You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Subhūti Upavāno ca Saraṇo Sīlagā*hako Annasaṃsāvako Dhūpo* Puḷino Uttiyena ca. 
in progress 
Añjalī Khomadāyī ca das’ eva tatiye gaṇe pañcāsītisataṃ vuttā gāthāyo sabbapiṇḍitā. 
in progress 
Subhūti vaggo tatiyo. 
in progress 
Catutthaṃ bhāṇavāraṃ. 
in progress 
IV. KUṆḌADHĀNAVAGGO. 
in progress 
31. Kuṇḍadhāna. 
in progress 
Sattāhaṃ patisallīnaṃ sayambhuṃ aggapuggalaṃ /
pasannacitto sumano Buddhaseṭṭhaṃ upaṭṭhahiṃ. // ApTha_4,31. // 
in progress 
Vuṭṭhitaṃ kālam aññāya Padumuttaramahāmuṇiṃ /
mahantaṃ kadalīkaṇṇiṃ gahetvā upagañch’ ahaṃ. // ApTha_4,31. // 
in progress 
Paṭiggahetvā bhagavā taṃ phalaṃ lokanāyako /
mama cittaṃ pasādento paribhuñji mahāmuṇi. // ApTha_4,31. // 
in progress 
Paribhuñjitvā sambuddho satthavāho anuttaro /
sakāsane nisīditvā imā gāthā abhāsatha: // ApTha_4,31. // 
in progress 
(082) Ye vasanti sametāro yakkhā imamhi pabbate /
araññe bhūtabhavyāni sunantu vacanaṃ mama. // ApTha_4,31. // 
in progress 
Yo so buddhaṃ upaṭṭhāsi migarājā va kesarī /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_4,31. // 
in progress 
‘So’ yam ekādasakkhattuṃ devarājā bhavissati /
catuttiṃsatikkhattuṃ ca cakkavattī bhavissati. // ApTha_4,31. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_4,31. // 
in progress 
Akkositvāna samaṇe sīlavante anāsave /
pāpakammavipākena nāmadheyyaṃ labhissati. // ApTha_4,31. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Koṇḍadhāno ti nāmena sāvako so bhavissati.’ // ApTha_4,31. // 
in progress 
Pavivekam anuyutto jhāyī jhānarato ahaṃ /
tosayitvāna satthāraṃ viharāmi anāsavo. // ApTha_4,31. // 
in progress 
Sāvakaggehi parivuto bhikkhusaṅghapurakkhato /
bhikkhusaṅghe nisīditvā salākaṃ gāhayī jino. // ApTha_4,31. // 
in progress 
Ekaṃsaṃ cīvaraṃ katvā vanditvā lokanāyakaṃ /
vadataṃ varassa purato paṭhamaṃ aggahes’ ahaṃ. // ApTha_4,31. // 
in progress 
Tena kammena bhagavā dasasahassīpakampako /
bhikkhusaṅghe nisīditvā agge ṭhāne ṭhapesi maṃ. // ApTha_4,31. // 
in progress 
Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_4,31. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,31. // 
in progress 
Itthaṃ sudaṃ āyasmā Kuṇḍadhāno thero imā gāthāyo abhāsitthā ti. 
in progress 
Kuṇḍadhānattherassa apadānaṃ samattaṃ. 
in progress 
(083) 32. Sāgata. 
