You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_1,10. // 
in progress 
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_1,10. // 
in progress 
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_1,10. // 
in progress 
Itthaṃ sudaṃ Udakadāyikā bhikkhunī i. g. a-ti. 
in progress 
Udakadāyikāya theriyā apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Sumedhā Mekhalādadā Maṇḍapa4-Saṅkamandadā Nalamālī Piṇḍadadā Kaṭacchu-Uppalappadā. 
in progress 
Dīpad-Odakadā c’ eva gāthāyo gaṇitā-vihā ekagāthā satañ c’ eva sattādasa taduttariṃ. 
in progress 
Sumedhavaggo paṭhamo. 
in progress 
VAGGO II 
in progress 
11. Ekūposathikā. 
in progress 
NagareBandhumatiyā Bandhumā nāma khattiyo /
divase puṇṇamāyaṃ so upapajji uposathaṃ. // ApThi_2,11. // 
in progress 
Ahaṃtena samayena kumbhadāsī ahuṃ tahiṃ /
disvā sarājikaṃ senaṃ evāhaṃ cintayiṃ tadā: // ApThi_2,11. // 
in progress 
Rājāpi rajjaṃ chaḍḍetvā upapajji uposathaṃ /
saphalaṃ nūna taṃ kammaṃ janakāyo pamodito. // ApThi_2,11. // 
in progress 
(523) Yonisopaccavekkhitvā duggaccañ ca daḷiddataṃ /
manasaṃ sampahaṃsetvā upapajjiṃ uposathaṃ. // ApThi_2,11. // 
in progress 
Ahaṃuposathaṃ katvā sammāsambuddhasāsane /
tena kammena sukatena Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_2,11. // 
in progress 
Tatthame sukataṃ vyamhaṃ ubbhaṃ yojanam uggataṃ /
kūṭāgāravarūpetaṃ mahāsayanabhūsitaṃ. // ApThi_2,11. // 
in progress 
Accharāsatasahassā upatiṭṭhanti maṃ sadā /
aññe deve atikkamma atirocāmi sabbadā. // ApThi_2,11. // 
in progress 
Catusaṭṭhidevarājānaṃ mahesittam akārayiṃ /
tesaṭṭhi cakkavattīnaṃ mahesittam akārayiṃ. // ApThi_2,11. // 
in progress 
Suvaṇṇavaṇṇā11hutvāna bhavesu saṃsarām’ ahaṃ /
sabbattha pavarā homi; uposathass’ idaṃ phalaṃ. // ApThi_2,11. // 
Hatthiyānaṃassayānaṃ rathayānañ ca kevalaṃ /
labhāmi sabbam etam hi uposathass’ idaṃ phalaṃ. // ApThi_2,11. // 
in progress  in progress 
Sovaṇṇamayaṃrūpimayaṃ atho pi phalikāmayaṃ /
lohitaṅkamayañ c’ eva sabbaṃ paṭilabhām’ ahaṃ. // ApThi_2,11. // 
in progress 
Koseyyakambalīyānikhomakappāsikāni ca /
mahagghāni ca vatthāni sabbaṃ paṭilabhām’ ahaṃ. // ApThi_2,11. // 
in progress 
Annaṃpānaṃ khādaniyaṃ vatthasenāsanāni ca /
sabbam etaṃ paṭilabhe; uposathass’ idaṃ phalaṃ. // ApThi_2,11. // 
in progress 
Varagandhañca mālañ ca cuṇṇakañ ca vilepanaṃ /
sabbam etaṃ paṭilabhe, uposathass’ idaṃ phalaṃ. // ApThi_2,11. // 
in progress 
Kūṭāgārañ18ca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ /
sabbam etaṃ paṭilabhe, uposathass’ idaṃ phalaṃ. // ApThi_2,11. // 
in progress 
Jātiyā19sattavass āhaṃ pabbajiṃ anagāriyaṃ /
aṭṭhamāse asampatte arahattaṃ apāpuṇiṃ. // ApThi_2,11. // 
in progress 
Kilesā. . . pe . . . pe . . . pe . . . / 
in progress 
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_2,11. // 
in progress 
(524) Ekanavuteito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi uposathass’ idaṃ phalaṃ. // ApThi_2,11. // 
in progress 
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_2,11. // 
in progress 
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_2,11. // 
in progress 
Itthaṃ sudaṃ Ekūposathikā bhikkhunī i. g. a-ti. 
