You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Soḷase 'to kappasate dvinavā Ekacintitā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_12,112. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,112. // 
in progress 
Itthaṃ sudaṃ āyasmā Sumaṅgalo thero imā gāthāyo abhāsitthā ti. 
in progress 
Sumaṅgalatherassa apadānaṃ samattaṃ. 
in progress 
113. Saraṇāgamaniya. 
in progress 
Ubhinnaṃ devarājūnaṃ saṅgāmo paccupaṭṭhito /
ahosi samupabbūḷho mahāghoso pavattatha. // ApTha_12,113. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
antalikkhe ṭhito satthā saṃvejesi mahājanaṃ. // ApTha_12,113. // 
in progress 
Sabbe devā attamanā nikkhittakavacāvudhā /
sambuddham-abhivādetvā ekagg'-āsiṃsu tāvade. // ApTha_12,113. // 
in progress 
Amhaṃ saṅkappam aññāya vācāsabhim udīrayi /
anukampako lokavidū nibbāpesi mahājanaṃ. // ApTha_12,113. // 
in progress 
‘Paduṭṭhacitto manujo ekapāṇaṃ viheṭhayaṃ /
tena cittappadosena apāyaṃ upapajjati. // ApTha_12,113. // 
in progress 
Saṅgāmasīse nāgo va bahū pāṇe viheṭhayaṃ /
nibbāpetha sakaṃ cittaṃ mā haññittho punappunaṃ.’ // ApTha_12,113. // 
in progress 
Dvinnam pi yakkharājānaṃ senā sā vimhitā ahu /
saraṇañ ca upagañchuṃ lokajeṭṭhaṃ su-tādinaṃ. // ApTha_12,113. // 
in progress 
(149) Saññāpetvāna janataṃ uddharī pana cakkhumā /
pekkhamāno ca devehi pakkāmi uttarāmukho. // ApTha_12,113. // 
in progress 
Paṭhamaṃ saraṇaṃ gañchiṃ dipadindassa tādino /
kappānaṃ satasahassaṃ duggatiṃ nūpapajj’ ahaṃ. // ApTha_12,113. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login