You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_4,31. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,31. // 
in progress 
Itthaṃ sudaṃ āyasmā Kuṇḍadhāno thero imā gāthāyo abhāsitthā ti. 
in progress 
Kuṇḍadhānattherassa apadānaṃ samattaṃ. 
in progress 
(083) 32. Sāgata. 
in progress 
Sobhito nāma nāmena ahosiṃ brāhmaṇo tadā /
purakkhato sasissehi ārāmaṃ agamās’ ahaṃ. // ApTha_4,32. // 
in progress 
Bhagavā tamhi samaye bhikkhusaṅghapurakkhato /
ā*rāmadvārā nikkhamma a*ṭṭhāsi purisuttamo. // ApTha_4,32. // 
in progress 
Tam addasāsiṃ sambuddhaṃ dantaṃ dantapurakkhataṃ /
sakaṃ cittaṃ pasādetvā santhaviṃ lokanāyakaṃ. // ApTha_4,32. // 
in progress 
Ye keci pādapā sabbe mahiyā te virūhare /
buddhimanto tathā sattā rūhanti jinasāsane. // ApTha_4,32. // 
in progress 
Satthavāho *'si sappañ*ño panesi bahuke jane /
vipathā uddharitvāna pathaṃ ācikkhase tuvaṃ. // ApTha_4,32. // 
in progress 
Danto dantaparikiṇṇo jhāyī jhānaratehi ca /
ātāpi-pahitattehi upasantehi tādihi. // ApTha_4,32. // 
in progress 
Alaṅkato parisato sahagaṇehi sobhasi /
pabhā niddhāvate tuyhaṃ suriyo 'bbhaghane yathā. // ApTha_4,32. // 
in progress 
Pasannacittaṃ disvāna mahesi Padumuttaro /
bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha: // ApTha_4,32. // 
in progress 
"Yo so hāsaṃ janetvāna mamam kittesi brāhmaṇo /
kappānaṃ satasahassaṃ devaloke ramissati. // ApTha_4,32. // 
in progress 
Tusitāhi cavitvāna sukkamūlena codito /
Gotamassa bhagavato sāsane pabbajissati. // ApTha_4,32. // 
in progress 
Vimbakapasuto hutvā arahattaṃ labhissati /
Sāgato nāma nāmena hessati satthu sāvako". // ApTha_4,32. // 
in progress 
Pabbajitvāna kāyena pāpaṃ kammaṃ vivajjayiṃ /
vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. // ApTha_4,32. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login