in progress 
Sobhito nāma nāmena ahosiṃ brāhmaṇo tadā /
purakkhato sasissehi ārāmaṃ agamās’ ahaṃ. // ApTha_4,32. // 
in progress 
Bhagavā tamhi samaye bhikkhusaṅghapurakkhato /
ā*rāmadvārā nikkhamma a*ṭṭhāsi purisuttamo. // ApTha_4,32. // 
in progress 
Tam addasāsiṃ sambuddhaṃ dantaṃ dantapurakkhataṃ /
sakaṃ cittaṃ pasādetvā santhaviṃ lokanāyakaṃ. // ApTha_4,32. // 
in progress 
Ye keci pādapā sabbe mahiyā te virūhare /
buddhimanto tathā sattā rūhanti jinasāsane. // ApTha_4,32. // 
in progress 
Satthavāho *'si sappañ*ño panesi bahuke jane /
vipathā uddharitvāna pathaṃ ācikkhase tuvaṃ. // ApTha_4,32. // 
in progress 
Danto dantaparikiṇṇo jhāyī jhānaratehi ca /
ātāpi-pahitattehi upasantehi tādihi. // ApTha_4,32. // 
in progress 
Alaṅkato parisato sahagaṇehi sobhasi /
pabhā niddhāvate tuyhaṃ suriyo 'bbhaghane yathā. // ApTha_4,32. // 
in progress 
Pasannacittaṃ disvāna mahesi Padumuttaro /
bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha: // ApTha_4,32. // 
in progress 
"Yo so hāsaṃ janetvāna mamam kittesi brāhmaṇo /
kappānaṃ satasahassaṃ devaloke ramissati. // ApTha_4,32. // 
in progress 
Tusitāhi cavitvāna sukkamūlena codito /
Gotamassa bhagavato sāsane pabbajissati. // ApTha_4,32. // 
in progress 
Vimbakapasuto hutvā arahattaṃ labhissati /
Sāgato nāma nāmena hessati satthu sāvako". // ApTha_4,32. // 
in progress 
Pabbajitvāna kāyena pāpaṃ kammaṃ vivajjayiṃ /
vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. // ApTha_4,32. // 
in progress 
(084) Evaṃ viharamāno 'haṃ tejodhātūsu kovido /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_4,32. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_4,32. // 
in progress 
Itthaṃ sudaṃ āyasmā Sāgato thero imā gāthāyo abhāsitthā ti. 
in progress 
Sāgatattherassa apadānaṃ samattaṃ. 
in progress 
33. Mahā-Kaccāna. 
in progress 
Padumuttarassa nāthassa padumaṃ nāma cetiyaṃ /
sīhāsanaṃ kārayitvā suvaṇṇenābhilepayiṃ. // ApTha_4,33. // 
in progress 
Ratanāmayachattañ ca paggayha vālavījaniṃ /
buddhassa abhiropesiṃ lokabandhussa tādino. // ApTha_4,33. // 
in progress 
Yāvatā devatā bhummā sabbe sannipatuṃ tadā /
ratanāsanachattānaṃ vipākaṃ kathayissati. // ApTha_4,33. // 
in progress 
Tañ ca sabbaṃ suṇissāma kathayantassa satthuno /
bhiyyohāsaṃ janeyyāma sammāsambuddhasāsane. // ApTha_4,33. // 
in progress 
He*māsane* nisīditvā sayambhū aggapuggalo /
bhikkhusaṅghaparibbūḷho imā gāthā abhāsatha: // ApTha_4,33. // 
in progress 
Yen’ idaṃ āsanaṃ dinnaṃ sovaṇṇaratanāmayaṃ /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_4,33. // 
in progress 
Tiṃsakappāni devindo devarajjaṃ karissati /
samantā yojanasataṃ ābhāyābhibhavissati. // ApTha_4,33. // 
in progress 
Manussalokaṃ āgantvā cakka vatti bhavissati. /
Pabhassaro ti nāmena uggatejo bhavissati. // ApTha_4,33. // 
in progress 
Divā vā yadi vā rattiṃ sataraṃsīva uggato /
samantā aṭṭharatanaṃ ujjotessati khattiyo. // ApTha_4,33. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_4,33. // 
in progress 
(085) Tusītāhi cavitvāna sukkamūlena codito /
Kaccāno nāma nāmena brahmabandhu bhavissati. // ApTha_4,33. // 
in progress 
So pacchā pabbajitvāna arahā hessati 'nāsavo /
Gotamo lokapajjoto aggaṭṭhāne ṭhapessati. // ApTha_4,33. // 
in progress 
Saṅkhittaṃ pucchitaṃ pañhaṃ vitthārena kathessati /
kathayanto ca taṃ pañhaṃ ajjhāsaṃ pūrayissati. // ApTha_4,33. // 
in progress 
Aḍḍhe kule abhijāto brāhmaṇo mantapāragū /
ohāya dhanadhaññāni pabbajiṃ anagāriyaṃ. // ApTha_4,33. // 
in progress 
Saṅkhittenāpi pucchante vitthārena kathem’ ahaṃ /
ajjhāsan tesaṃ pūremi tosemi dipaduttamaṃ. // ApTha_4,33. // 
in progress 
Tosito me mahāvīro sayambhū aggapuggalo /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_4,33. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_4,33. // 
in progress 
Itthaṃ sudaṃ āyasmā Mahākaccāno thero imā gāthāyo abhāsitthā ti. 
