You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ito pañcamake kappe pañc’ ev’ āsuṃ Mahāsikhā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_9,83. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,83. // 
in progress 
Itthaṃ sudaṃ āyasmā Pannañjaliyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Pannañjalikattherassa apadānaṃ samattaṃ. 
in progress 
84. Adhopupphiya. 
in progress 
Abhibhū nāma so bhikkhu Sikhino aggasāvako /
mahānubhāvo tevijjo Himavantaṃ upāgami. // ApTha_9,84. // 
in progress 
Aham pi Himavantamhi ramanīy’ assame isi /
vasāmi appamaññāsu iddhīsu ca tadā vasī. // ApTha_9,84. // 
in progress 
Pakkhī jāto viy’ ākāse pabbataṃ abhipatthayiṃ /
adho pupphaṃ gahetvāna āgañchiṃ pabbataṃ ahaṃ. // ApTha_9,84. // 
in progress 
Sattapupphāni gaṇhitvā matthake okiriṃ ahaṃ /
ālokito ca vīrena pakkāmiṃ pācināmukho. // ApTha_9,84. // 
in progress 
(129) Āvāsam abhisambhosiṃ patvāna assamaṃ ahaṃ /
khāribhāraṃ gahetvāna pāvisiṃ pabbatantaraṃ. // ApTha_9,84. // 
in progress 
Ajagaro maṃ pīḷesi ghorarūpo mahabbalo /
pubbakammaṃ saritvāna tattha kālakato ahaṃ. // ApTha_9,84. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login