You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Yato sarāmi attānaṃ yato patto 'smi viññutaṃ /
bhoge me ūnatā n’ atthi phaladānass’ idaṃ phalaṃ. // ApTha_41,398. // 
in progress 
Varadhammam anuppatto rāgadose samūhaniṃ /
sabbāsavaparikkhīṇo n’ atthi dāni punabbhavo. // ApTha_41,398. // 
in progress 
Kilesā . . . pe . . . pe . . . // ApTha_41,398. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . // ApTha_41,398. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,398. // 
in progress 
 
 
Itthaṃ sudam āyasmā Tissametteyyo thero i. g. a-ti. 
in progress 
Tissametteyyattherassa apadānaṃ samattaṃ. 
in progress 
(341) 399. Puṇṇaka. 
in progress 
Pabbhārakuṭaṃ nissāya sayambhū aparājito /
ābādhiko va yo Buddho vasati pabbatantare. // ApTha_41,399. // 
in progress 
Mama assamasāmantā panādo āsi tāvade /
Buddhe nibbāyamānamhi āloko āsi tāvade. // ApTha_41,399. // 
in progress 
Yāvatā vanasaṇḍasmiṃ acchakokataracchayo /
vālā ca kesarī sabbe abhigajjiṃsu tāvade. // ApTha_41,399. // 
in progress 
Uppādaṃ tam ahaṃ disvā pabbhāram agamās’ ahaṃ /
tatth’ addasāsiṃ sambuddhaṃ nibbutam aparājitaṃ. // ApTha_41,399. // 
in progress 
Suphullaṃ sālarājaṃ va sataraṃsīva uggataṃ /
vītaccikaṃ va aṅgāraṃ nibbutam aparājitaṃ. // ApTha_41,399. // 
in progress 
Tīṇaṃ kaṭṭhañ ca pūretvā citakaṃ tatth’ akās ahaṃ /
citakaṃ sukataṃ katvā sarīraṃ jhāpayim ahaṃ. // ApTha_41,399. // 
in progress 
Sarīraṃ jhāpayitvāna gandhatoyaṃ samokiriṃ /
antalikkhe ṭhito yakkho nāmam aggahi tāvade. // ApTha_41,399. // 
in progress 
Taṃ pūritaṃ tayā kiccaṃ sayambhussa mahesino /
Puṇṇako nāma nāmena sadā hohi tuvaṃ mune. // ApTha_41,399. // 
in progress 
Tamhā kāyā cavitvāna devalokam agacch ahaṃ /
tattha divyamayo gandho antalikkhe pavāyati. // ApTha_41,399. // 
in progress 
Tatrāpi nāmadheyyaṃ me Puṇṇako ti ahū tadā. /
devabhūto manusso vā saṅkappaṃ pūrayām ahaṃ. // ApTha_41,399. // 
in progress 
Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
idhāpi Puṇṇako nāma nāmaṃ mayhaṃ paññāyati. // ApTha_41,399. // 
in progress 
Tosayitvāna sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_41,399. // 
in progress 
Ekanavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi tanukiccass’ idaṃ phalaṃ. // ApTha_41,399. // 
in progress 
Kilesā . . . pe . . . pe . . . // ApTha_41,399. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . // ApTha_41,399. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,399. // 
in progress 
Itthaṃ sudam āyasmā Puṇṇako thero i. g. a-ti. 
in progress 
Puṇṇakattherassa apadānaṃ samattaṃ. 
in progress 
([(bm :: 3 :: Mettagū)] ) 400. Mettagū. 
in progress 
Himavantass’ avidūre Asoko nāma pabbato /
tatthāsi assamo mayhaṃ Vissakammena māpito. // ApTha_41,400. // 
in progress 
Sumedho nāma sambuddho aggo kāruṇiko muni /
nivāsayitvā pubbanhe piṇḍāya me upāgami. // ApTha_41,400. // 
in progress 
Upāgataṃ mahāvīram Sumedhaṃ lokanāyakaṃ /
paggayha subhakaṃ pattaṃ sappitelam apūrayiṃ. // ApTha_41,400. // 
in progress 
Datvān’ ahaṃ Buddhaseṭṭhe Sumedhe lokanāyake /
añjaliṃ paggahetvāna bhīyyo hāsaṃ janes’ ahaṃ. // ApTha_41,400. // 
in progress 
Iminā sappidānena cetanāpanidhīhi ca /
devabhūto manusso vā labhāmi vipulaṃ sukhaṃ. // ApTha_41,400. // 
in progress 
Vinipātaṃ vivajjetvā {saṃsarāmi} bhavābhave /
tattha cittaṃ paṇidhitvā labhāmi acalaṃ padaṃ. // ApTha_41,400. // 
in progress 
Lābhā tuyhaṃ suladdhan te yaṃ mam addakkhi brāhmaṇo /
mama dassanam āgamma arahā tvaṃ bhavissasi. // ApTha_41,400. // 
in progress 
Vissaṭṭho hohi6; mā bhāyi adhigantvā mahāyasaṃ /
mamaṃ hi sappiṃ datvāna parimokkhasi jātiyā. // ApTha_41,400. // 
in progress 
Iminā sappidānena mettacittavatāya ca /
aṭṭhārase kappasate devaloke ramissasi. // ApTha_41,400. // 
in progress 
Aṭṭhārase ca kkhattuṃ tvaṃ devarājā bhavissasi /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_41,400. // 
in progress 
Ekapaññāsakkhattuṃ ca cakkavattī bhavissasi /
caturanto vijitāvī jambusaṇḍassa issaro. // ApTha_41,400. // 
in progress 
Mahāsamuddo va 'kkhobho duddharo pathavī yathā /
evameva ca te bhogā appameyyā bhavissare. // ApTha_41,400. // 
in progress 
Saṭṭhikoṭī hiraññassa datvāna pabbajiṃ ahaṃ /
kiṃ kusalaṃ gavesanto Bāvarim upasaṅkamiṃ. // ApTha_41,400. // 
in progress 
(343) Tattha mante adhīyāmi chalaṅgaṃ nāma lakkhaṇaṃ /
tam andhakāraṃ vidhamam uppajji tvaṃ mahāmuni. // ApTha_41,400. // 
in progress 
Tava dassanakāmo 'haṃ āgato 'mhi mahāmune /
tava dhammaṃ suṇitvāna patto 'mhi acalaṃ padaṃ. // ApTha_41,400. // 
in progress 
Tiṃsakappasahassamhi sappiṃ Buddhass'adās’ ahaṃ /
etthantare nābhijāne sappiṃ viññāpitaṃ mayā. // ApTha_41,400. // 
in progress 
Mama saṅkappam aññāya uppajjati yadicchakaṃ /
cittam aññāya nibbattaṃ sabbe santappayām' ahaṃ. // ApTha_41,400. // 
in progress 
Aho Buddhā aho dhammā aho no satthu sampadā /
thokaṃ hi sappiṃ datvāna appameyyaṃ labhām’ ahaṃ. // ApTha_41,400. // 
in progress 
Mahāsamudde udakaṃ yāvatā Nerupassato /
mama sappim upādāya kalabhāgaṃ na hessati. // ApTha_41,400. // 
in progress 
Yāvatā cakkavālassa kayiraṃtassa rāsito /
mayā nivatthavatthānam okāso so na sammati. // ApTha_41,400. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login