalī Khomadāyī ca das’ eva tatiye gaṇe pañcāsītisataṃ vuttā gāthāyo sabbapiṇḍitā. 
in progress 
Subhūti vaggo tatiyo. 
in progress 
Catutthaṃ bhāṇavāraṃ. 
in progress 
IV. KUṆḌADHĀNAVAGGO. 
in progress 
31. Kuṇḍadhāna. 
in progress 
Sattāhaṃ patisallīnaṃ sayambhuṃ aggapuggalaṃ /
pasannacitto sumano Buddhaseṭṭhaṃ upaṭṭhahiṃ. // ApTha_4,31. // 
in progress 
Vuṭṭhitaṃ kālam aññāya Padumuttaramahāmuṇiṃ /
mahantaṃ kadalīkaṇṇiṃ gahetvā upagañch’ ahaṃ. // ApTha_4,31. // 
in progress 
Paṭiggahetvā bhagavā taṃ phalaṃ lokanāyako /
mama cittaṃ pasādento paribhuñji mahāmuṇi. // ApTha_4,31. // 
in progress 
Paribhuñjitvā sambuddho satthavāho anuttaro /
sakāsane nisīditvā imā gāthā abhāsatha: // ApTha_4,31. // 
in progress 
(082) Ye vasanti sametāro yakkhā imamhi pabbate /
araññe bhūtabhavyāni sunantu vacanaṃ mama. // ApTha_4,31. // 
in progress 
Yo so buddhaṃ upaṭṭhāsi migarājā va kesarī /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_4,31. // 
in progress 
‘So’ yam ekādasakkhattuṃ devarājā bhavissati /
catuttiṃsatikkhattuṃ ca cakkavattī bhavissati. // ApTha_4,31. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_4,31. // 
in progress 
Akkositvāna samaṇe sīlavante anāsave /
pāpakammavipākena nāmadheyyaṃ labhissati. // ApTha_4,31. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Koṇḍadhāno ti nāmena sāvako so bhavissati.’ // ApTha_4,31. // 
in progress 
Pavivekam anuyutto jhāyī jhānarato ahaṃ /
tosayitvāna satthāraṃ viharāmi anāsavo. // ApTha_4,31. // 
in progress 
Sāvakaggehi parivuto bhikkhusaṅghapurakkhato /
bhikkhusaṅghe nisīditvā salākaṃ gāhayī jino. // ApTha_4,31. // 
in progress 
Ekaṃsaṃ cīvaraṃ katvā vanditvā lokanāyakaṃ /
vadataṃ varassa purato paṭhamaṃ aggahes’ ahaṃ. // ApTha_4,31. // 
in progress 
Tena kammena bhagavā dasasahassīpakampako /
bhikkhusaṅghe nisīditvā agge ṭhāne ṭhapesi maṃ. // ApTha_4,31. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login