in progress 
Ekūposathikāya theriyā apadānaṃ samattaṃ. 
in progress 
12. Saḷalapupphikā. 
in progress 
Candabhāgānadītīreahosiṃ kinnarī tadā /
ath’ addasaṃ devadevaṃ caṅkamantaṃ narāsabhaṃ. // ApThi_2,12. // 
in progress 
Ocinitvānasalalaṃ Buddhaseṭṭhass’ adās’ ahaṃ /
upasiṅghi mahāvīro salalaṃ pupphagandhikaṃ. // ApThi_2,12. // 
in progress 
Paṭiggahetvāsambuddho Vipassī lokanāyako /
upasiṅghi mahāvīro pekkhamānāya me tadā. // ApThi_2,12. // 
in progress 
Añjalimpaggahetvāna vanditvā dipaduttamaṃ /
sakaṃ cittaṃ pasādetvā tato pabbatam āruhiṃ. // ApThi_2,12. // 
in progress 
Ekanavuteito kappe yaṃ pupphaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApThi_2,12. // 
in progress 
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_2,12. // 
in progress 
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_2,12. // 
in progress 
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_2,12. // 
in progress 
Itthaṃ sudaṃ Saḷalapupphikā bhikkhunī i. g. a-ti. 
in progress 
Saḷalapupphatheriyā apadānaṃ samattaṃ. 
in progress 
13. Modakadāyikā. 
in progress 
NagareBandhumatiyā kumbhadāsī ahos’ ahaṃ /
mama bhāgaṃ gahetvāna gacchiṃ udakabhārikā. // ApThi_2,13. // 
in progress 
Panthamhisamaṇaṃ disvā santacittaṃ samāhitaṃ /
pasannacittā sumanā modake tīṇi dās’ ahaṃ. // ApThi_2,13. // 
in progress 
(525) Tenakammena sukatena cetanāpaṇidhīhi ca /
ekanavuti-kappāni vinipātaṃ n’ agacch' ahaṃ. // ApThi_2,13. // 
in progress 
Sampattiṃtaṃ karitvāna sabbaṃ anubhaviṃ ahaṃ /
modake tīṇi datvāna pattā 'haṃ acalaṃ padaṃ. // ApThi_2,13. // 
in progress 
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_2,13. // 
in progress 
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_2,13. // 
in progress 
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_2,13. // 
in progress 
Itthaṃ sudaṃ āyasmā Timodakadāyikā bhikkhunī i. g. a-ti. 
in progress 
Modakadāyikāya theriyā apadānaṃ samattaṃ. 
in progress 
14. Ekāsanadāyikā. 
in progress 
Nagare Haṃsavatiyā ahosiṃ mālikā tadā /
mātā ca me pitā c’ eva kammantaṃ agamaṃsu te. // ApThi_2,14. // 
in progress 
Majjhantikamhi suriye addasaṃ samaṇaṃ ahaṃ /
vīthiyā anugacchantaṃ āsanaṃ paññapes’ ahaṃ. // ApThi_2,14. // 
in progress 
Gonakāvikatikāhi paññapetvā hav’ āsanaṃ /
pasannacittā sumanā imaṃ vacanam abruviṃ: // ApThi_2,14. // 
in progress 
"Santattā kaṭhitā bhūmi sūro majjhantike ṭhito /
mālutā ca na vāyanti kālo c’ ev’ attham eti taṃ. // ApThi_2,14. // 
in progress 
Paññattaṃ āsanam idaṃ tavatthāya mahumune /
anukampaṃ upādāya nisīda mama āsane". // ApThi_2,14. // 
in progress 
Nisīdi tattha samaṇo sudanto suddhamānaso /
tassa pattaṃ gahetvāna yathārandhaṃ adās’ ahaṃ. // ApThi_2,14. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jāhitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ // ApThi_2,14. // 
in progress 
Tattha me sukataṃ vyamhaṃ āsanena sunimmitaṃ /
saṭṭhiyojanam ubbiddhaṃ tiṃsayojanavitthataṃ. // ApThi_2,14. // 
in progress 
(526) Suvaṇṇamayā maṇimayā atho pi phalikāmayā /
lohitaṅkamayā c’ eva pallaṅkā vividhā mama. // ApThi_2,14. // 
