You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Soḷasāsiṃsu rājāno Devuttarasanāmakā /
chattiṃsamhi ito kappe cakkavattī mahābalā. // ApTha_11,105. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,105. // 
in progress 
Itthaṃ sudaṃ āyasmā Muṭṭhipupphiyo thero imā gāthāyo abhāsitthāti. 
in progress 
Muṭṭhipupphiyattherassa apadānaṃ samattaṃ. 
in progress 
106. Udakapūjaka. 
in progress 
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ anilañjase /
ghatāsanaṃ va jalitaṃ ādittaṃ va hutāsanaṃ. // ApTha_11,106. // 
in progress 
Pāṇinā udakaṃ gayha ākāse ukkhipim ahaṃ /
sampaṭicchi mahāvīro Buddho kāruṇiko mayi. // ApTha_11,106. // 
in progress 
(143) Antalikkhe ṭhito satthā Padumuttaranāyako /
mama saṅkappam aññāya imā gāthā abhāsatha: // ApTha_11,106. // 
in progress 
‘Imin’ odakadānena pītiuppādanena ca /
kappasatasahassam hi duggatiṃ nūpagacchati.' // ApTha_11,106. // 
in progress 
Tena kammena dipadinda lokajeṭṭha narāsabha /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_11,106. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login