You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Dibbagandhaṃ sampavantaṃ puññakammasamaṅginaṃ /
gandhaṃ ghatvāna jānanti Phussito āgato idha. // ApTha_34,332. // 
in progress 
(269) Sākhā phalā sakaṭṭhāni tiṇāni pi va sabbaso /
mama saṅkappam aññāya gandho sampajjate khaṇe. // ApTha_34,332. // 
in progress 
Satasahasse ito kappe candanam abhipūjayiṃ /
duggatiṃ nābhijānāmi phussitassa idaṃ phalaṃ. // ApTha_34,332. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,332. // 
in progress 
Itthaṃ sudam āyasmā Phussitakammiyo th. i. g. a-ti. 
in progress 
Phussitakammiyattherassa apadānaṃ samattaṃ. 
in progress 
333. Pabhaṅkara. 
in progress 
Padumuttarassa bhagavato lokajeṭṭhassa tādino /
pavane cetiyam āsi vāḷamigasamākule. // ApTha_34,333. // 
in progress 
Na koci visahī gantuṃ cetiyam abhivandituṃ /
tiṇakaṭṭhalatonaddhaṃ paluggam āsi cetiyaṃ. // ApTha_34,333. // 
in progress 
Vanakammiko tadā āsiṃ pitupetāmahen’ ahaṃ /
addasaṃ pavane thūpaṃ luggaṃ tiṇalatākulaṃ. // ApTha_34,333. // 
in progress 
Disvān’ ahaṃ Buddhathūpaṃ garucittam upaṭṭhahiṃ /
Buddhaseṭṭhassa thūpo yaṃ paluggo acchatī vane. // ApTha_34,333. // 
in progress 
Nacchannaṃ nappatirūpaṃ jānantassa guṇāguṇaṃ /
Buddhathūpam asodhetvā aññakammaṃ payojaye. // ApTha_34,333. // 
in progress 
Tiṇakaṭṭhañ ca vallin ca6 *sodhayitvāna cetiye /
vanditvā* aṭṭha *vā*rāni paṭikuṭiko agacch’ ahaṃ. // ApTha_34,333. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch’ ahaṃ. // ApTha_34,333. // 
in progress 
Tattha me sukataṃ vyamhaṃ sovaṇṇaṃ sappabhassaraṃ /
saṭṭhiyojanam ubbedhaṃ tiṃsayojanavitthataṃ. // ApTha_34,333. // 
in progress 
Tisatāni ca vārāni devarajjam akārayiṃ /
pañcavīsatikkhattuñ ca cakkavattī ahos’ ahaṃ. // ApTha_34,333. // 
in progress 
Bhavābhave saṃsaranto mahābhogaṃ labhām’ ahaṃ /
bhoge me ūṇatā n’ atthi sodhanāya idaṃ phalaṃ. // ApTha_34,333. // 
in progress 
(270) Siviyā hatthikkhandhena pavane gacchato mamaṃ /
yaṃ yaṃ disāhaṃ gacchāmi saraṇaṃ sampajjate dhanaṃ. // ApTha_34,333. // 
in progress 
Khāṇuṃ vā kaṇṭakaṃ vāpi nāhaṃ passāmi cakkhunā /
puññakammena saṃyutto sayam evāpaṇiyyare. // ApTha_34,333. // 
in progress 
Kuṭṭhaṃ gaṇḍo kilāso ca apamāro vitacchikā /
daddu kaṇḍu ca me n’ atthi sodhanāya idhaṃ phalaṃ // ApTha_34,333. // 
in progress 
Aññaṃ pi me acchariyaṃ Buddhathūpassa sodhane /
nābhijānāmi me kāye jātaṃ pilakabindukaṃ. // ApTha_34,333. // 
in progress 
Aññaṃ pi me acchariyaṃ Buddhathūpamhi sodhite /
duve bhave saṃsarāmi devatte atha mānuse. // ApTha_34,333. // 
in progress 
Aññaṃ pi me acchariyaṃ Buddhathūpamhi sodhite /
suvaṇṇavaṇṇo sabbattha sappabhāso bhavām’ ahaṃ. // ApTha_34,333. // 
in progress 
Aññam pi me acchariyaṃ Buddhathūpamhi sodhite /
amanāpaṃ vivajjeti manāpam upatiṭṭhati. // ApTha_34,333. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login