in progress 
Tūlikāvikatikāhi kaṭṭhissāvikatikāhi ca /
uddhaṃ-ekantalomī ca pallaṅko me susanthato. // ApThi_2,14. // 
in progress 
Yadā icchāmi gamanaṃ hāsakhiḍḍasamappitaṃ /
saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ. // ApThi_2,14. // 
in progress 
Asītidevarājānaṃ mahesittaṃ *akārayiṃ /
sattati*cakkavattīnaṃ mahesittaṃ akārayiṃ. // ApThi_2,14. // 
in progress 
Bhavābhave saṃsarantī mahābhogaṃ labhām’ ahaṃ /
bhoge me ūnatā n’ atthi ekāsanaphalaṃ idaṃ. // ApThi_2,14. // 
in progress 
Duve bhave saṃsarāmi devatte atha mānuse /
aññe bhave na jānāmi ekāsanaphalaṃ idaṃ. // ApThi_2,14. // 
in progress 
Duve kule pajāyāmi khattiye cāpi brāhmaṇe /
uccākulikā sabbattha ekāsanaphalaṃ idaṃ. // ApThi_2,14. // 
in progress 
Domanassaṃ na jānāmi cittasantāpanaṃ mama /
vevaṇṇiyaṃ na jānāmi ekāsanaphalaṃ idaṃ. // ApThi_2,14. // 
in progress 
Dhātiyo maṃ upaṭṭhanti khujjā celāvikā bahū /
aṅkena aṅkaṃ gacchāmi ekāsanaphalaṃ idaṃ. // ApThi_2,14. // 
in progress 
Aññe nahāpenti bhojenti aññe rāmenti maṃ sadā /
aññe gandhaṃ vilimpanti ekāsanaphalaṃ idaṃ. // ApThi_2,14. // 
in progress 
Maṇḍape rukkhamūle vā suññāgāre vasantiyā /
mama saṅkappam aññāya pallaṅko upatiṭṭhati. // ApThi_2,14. // 
in progress 
Ayaṃ pacchimako mayhaṃ carimo vattate bhavo /
ajjāpi rajjaṃ chaḍḍetvā pabbajiṃ anagāriyaṃ. // ApThi_2,14. // 
in progress 
Satasahasse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi ekāsanaphalaṃ idaṃ. // ApThi_2,14. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,14. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,14. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,14. // 
in progress 
Itthaṃ sudaṃ āyasmā Ekāsanadāyikā bhikkhunī i. g. a-ti. 
in progress 
Ekāsanadāyikāya theriyā apadānaṃ samattaṃ. 
in progress 
(527) 15. Pañcadīpadāyikā. 
in progress 
Nagare Haṃsavatiyā cārikī ās’ ahan tadā /
ārāmena vihārena carāmi kusalatthikā. // ApThi_2,15. // 
in progress 
Kālapakkhamhi divase addasaṃ bodhim uttamaṃ /
tattha cittaṃ pasādetvā bodhimūle nisīd’ ahaṃ. // ApThi_2,15. // 
in progress 
Garucittaṃ upaṭṭhetvā sire katvāna añjaliṃ /
somanassaṃ pavedetvā evaṃ cintesi tāvade: // ApThi_2,15. // 
in progress 
"Yadi Buddho amitaguṇo asamappaṭipuggalo /
dassetu pāṭhīraṃ me bodhi obhāsatu ayaṃ // ApThi_2,15. // 
in progress 
Saha āvajjite mayhaṃ bodhi pajjali tāvade /
sabbasovaṇṇayā āsi disā sabbā virocati. // ApThi_2,15. // 
in progress 
Sattarattindivan tattha bodhimūle nisīd’ ahaṃ /
sattame divase patte dīpapūjaṃ akās’ ahaṃ. // ApThi_2,15. // 
in progress 
Āsanaṃ parivāretvā pañcadīpāni pajjaluṃ /
yāva udeti suriyo dīpā me pajjaluṃ tadā. // ApThi_2,15. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_2,15. // 
in progress 
Tattha me sukataṃ vyamhaṃ pañcadīpīti vuccati /
saṭṭhiyojanam ubbiddhaṃ tiṃsayojanavitthataṃ. // ApThi_2,15. // 
in progress 
Asaṅkhiyāni dīpāni parivāre jaliṃsu me /
yāvatā devabhavanaṃ dīpālokena jotati. // ApThi_2,15. // 
in progress 
Pubbamukhā nisīditvā yadi icchāmi passituṃ /
uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā. // ApThi_2,15. // 
