You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ekapaññāsasahasse kappe Uggatasavhayo /
paññāsasatasahasse khattiyo Meghasavhayo. // ApTha_6,58. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_6,58. // 
in progress 
Itthaṃ sudaṃ āyasmā Dhajadāyako thero ima gāthāyo abhāsitthā ti. 
in progress 
Dhajadāyakatherassa apadānaṃ samattaṃ. 
in progress 
59. Paduma. 
in progress 
Catusaccaṃ pakāse*nto varadhammacakka*pavattako /
vassate amataṃ vuṭṭhiṃ nibbāpento mahājanaṃ. // ApTha_6,59. // 
in progress 
Sadhajaṃ padumaṃ gayha aḍḍhakose ṭṭhito ahaṃ /
Padumuttaramunissa haṭṭho ukkhi*pim ambare.* // ApTha_6,59. // 
in progress 
Āgacchante ca padume abbhūto āsi *tāvade* /
mama saṅkappam aññāya paggaṇhi vadataṃ varo. // ApTha_6,59. // 
in progress 
Karaseṭṭhena paggayha jalajaṃ puppham uttamaṃ /
{bhikkhusaṅghe} ṭhito satthā imā gāthā abhāsatha: // ApTha_6,59. // 
in progress 
Yen’ idaṃ padumaṃ khittaṃ sabbaññuta-m-anāsave /
*tam ahaṃ kit*tayissāmi; suṇotha mama bhāsato: // ApTha_6,59. // 
in progress 
(110) Tiṃsakappāni devindo devarajjaṃ karissati /
paṭhavyā rajjaṃ sattasataṃ vasudhaṃ āvasissati. // ApTha_6,59. // 
in progress 
Tattha pattaṃ gahetvāna cakkavatti bhavissati /
ākāsato pupphavuṭṭhi abhivassissati tadā. // ApTha_6,59. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_6,59. // 
in progress 
Tassa dhammesu dāyādo oraso *dhammani*mmito /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_6,59. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login