in progress 
Mahākaccānattherassa apadānaṃ samattaṃ. 
in progress 
34. Kāludāyi. 
in progress 
Padumuttarassa buddhassa lokajeṭṭhassa tādino /
aḍḍhānaṃ paṭipannassa carato cārikaṃ tadā, // ApTha_4,34. // 
in progress 
Suphullaṃ padumaṃ gayha uppalaṃ mallikañ c’ ahaṃ /
paramannaṃ gahetvāna adāsiṃ satthuno ahaṃ. // ApTha_4,34. // 
in progress 
Paribhuñji mahāvīro paramannaṃ subhojanaṃ /
tañ ca pupphaṃ gahetvāna janassa sampadassayi. // ApTha_4,34. // 
in progress 
Iṭṭhaṃ kantaṃ ciraṃ loke jalajaṃ puppham uttamaṃ /
Sudukkaraṃ tena kataṃ yo me puppham adāsi so. // ApTha_4,34. // 
in progress 
(086) Yo puppham abhiropesi paramannañ ca 'dāsi me /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_4,34. // 
in progress 
*Dasa c’ aṭṭha ca* kkhattuñ so devarajjaṃ karissati /
uppalaṃ padumaṃ cāpi mallikañ ca taduttariṃ. // ApTha_4,34. // 
in progress 
Assa puññāvipākena dibbagandhasamāyutaṃ /
ākāse chadanaṃ katvā dhārayissati tāvade. // ApTha_4,34. // 
in progress 
Pañcavīsatikkhattuñ ca cakkavatti bhavissati /
*paṭhavyā rajjaṃ* pañcasataṃ vasudhaṃ āvasissati. // ApTha_4,34. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_4,34. // 
in progress 
Sakakammābhiraddho so sukkamūlena codito /
Sakyānaṃ nandijanano ñātibandhu bhavissati. // ApTha_4,34. // 
in progress 
So ca pacchā pabbajitvā sukkamūlena codito /
sabbāsave pariññāya nibbāyissat' anāsavo. // ApTha_4,34. // 
in progress 
Paṭisambhidā c’ anuppattam katakiccam anāsavaṃ /
Gotamo lokabandhu so etadagge ṭhapessati. // ApTha_4,34. // 
in progress 
Padhānaṃ pahitatto so upasanto nirūpadhi /
Udāyi nāma nāmena hessati satthu sāvako. // ApTha_4,34. // 
in progress 
Cittañ ca suvimuttam me māno makkho ca dhaṃsito /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_4,34. // 
in progress 
Tosayiñ cāpi sambuddham ātāpī nipako ahaṃ /
pamodito ca sambuddho etadagge ṭhapesi maṃ. // ApTha_4,34. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,34. // 
in progress 
Itthaṃ sudaṃ āyasmā Kāludāyi thero imā gāthāyo abhāsitthā ti. 
in progress 
Kāludāyittherassa apadānaṃ samattaṃ. 
in progress 
(087) 35. Mogharāja. 
in progress 
Atthadassī tu bhagavā sayambhū aparājito /
bhikkhusaṅghaparibbūḷho rathiyaṃ paṭipajjatha. // ApTha_4,35. // 
in progress 
Sissehi samparivuto gharamhā abhinikkhamiṃ /
nikkhamitvān’ ahaṃ tattha addasaṃ lokanāyakaṃ. // ApTha_4,35. // 
in progress 
Abhivādetvāna sambuddhaṃ sire katvāna añjaliṃ /
sakaṃ cittaṃ pasādetvā santhaviṃ lokanāyakaṃ. // ApTha_4,35. // 
in progress 
Yāvatā rūpino sattā arūpī vā asaññino /
sabbe te tava ñaṇamhi anto honti samāhaṭā. // ApTha_4,35. // 
in progress 
Sumacchikena jālena udakaṃ yo parikkhipe /
ye keci udake pāṇā antojāle bhavanti te. // ApTha_4,35. // 
in progress 
Yesañ ca cetanā atthi *rūpi*no ca arūpino /
sabbe te tava ñāṇamhi anto honti samāhaṭā. // ApTha_4,35. // 
in progress 
Samuddharas’ imaṃ lokaṃ andhakārasamākulaṃ /
tava dhammaṃ suṇitvāna kaṅkhāsotaṃ taranti te. // ApTha_4,35. // 
in progress 
Avijjānivuto loko andhakārena otthaṭo /
*tava ñāṇamhi* jotante andhakārā padhaṃsitā. // ApTha_4,35. // 