in progress 
Yāvatā abhikaṅkhāmi daṭṭhuṃ sukatadukkate /
tattha me 'varaṇaṃ n’ atthi rukkhesu pabbatesu vā. // ApThi_2,15. // 
in progress 
Asītidevarājānaṃ mahesittam akārayiṃ /
satānaṃ cakkavattīnaṃ mahesittam akārayiṃ. // ApThi_2,15. // 
in progress 
(528) Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
dīpasatasahassāni parivāre jalanti me. // ApThi_2,15. // 
in progress 
Devalokā cavitvāna uppajjiṃ mātukucchiyaṃ /
mātukucchigatā santī akkhi me na nimīlati. // ApThi_2,15. // 
in progress 
Dīpasatasahassāni puññakammasamaṅginā /
jalanti sūtikāgehe pañcadīpān’ idaṃ phalaṃ. // ApThi_2,15. // 
in progress 
Pacchime bhavasampatte mānasaṃ vinivaṭṭayiṃ /
ajarāmaraṃ sītibhāvaṃ nibbānaṃ phassayiṃ aham. // ApThi_2,15. // 
in progress 
Jātiyā sattavassā 'haṃ arahattaṃ apāpuṇiṃ /
upasampādayi Buddho pañcadīpān’ idaṃ phalaṃ. // ApThi_2,15. // 
in progress 
Maṇḍape rukkhamūle vā suññāgāre vasantiyā /
sadā pajjalate dīpaṃ, pañcadīpān’ idaṃ phalaṃ. // ApThi_2,15. // 
in progress 
Dibbaṃ cakkhuṃ visuddham me samādhikusalā ahaṃ /
abhiññāpāramippattā, pañca dīpān’ idaṃ phalaṃ. // ApThi_2,15. // 
in progress 
Sabbavositavosānā katakiccā anāsavā /
Pañcadīpā mahāvīra pāde vandati cakkhumā. // ApThi_2,15. // 
in progress 
Satasahasse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi pañcadīpān’ idaṃ phalaṃ. // ApThi_2,15. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,15. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,15. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,15. // 
in progress 
Itthaṃ sudaṃ Pañcadīpadāyikā bhikkhunī i. g. a-ti. 
in progress 
Pañcadīpikāya theriyā apadānaṃ samattaṃ. 
in progress 
16. Nalamālikā. 
in progress 
Candabhāgānadītīre ahosiṃ kinnarī tadā /
addasaṃ virajaṃ Buddhaṃ sayambhuṃ aparājitaṃ. // ApThi_2,16. // 
in progress 
(529) Pasannacittā sumanā vedajātā katañjalī /
nalamālaṃ gahetvāna sayambhuṃ abhipūjayiṃ. // ApThi_2,16. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_2,16. // 
in progress 
Chattiṃsadevarājānaṃ mahesittam akārayiṃ /
*manasā patthitaṃ mayhaṃ nibbattati yath’ icchitaṃ* // ApThi_2,16. // 
in progress 
Dasannaṃ cakkavattīnaṃ mahesittam akārayiṃ /
*sucitattā va hutvāna saṃsarāmi bhavesv ahaṃ* // ApThi_2,16. // 
in progress 
Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ /
pujārahā ahaṃ ajja Sakyaputtassa sāsane. // ApThi_2,16. // 
in progress 
*Visuddhamānasā ajja apetamanapāpikā /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo* // ApThi_2,16. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,16. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,16. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,16. // 
in progress 
Catunavute ito kappe yam Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi nalamālān’ idaṃ phalaṃ. // ApThi_2,16. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,16. // 
in progress 
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo ti. 
in progress 
Itthaṃ sudaṃ Nalamālikā bhikkhunī i. g. a-ti. 
in progress 
Nalamālikāya theriyā apadānaṃ samattaṃ. 
