You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Dumagge paṃsukūlikaṃ laggaṃ disvāna satthuno /
añjaliṃ paggahetvāna *bhiyyo* uccāritaṃ mayā. // ApTha_33,323. // 
in progress 
Dūrato paṭidisvāna hāso me upapajjatha /
añjaliṃ paggahetvāna bhiyyo cittaṃ pasādayiṃ. // ApTha_33,323. // 
in progress 
Ekanavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi Buddhasaññāy' idaṃ phalaṃ. // ApTha_33,323. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,323. // 
in progress 
Itthaṃ sudam āyasmā Hāsajanako thero i. g. a-ti. 
in progress 
Hāsajanakattherassa apadānaṃ samattaṃ. 
in progress 
(260) 324. Saññasāmika. 
in progress 
Jātiyā sattavasso 'haṃ ahosiṃ mantapāragū /
kulavaṃsam adhāresiṃ yañño ussāhito mayā. // ApTha_33,324. // 
in progress 
Cullāsītisahassāni pasū haññanti me sadā /
sārasmiṃ hi upanītāni yaññatthāya upaṭṭhitā. // ApTha_33,324. // 
in progress 
Ukkāmukho pahaṭo va khadiraṅgārasannibho /
udayanto va suriyo puṇṇamāse va candimā // ApTha_33,324. // 
in progress 
Siddhattho sabbasiddhattho tilokamahito hito /
upagantvāna sambuddho idaṃ vacanam abravi: // ApTha_33,324. // 
in progress 
‘Ahiṃsā sabbapāṇānaṃ kumāra mama ruccati /
theyyā ca aticārā ca majjapānā ca ārati. // ApTha_33,324. // 
in progress 
Rati ca samacariyāya bāhusaccakataññutā /
diṭṭhe dhamme paratthā ca dhammā ete pasaṃsiyā. // ApTha_33,324. // 
in progress 
Ete dhamme bhāvayitvā sattāsattahite rato /
Buddhe cittaṃ pasādetvā bhāvehi maggam uttamaṃ.’ // ApTha_33,324. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login