You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ito vīsaṃkappasate ahesuṃ pañca khattiyā /
Hatthiyā nāma nāmena cakkavattī mahabbalā. // ApTha_5,45. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,45. // 
in progress 
Itthaṃ sudaṃ āyasmā Pañcahatthiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Pañcahatthiyatherassa apadānaṃ samattaṃ. 
in progress 
46. Padumacchadaniya. 
in progress 
Nibbute lokanāthamhi Vipassimh’ aggapuggale /
suphullaṃ padumaṃ gayha citam āropayiṃ ahaṃ. // ApTha_5,46. // 
in progress 
Āropite ca citake vehasan nabham uggamiṃ /
ākāsacchadanaṃ katvā citakamhi adhārayiṃ. // ApTha_5,46. // 
in progress 
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāni Buddhapūjāy’ idaṃ phalaṃ. // ApTha_5,46. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login