in progress 
17. Gotamī. 
in progress 
Ekadā Lokapajjoto Vesāliyaṃ6 *Mahāvane* /
kuṭāgāresu sālāyaṃ vasate narasārathi. // ApThi_2,17. // 
in progress 
Tadā jinassa mātucchā Mahāgotami bhikkhunī /
tahiṃ setapure ramme vasi bhikkhunupassaye /
*bhikkhunīhi vimu*ttāhi satehi sahapañcahi. // ApThi_2,17. // 
in progress 
Rahogatāya tass’ evaṃ cittass’ āsi vitakkitaṃ: /
"Buddhassa parinibbānaṃ sāvakaggayugassa vā /
Rāhul-Ānanda-Nandānaṃ nāhaṃ sakkomi passituṃ. // ApThi_2,17. // 
in progress 
(530) Paṭihacc’ āyusaṅkhāre ossajitvāna nibbutiṃ /
gaccheyyaṃ lokanāthena anuññātā mahesinā". // ApThi_2,17. // 
in progress 
Tathā pañcasatānam pi bhikkhunīnaṃ vitakkitaṃ /
āsi Khemādikānam pi etad eva vitakkitaṃ. // ApThi_2,17. // 
in progress 
Bhūmicālo tadā āsi nāditā devadundubhi /
upassayādhivatthā yā devatā sokapīḷitā. /
vilapantā sakaruṇaṃ tatth’ assūni pavattayuṃ. // ApThi_2,17. // 
in progress 
Sabbā bhikkhuniyo tāhi upagantvāna Gotamiṃ /
nipacca sirasā pāde idaṃ vacanam abravuṃ: // ApThi_2,17. // 
in progress 
"Tattha toyalavāsittā mayam ayye rahogatā /
sācalā calitā bhūmi nāditā devadundubhi /
paridevā va sūyante kim atthaṃ nūna Gotami? " // ApThi_2,17. // 
in progress 
Tadā avoca sā sabbaṃ yathāparivitakkitaṃ /
tāyo pi sabbā āhaṃsu yathāparivitakkitaṃ: // ApThi_2,17. // 
in progress 
"Yadi te rucitaṃ ayye nibbānaṃ paramaṃ sivaṃ /
nibbāyissāma sabbā pi Buddhānuññāya subbate. // ApThi_2,17. // 
in progress 
Mayaṃ sahā va nikkhantā gharā pi ca bhavā pi ca /
sahā yeva gamissāma nibbānaṃ puram uttamaṃ". // ApThi_2,17. // 
in progress 
"Nibbānāya vajantīnaṃ kiṃ vakkhāmī" ti sā vadi /
saha sabbāhi niggañchi bhikkhunīlayanā tadā. // ApThi_2,17. // 
in progress 
"Upassaye yā 'dhivutthā devatā tā khamantu me /
bhikkhunīlayanass’ edaṃ pacchimaṃ dassanaṃ mama. // ApThi_2,17. // 
in progress 
Na jarā maccu vā yattha appiyehi samāgamo /
piyehi na viyog’ atthi taṃ vajissaṃ asaṅkhataṃ". // ApThi_2,17. // 
in progress 
Avītarāgā taṃ sutvā vacanaṃ sugatorasā /
sokaṭṭā parideviṃsu: "aho no appapuññatā. // ApThi_2,17. // 
in progress 
(531) Bhikkhunīnilayo suñño bhūto tāhi vinā ayaṃ /
pabhāte viya tārāyo na dissanti jinorasā. // ApThi_2,17. // 
in progress 
Nibbānaṃ Gotamī yāti satehi saha pañcahi /
nadīsatehi va saha Gaṅga pañcahi sāgaraṃ". // ApThi_2,17. // 
in progress 
Rathiyāya vajantīnaṃ disvā saddhā upāsikā /
gharā nikkhamma pādesu nipacca idam abravuṃ: // ApThi_2,17. // 
in progress 
"Pasīdassu mahābhāge anāthāyo vihāya no /
tayā na yuttaṃ nibbātuṃ" icc aṭṭā vilapiṃsu tā. // ApThi_2,17. // 
in progress 
Tāsaṃ sokapahānatthaṃ avoca madhuraṃ giram: /
"ruditena alaṃ puttā hāsa*kā*lo yaṃ ajja vo; // ApThi_2,17. // 
in progress 
Pariññātaṃ mayā dukkhaṃ, dukkhahetu vivajjito, /
nirodho me sacchikato, maggo cāpi subhāvito, // ApThi_2,17. // 
in progress 