in progress 
Tuvaṃ cakkhu 'si sabbesaṃ mahātamapanūdano /
tava dhammaṃ suṇitvāna nibbāyati bahujjano. // ApTha_4,35. // 
in progress 
Piṭharaṃ pūrayitvāna madhukhuddaṃ aneḷakaṃ /
ubhohatthehi paggayha upanesiṃ mahesi*no.* // ApTha_4,35. // 
in progress 
*Paṭigaṇhi* mahāvīro subhakena mahāisi /
bhuñjitvā tañ ca sabbaññū vehāsan nabham uggami. // ApTha_4,35. // 
in progress 
Antalikkhe ṭhito satthā Atthadassī narāsabho /
mama cittaṃ pasādento imā gāthā abhāsathā: // ApTha_4,35. // 
in progress 
Yen’ idaṃ thavitaṃ ñā*naṃ buddhaseṭṭho ca* thomito /
tena cittappasādena duggatiṃ so na gacchati. // ApTha_4,35. // 
in progress 
Catuddasañ ca khattuṃ so devarajjaṃ karissati /
padesarajjaṭṭhasataṃ vasudhaṃ āvasissati. // ApTha_4,35. // 
in progress 
(088) Pañc’ eva satakkhattuñ ca cakkavattī bhavissati /
padesa*rajjaṃ asaṅkheyaṃ mahiyā* kārayissati. // ApTha_4,35. // 
in progress 
Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū /
Gotamassa bhagavato sāsane pabbajissati. // ApTha_4,35. // 
in progress 
Gambhīraṃ nipuṇaṃ atthaṃ ñāṇena vicinissati /
Mogharājā ti nāmena hessati *satthu sāvako* // ApTha_4,35. // 
in progress 
Tīhi vijjāhi sampanno katakicco anāsavo /
Gotamo satthavāhaggo etadagge ṭhapessati. // ApTha_4,35. // 
in progress 
Hitvā mānusakaṃ yogaṃ chetvāna bhavabandhanaṃ /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_4,35. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,35. // 
in progress 
Itthaṃ sudaṃ āyasmā Mogharājā thero imā gāthāyo abhāsitthā ti. 
in progress 
Mogharājattherassa apadānaṃ samattaṃ. 
in progress 
36. Adhimutta. 
in progress 
Nibbute lokanāthamhi Atthadassi-naruttame /
nimantetvā bhikkhusaṅgham vippasannena cetasā // ApTha_4,36. // 
in progress 
Nimantetvā saṅgharatanaṃ ujubhūtaṃ samāhitaṃ /
ucchunā maṇḍapaṃ katvā bhojesiṃ saṅgham uttamaṃ. // ApTha_4,36. // 
in progress 
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
sabbe satte atihomi puññakammass’ idaṃ phalaṃ. // ApTha_4,36. // 
in progress 
Aṭṭhārase kappasate yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi ucchudānass’ idaṃ phalaṃ. // ApTha_4,36. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,36. // 
in progress 
Itthaṃ sudaṃ āyasmā Adhimutto thero imā gāthāyo abhāsitthā ti. 
in progress 
Adhimuttattherassa apadānaṃ samattaṃ. 
in progress 
(089) 37. Lasuṇadāyaka. 
in progress 
Himavantass’ avidūre tāpaso ās’ ahaṃ tadā /
lasuṇaṃ upajivāmi lasuṇaṃ mayhaṃ bhojanaṃ. // ApTha_4,37. // 
in progress 
Khāriyo pūrayitvāna saṅghārāmaṃ agañch’ ahaṃ /
haṭṭho haṭṭhena cittena saṅghassa lasuṇaṃ adaṃ. // ApTha_4,37. // 
in progress 
Vipassissa naraggassa sāsane niratass’ ahaṃ /
saṅghassa lasuṇaṃ datvā kappaṃ saggamhi mod’ ahaṃ. // ApTha_4,37. // 
in progress 
Ekanavute ito kappe lasuṇaṃ yam adan tadā /
duggatiṃ nābhijānāmi lasuṇānaṃ idaṃ phalaṃ. // ApTha_4,37. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,37. // 
in progress 
Itthaṃ sudaṃ āyasmā Lasuṇadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Lasuṇadāyakattherassa apadānaṃ samattaṃ. 
