You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Aṅgīraso mahānāgo abhijāto va kesarī /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_5,42. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,42. // 
in progress 
Itthaṃ sudaṃ āyasmā Soṇo Koḷiyavesso thero imā gāthāyo abhāsitthā ti. 
in progress 
Koḷiyavessatherassa apadānaṃ samattaṃ. 
in progress 
43. Bhaddiya-Kaḷigodhāya-putta. 
in progress 
Padumuttarasambuddhaṃ mettacittaṃ mahāmuniṃ /
upeti janatā sabbā sabbalokagganāyakaṃ. // ApTha_5,43. // 
in progress 
Satthukañ ca 'baddhakañ ca āmisaṃ pānabhojanaṃ /
dadanti satthuno sabbe puññakkhette anuttare. // ApTha_5,43. // 
in progress 
(096) Ahaṃ pi dānaṃ dassāmi devadevassa tādino /
buddhaseṭṭhaṃ nimantetvā saṅgham pi ca anuttaraṃ. // ApTha_5,43. // 
in progress 
Uyyojitā mayā c’ ete nimantesuṃ Tathāgataṃ /
kevalaṃ bhikkhusaṅghañ ca puññakkhettaṃ anuttaraṃ. // ApTha_5,43. // 
in progress 
Sataṃ sahassaṃ pallaṅkaṃ sovaṇṇaṃ gonakatthataṃ /
tulikā paṭalikāya khomakappāsikehi ca /
mahārahaṃ paññāpayim āsanaṃ Buddhayuttakaṃ. // ApTha_5,43. // 
in progress 
Padumuttaro lokavidū devadevo narāsabho /
bhikkhusaṅghaparibbūḷho mama dvāraṃ upāgami. // ApTha_5,43. // 
in progress 
Paccuggantvāna sambuddhaṃ lokanāthaṃ yasassinaṃ /
pasannacitto sumano atināmayiṃ sagharaṃ. // ApTha_5,43. // 
in progress 
Bhikkhūnaṃ satasahassaṃ Buddhañ ca lokanāyakaṃ /
pasannacitto sumano paramannena tappayiṃ. // ApTha_5,43. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_5,43. // 
in progress 
‘Yen idaṃ āsanaṃ dinnaṃ sovaṇṇaṃ gonakatthataṃ /
Tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_5,43. // 
in progress 
Catusattatikkhattuṃ so devarajjaṃ karissati /
anubhossati sampattiṃ accharāhi purakkhato. // ApTha_5,43. // 
in progress 
Padesarajjaṃ sahassaṃ vasudhaṃ āvasissati /
ekapaññāsakkhattuñ cakkavattī bhavissati. // ApTha_5,43. // 
in progress 
Sabbāsu bhavayonīsu uccākulī bhavissati /
so ca pacchā pabbajitvā sukkamūlena codito /
Bhaddiyo nāma nāmena hessati satthu sāvako.’ // ApTha_5,43. // 
in progress 
Vivekam anuyutto 'mhi pantasenanivās' ahaṃ /
phalañ c’ avigataṃ sabbaṃ vattakeso 'mhi ajja 'haṃ. // ApTha_5,43. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login