Pariciṇṇo mayā satthā, kataṃ Buddhassa sāsanaṃ, /
ohito garuko bhāro, bhavanetti samūhatā; // ApThi_2,17. // 
in progress 
Yassa-v-atthāya pabbajitā agārasmā anagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo; // ApThi_2,17. // 
in progress 
Buddho tassa ca saddhammo anūno yāva tiṭṭhati, /
nibbātuṃ tāva kālo me, mā maṃ socatha puttikā. // ApThi_2,17. // 
in progress 
Koṇḍaññ'-Ānanda-Nandādi tiṭṭhanti Rāhulo jino /
sukhito sahito saṅgho, hatadappā va titthiyā; // ApThi_2,17. // 
in progress 
Okkākavaṃsassa yaso ussito Māramaddano /
nanu sampati kālo me nibbānatthāya puttikā? // ApThi_2,17. // 
in progress 
Cirappabhuti yaṃ mayhaṃ patthitaṃ ajja sijjhate /
Ānandabherikālo yaṃ kim vo assūhi puttikā. // ApThi_2,17. // 
in progress 
Sace mayi dayā atthi, yadi c’ atthi kataññutā /
saddhammaṭṭhitiyā sabbā karotha viriyaṃ daḷhaṃ. // ApThi_2,17. // 
in progress 
Thīnaṃ adāsi pabbajjaṃ sambuddho yācito mayā /
tasmā yathā 'ham uddissa tathā tam anutiṭṭhatha". // ApThi_2,17. // 
in progress 
Tā evam anusāsitvā bhikkhunīhi purakkhatā /
upecca Buddhaṃ vanditvā imaṃ vacanam abravi1: // ApThi_2,17. // 
in progress 
(532) "Ahaṃ Sugata te mātā tvaṃ ca dhīra pitā mama /
saddhammasukhado nātha, tayā jāt’ amhi Gotama; // ApThi_2,17. // 
in progress 
Saṃvaddhito 'yaṃ Sugata rūpakāyo mayā tava, /
anindiyo5 {dhammakāyo} mama saṃvaddhito tayā; // ApThi_2,17. // 
in progress 
Muhuttaṃ taṇhāsamanaṃ khīraṃ tvaṃ pāyito mayā, /
tayā 'haṃ santam accantaṃ dhammakhīram hi pāyitā6; // ApThi_2,17. // 
in progress 
Vaddhanārakkhane mayhaṃ anaṇo tvaṃ mahāmune. /
puttakāmā thiyo tāva labhantaṃ tādisaṃ sutaṃ! // ApThi_2,17. // 
in progress 
Mandhātādi-narindānaṃ yā mātā tā bhavaṇṇave /
nimuggā 'haṃ tayā putta tāritā bhavasāgarā. // ApThi_2,17. // 
in progress 
Rañño-mātā mahesī ti sulabhan nāmam itthinaṃ, /
Buddhamātā ti yaṃ nāmaṃ etam paramadullabhaṃ. // ApThi_2,17. // 
in progress 
Tañ ca laddham mayā vīra, paṇidhānam maman tayā /
aṇukaṃ vā mahantaṃ vā taṃ sabbaṃ pūritam mayā. // ApThi_2,17. // 
in progress 
Parinibbātum icchāmi vihāy’ emaṃ kalebaraṃ, /
anujānāhi me vīra dukkhantakara nāyaka. // ApThi_2,17. // 
in progress 
Cakkaṅkusadhajākiṇṇe pāde kamalakomale /
pasārehi; paṇāman te karissaṃ putta pemasā. // ApThi_2,17. // 
in progress 
Suvaṇṇarāsisaṅkāsaṃ sarīraṃ kuru pākaṭaṃ /
katvā dehaṃ sudiṭṭhan te santiṃ gacchāmi nāyaka". // ApThi_2,17. // 
in progress 
Dvattiṃsalakkhaṇūpetaṃ sappabhālaṅkataṃ tanuṃ /
sañjhāghanā va bālakkaṃ mātucchaṃ dassayi jino. // ApThi_2,17. // 
in progress 
Phullāravi*ndasaṅ*kāse tarunādiccasappabhe /
cakkaṅki*te pāda*tale pāde sā sirasā pati. // ApThi_2,17. // 
in progress 
"Paṇamāmi narādiccaṃ ādiccakulaketunaṃ /
pacchime maraṇe mayhaṃ na taṃ dakkhām aham puna. // ApThi_2,17. // 
in progress 
(533) Itthiyo nāma lokagga sabbadosākarā1 *matā* /
