You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tosayiñ cāpi sambuddham ātāpī nipako ahaṃ /
pamodito ca sambuddho etadagge ṭhapesi maṃ. // ApTha_4,34. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,34. // 
in progress 
Itthaṃ sudaṃ āyasmā Kāludāyi thero imā gāthāyo abhāsitthā ti. 
in progress 
Kāludāyittherassa apadānaṃ samattaṃ. 
in progress 
(087) 35. Mogharāja. 
in progress 
Atthadassī tu bhagavā sayambhū aparājito /
bhikkhusaṅghaparibbūḷho rathiyaṃ paṭipajjatha. // ApTha_4,35. // 
in progress 
Sissehi samparivuto gharamhā abhinikkhamiṃ /
nikkhamitvān’ ahaṃ tattha addasaṃ lokanāyakaṃ. // ApTha_4,35. // 
in progress 
Abhivādetvāna sambuddhaṃ sire katvāna añjaliṃ /
sakaṃ cittaṃ pasādetvā santhaviṃ lokanāyakaṃ. // ApTha_4,35. // 
in progress 
Yāvatā rūpino sattā arūpī vā asaññino /
sabbe te tava ñaṇamhi anto honti samāhaṭā. // ApTha_4,35. // 
in progress 
Sumacchikena jālena udakaṃ yo parikkhipe /
ye keci udake pāṇā antojāle bhavanti te. // ApTha_4,35. // 
in progress 
Yesañ ca cetanā atthi *rūpi*no ca arūpino /
sabbe te tava ñāṇamhi anto honti samāhaṭā. // ApTha_4,35. // 
in progress 
Samuddharas’ imaṃ lokaṃ andhakārasamākulaṃ /
tava dhammaṃ suṇitvāna kaṅkhāsotaṃ taranti te. // ApTha_4,35. // 
in progress 
Avijjānivuto loko andhakārena otthaṭo /
*tava ñāṇamhi* jotante andhakārā padhaṃsitā. // ApTha_4,35. // 
in progress 
Tuvaṃ cakkhu 'si sabbesaṃ mahātamapanūdano /
tava dhammaṃ suṇitvāna nibbāyati bahujjano. // ApTha_4,35. // 
in progress 
Piṭharaṃ pūrayitvāna madhukhuddaṃ aneḷakaṃ /
ubhohatthehi paggayha upanesiṃ mahesi*no.* // ApTha_4,35. // 
in progress 
*Paṭigaṇhi* mahāvīro subhakena mahāisi /
bhuñjitvā tañ ca sabbaññū vehāsan nabham uggami. // ApTha_4,35. // 
in progress 
Antalikkhe ṭhito satthā Atthadassī narāsabho /
mama cittaṃ pasādento imā gāthā abhāsathā: // ApTha_4,35. // 
in progress 
Yen’ idaṃ thavitaṃ ñā*naṃ buddhaseṭṭho ca* thomito /
tena cittappasādena duggatiṃ so na gacchati. // ApTha_4,35. // 
in progress 
Catuddasañ ca khattuṃ so devarajjaṃ karissati /
padesarajjaṭṭhasataṃ vasudhaṃ āvasissati. // ApTha_4,35. // 
in progress 
(088) Pañc’ eva satakkhattuñ ca cakkavattī bhavissati /
padesa*rajjaṃ asaṅkheyaṃ mahiyā* kārayissati. // ApTha_4,35. // 
in progress 
Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū /
Gotamassa bhagavato sāsane pabbajissati. // ApTha_4,35. // 
in progress 
Gambhīraṃ nipuṇaṃ atthaṃ ñāṇena vicinissati /
Mogharājā ti nāmena hessati *satthu sāvako* // ApTha_4,35. // 
in progress 
Tīhi vijjāhi sampanno katakicco anāsavo /
Gotamo satthavāhaggo etadagge ṭhapessati. // ApTha_4,35. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login