in progress 
38. Āyāgadāyaka. 
in progress 
Nibbute lokanāthamhi Sikhimhi vadataṃ vare /
haṭṭho haṭṭhena cittena avandiṃ thūpam uttamaṃ. // ApTha_4,38. // 
in progress 
Vaḍḍhakehi kathāpetvā mūlan datvān’ ahaṃ tadā /
haṭṭho haṭṭhena cittena āyāgaṃ kārapes' ahaṃ. // ApTha_4,38. // 
in progress 
Aṭṭhakappāni devesu abbhocchinnaṃ vasim ahaṃ /
avasesesu kappesu vokiṇṇaṃ saṃsarim ahaṃ. // ApTha_4,38. // 
in progress 
Kāye visaṃ na kamati satthāni *na ca ha*nti me /
udake 'haṃ na miyyāmi āyāgassa idaṃ phalaṃ. // ApTha_4,38. // 
in progress 
Yad’ icchāmi ahaṃ vassaṃ mahāmegho pavassati /
devā pi me vasaṃ enti puññakammass’ idaṃ phalaṃ. // ApTha_4,38. // 
in progress 
Sataratanasampanno tiṃsakkhattuṃ ahos’ ahaṃ /
na maṃ kecāvajānanti puññakammass’ idaṃ phalaṃ. // ApTha_4,38. // 
in progress 
(090) Ekatiṃse ito kappe āyāgaṃ yam akārayiṃ /
duggatiṃ nābhijānāmi āyāgassa idaṃ phalaṃ. // ApTha_4,38. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,38. // 
in progress 
Itthaṃ sudaṃ āyasmā Āyāgodāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Āyāgadāyakatherassa apadānaṃ samattaṃ. 
in progress 
39. Dhammacakkika. 
in progress 
Siddhatthassa bhagavato sīhāsanassa sammukhā /
dhammacakkaṃ mayā ṭhapitaṃ sukataṃ viññuvaṇṇitaṃ. // ApTha_4,39. // 
in progress 
Cāruvaṇṇo va sobhāmi sayoggabalavāhano /
parivārenti maṃ niccaṃ anuyuttā bahujjanā. // ApTha_4,39. // 
in progress 
Saṭṭhiṃ turiyasahassehi parivārem' ahaṃ sadā /
parivārena sobhāmi puññakammass’ idaṃ phalaṃ. // ApTha_4,39. // 
in progress 
Catunavute ito kappe yaṃ cakkaṃ ṭhapayim ahaṃ /
duggatiṃ nābhijānāmi dhammacakkass’ idaṃ phalaṃ. // ApTha_4,39. // 
in progress 
Ito ekādase kappe aṭṭh’ āsiṃsu janādhipā /
Sahassarājā nāmena cakkavattī mahabbalā. // ApTha_4,39. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,39. // 
in progress 
Itthaṃ sudaṃ āyasmā Dhammacakkikothero imā gāthāyo abhāsitthā ti. 
in progress 
Dhammacakkikatherassa apadānaṃ samattaṃ. 
in progress 
40. Kapparukkhiya. 
in progress 
Siddhatthassa bhagavato thūpaseṭṭhassa sammukhā /
vicittadusse laṅghetvā kapparukkhaṃ ṭhapes’ ahaṃ. // ApTha_4,40. // 
in progress 
Yaṃ yaṃ *yonūpapajjāmi devattaṃ* atha mānusaṃ /
sobhayanto mama dvāraṃ kapparukkho patiṭṭhati. // ApTha_4,40. // 
in progress 
(091) Ahañ ca parisā c’ eva ye keci mama nissitā /
tamhā dussaṃ gahetvāna nivāsema mayaṃ sadā. // ApTha_4,40. // 
in progress 
Catunavute ito kappe yaṃ rukkhaṃ ṭhapayiṃ tadā /
duggatiṃ nābhijānāmi kapparukkhass’ idaṃ phalaṃ. // ApTha_4,40. // 
in progress 
Ito ca sattame kappe Sucelā aṭṭha khattiyā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_4,40. // 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,40. // 
in progress  in progress 
Itthaṃ sudaṃ āyasmā Kapparukkhiyo thero imā gāthāyo{abhāsitthā} ti. 
in progress 
Kapparukkhiyatherassa apadānaṃ samattaṃ. 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login