*ya*di koc’ atthi doso me khamassu karuṇākara. // ApThi_2,17. // 
in progress 
Itthikānañ ca pabbajjaṃ yaṃ 'haṃ yāciṃ punappunaṃ /
tattha ce atthi doso me taṃ khamassu narāsabha. // ApThi_2,17. // 
in progress 
Mayā bhikkhuniyo vīra tavānuññāya sāsitā /
tattha ce atthi dunnītaṃ khamassu khamādhipa. // ApThi_2,17. // 
in progress 
Akkhante nāma khantabbaṃ kim bhave guṇabhūsane /
kim uttaran te vakkhāmi nibbānāya vajantiyā. // ApThi_2,17. // 
in progress 
Suddhe anūne mama bhikkhusaṅghe lokā ito nissarituṃ khamante /
pabhātakāle vyasanaṃ gahānaṃ disvāna niyyāti hi candalekhā". // ApThi_2,17. // 
in progress 
Tadetarā bhikkhuniyo jinaggaṃ tārā va candānugatā Sumeruṃ /
padakkhiṇaṃ katvā nipacca pāde ṭhitā mukhan taṃ samudikkhamānā: // ApThi_2,17. // 
in progress 
"Na tittipubban tava dassanena cakkhun na sotaṃ tava bhāsitena /
cittaṃ mamaṃ kevalam ekam eva pappuyya taṃ dhammarasena tittiṃ. // ApThi_2,17. // 
in progress 
Nadato parisāyan te vādidappāpabhārino /
ye te dakkhinti vadanaṃ dhaññā te narapuṅgava. // ApThi_2,17. // 
in progress 
Dīghaṅgulī tambanakhe subhe āyatapaṇhike /
ye pāde paṇamissanti te pi dhaññā raṇantaga. // ApThi_2,17. // 
in progress 
(534) Madhurāni pahaṭṭhāni dosaghātīn' hitāni ca /
ye te vākyāni sussanti te pi dhaññā naruttama. // ApThi_2,17. // 
in progress 
Dhaññā 'han te mahāvīra pādapūjanatapparā /
tiṇṇasaṃsārakantārā saddhammena sirimatā". // ApThi_2,17. // 
in progress 
Tato sā anusāvetvā bhikkhusaṃghamhi subbatā /
Rahul'-Ānanda-Nande ca vanditvā idam abravi: // ApThi_2,17. // 
in progress 
"Āsīvisālayasame rogāvāse kaḷebare /
nibbiṇṇā dukkhapaṅke te jarāmaraṇagocare // ApThi_2,17. // 
in progress 
Nānākalala-m-ākiṇṇe, parāyatte nirīhake /
tena nibbātum icchāmi anumaññatha puttakā". // ApThi_2,17. // 
in progress 
Nando Rāhula-bhaddo ca vītasokā nirāsavā /
ṭhitācaladhitī dhīrā dhammatam anucintayuṃ. // ApThi_2,17. // 
in progress 
"Dhi-r-atthu saṅkhataṃ lolaṃ asāraṃ kadalūpamaṃ /
māyāmarīcisadisaṃ ittaraṃ anavaṭṭhitaṃ. // ApThi_2,17. // 
in progress 
Yattha nāma jinassāyaṃ mātucchā Buddhaposikā /
Gotamī nidhanaṃ yāti aniccaṃ sabbasaṅkhataṃ". // ApThi_2,17. // 
in progress 
Ānando ca tadā sekho sokaṭṭo jinavacchalo /
tatth’ assūni dharanto so karuṇaṃ paridevati: // ApThi_2,17. // 
in progress 
"Hāsantī Gotamī yāti, nūnaṃ Buddho pi nibbutiṃ /
gacchati naciren’ eva aggi viya nirindhano". // ApThi_2,17. // 
in progress 
Evaṃ vilapamānan taṃ Ānandaṃ āha Go*tamī: /
"suti*sāgaragambhīra Buddhupaṭṭhānatappara // ApThi_2,17. // 
in progress 
Na yuttam socitum putta hāsakāle upaṭṭhite /
tayā me saraṇaṃ putta nibbānattam upāgataṃ. // ApThi_2,17. // 
in progress 
Tayā tāta samajjhiṭṭho pabbajjaṃ anujāni no /
mā putta vimano ho*hi saphalo* te parissamo. // ApThi_2,17. // 
in progress 
