You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Pabbatarājā Himavā pavaro pi siluccayo /
mamānulittagandhassa upanīyaṃ na hessati. // ApTha_41,400. // 
in progress 
Vatthaṃ gandhañ ca sappiñ ca aññaṃ vā diṭṭhadhammikaṃ /
asaṅkhataṃ ca nibbānaṃ sappidānass’ idaṃ phalaṃ. // ApTha_41,400. // 
in progress 
Satipaṭṭhānasayano samādhijjhānagocaro /
bhojjhaṅgabhojano ajja sappidānass’ idaṃ phalaṃ. // ApTha_41,400. // 
in progress 
Kilesā . . . pe . . . pe . . . // ApTha_41,400. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . // ApTha_41,400. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,400. // 
in progress 
Itthaṃ sudam āyasmā Mettagū thero i. g. a-ti. 
in progress 
Mettagūtherassa apadānaṃ samattaṃ. 
in progress 
401. Dhotaka.  Gaṅgā Bhāgīrasī nāma Himavantā pabhāvitā /
Haṃsavatiyā dvārena anusandati tāvade. // ApTha_41,401. // 
in progress  in progress 
Sobhito nāma *ārāmo* Gaṅgākūle sumāpito /
tattha Padumuttaro Buddho vāsate lokanāyako. // ApTha_41,401. // 
in progress 
(344) Tidasehi yathā Indo manujehi purakkhato /
nisīdi tattha bhagavā asambhīto va kesarī. // ApTha_41,401. // 
in progress 
Nagare Haṃsavatiyā vasāmi brāhmaṇo ahaṃ /
Chalaṅgo nāma nāmena evaṃ nāma ahaṃ muni. // ApTha_41,401. // 
in progress 
Aṭṭhārasaṃ sissasatā parivārenti maṃ tadā /
tehi sissehi samito Gaṅgātīram upāgamiṃ. // ApTha_41,401. // 
in progress 
Tatth’ addasāsiṃ samaṇe nikkuhe dhotapāpake /
Bhāgīrasim taranto 'haṃ evaṃ cintesiṃ tāvade: // ApTha_41,401. // 
in progress 
Sāyapātaṃ tarantā 'me Buddhaputtā mahāyasā /
viheṭhayanti attānaṃ tesaṃ attā vihaññati. // ApTha_41,401. // 
in progress 
Sadevakassa lokassa Buddho aggaṃ pavuccati / 
in progress 
n’ atthi me dakkhiṇe kāraṃ gatimaggavisodhanaṃ. // ApTha_41,401. // 
in progress 
Yannūna Buddhaseṭṭhassa setuṃ Gaṅgāya kāraye /
kārāpetvā imaṃ kammaṃ saṃsarāmi imaṃ bhavaṃ. // ApTha_41,401. // 
in progress 
Satasahassaṃ datvāna setuṃ kārāpayim ahaṃ /
saddahanto kataṃ kāraṃ vipulam me bhavissati. // ApTha_41,401. // 
in progress 
Kārāpetvāna 'haṃ setum upesiṃ lokanāyakaṃ /
sirasi añjaliṃ katvā imaṃ vacanam abraviṃ: // ApTha_41,401. // 
in progress 
Satasahassassa v’ ayam katvā kārāpito mayā /
tavatthāya mahāsetuṃ paṭigaṇha mahāmune. // ApTha_41,401. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_41,401. // 
in progress 
"Yo me setum akāresi pasanno sehi pāṇihi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_41,401. // 
in progress 
Dālito pabbatato vā rukkhato patito pi 'yaṃ /
cuto pi lacchati ṭṭhānaṃ setudānass’ idaṃ phalaṃ. // ApTha_41,401. // 
in progress 
Virūḷhamūlasantānaṃ Nigrodham iva māluto /
amittā na sahissanti setudānass’ idaṃ phalaṃ. // ApTha_41,401. // 
in progress 
Nāssa corā sahissanti nātimaññati khattiyo /
sabbe atikkamm' āmitte setudānass’ idaṃ phalaṃ. // ApTha_41,401. // 
in progress 
(345) Abbhokāsagataṃ santaṃ kaṭhinātapatāpitaṃ /
puññakammena saṃyuttaṃ na bhavissati vedanā. // ApTha_41,401. // 
in progress 
Devaloke manusse vā hatthiyānaṃ sunimmitaṃ /
tassa saṅkappam aññāya nibbattissati tāvade. // ApTha_41,401. // 
in progress 
Sahass’ assā vā*tajavā* sindhavā sīghavāhanā /
sāyaṃpātaṃ upessanti setudānass’ idaṃ phalaṃ. // ApTha_41,401. // 
in progress 
Āgantvāna manussattaṃ sukhito 'yaṃ bhavissati /
ihāpi manujass’ *eva* hatthiyānaṃ bhavissati. // ApTha_41,401. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena*satthā loke* bhavissati. // ApTha_41,401. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login