(535) Yan na diṭṭhaṃ purāṇehi titthikācariyehi pi /
taṃ padaṃ sukumārīhi sattavassāhi veditaṃ. // ApThi_2,17. // 
in progress 
Buddhasāsanapāletā pacchimaṃ dassanan tava /
tattha gacchām’ ahaṃ puttagato yattha na dissate. // ApThi_2,17. // 
in progress 
Kadāci dhammaṃ desento khipi lokagganāyako /
tadā 'ham āsīsavacaṃ avocaṃ anukampikā: // ApThi_2,17. // 
in progress 
‘Cirañ jīva mahāvīra kappan tiṭṭha mahāmune /
sabbalokassa atthāya bhavassu ajarāmaro,"’ // ApThi_2,17. // 
in progress 
Taṃ tathāvādinim Buddho mamaṃ so etad abravi: /
"na h’ evaṃ vandiyā Buddhā yathā vandasi Gotami". // ApThi_2,17. // 
in progress 
"Kathañ carahi sabbaññu vanditabbā Tathāgatā? /
kathaṃ avandiyā Buddhā? Tam me akkhāhi pucchito". // ApThi_2,17. // 
in progress 
"Āraddhaviriye pahitatte niccaṃ daḷhaparakkame /
samagge sāvake passa esā Buddhāna vandanā." // ApThi_2,17. // 
in progress 
Tato upassayaṃ gantvā ekikāhaṃ vicintayiṃ /
samaggaparisaṃ nātho roceti tibhavantago. // ApThi_2,17. // 
in progress 
Handāhaṃ parinibbissam mā vipattiṃ nam addasaṃ /
evāhaṃ cintayitvāna *disvāna* isisattamaṃ. // ApThi_2,17. // 
in progress 
Parinibbānakālam me ārocesiṃ vināyakaṃ /
tato so samanuññāsi1: "kālaṃ jānāhi Gotami. // ApThi_2,17. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Thīnaṃ dhammābhisamaye ye bālā vimatiṃ gatā /
tesaṃ diṭṭhipahānatthaṃ iddhiṃ dassehi Gotami". // ApThi_2,17. // 
in progress 
Tadā nipacca sambuddhaṃ uppatitvāna ambaraṃ /
iddhī anekā dassesi Buddhānuññāya Gotamī. // ApThi_2,17. // 
in progress 
Ekikā bahudhā c’ āsi bahudhā c’ ekikā tathā /
āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tironabhaṃ. // ApThi_2,17. // 
in progress 
(536) Asajjamā*nā* agamā bhūmiyam pi nimujjatha /
abhijjamāne udake agañchi mahiyā yathā. // ApThi_2,17. // 
in progress 
Sakuṇī va yathākāse pallaṅkena gamī tadā /
vasaṃ vatteti kāyena yāva brahmanivesanaṃ. // ApThi_2,17. // 
in progress 
Sineruṃ daṇḍaṃ katvāna chattaṃ katvā mahāmahiṃ /
samūlaṃ parivattetvā dhārayaṃ caṅkamī nabhe. // ApThi_2,17. // 
in progress 
Chassūrodayakāle 'va lokaṃ c’ akāsi dhūmitaṃ /
yugante viya lokaṃ sā jālamālākulaṃ akā. // ApThi_2,17. // 
in progress 
Mucalindaṃ mahāselaṃ Meru-Mandāra-Daddare /
sāsapā-r-iva sabbāni eken’ aggahi muṭṭhinā. // ApThi_2,17. // 
in progress 
Aṅgulaggena chādesi bhākaraṃ sa-nisākaraṃ /
candasūrasahassāni āvelam iva dhārayi. // ApThi_2,17. // 
in progress 
Catusāgaratoyāni dhārayi ekapāṇinā /
yugantajaladākārā mahāvassam avassatha. // ApThi_2,17. // 
in progress 
Cakkavattiṃ saparisaṃ māpayi sā nabhattale /
garuḷaṃ dviradaṃ sīhaṃ vinadantañ ca dassayi. // ApThi_2,17. // 
in progress 
Ekikā abhinimmitvā *'pp*ameyyaṃ bhikkhunīgaṇaṃ /
puna-r-antaradhāpetvā ekikā munim abravi: // ApThi_2,17. // 
in progress 
"Mātucchā te ma*hā*vīra tava sā*sa*nakārikā /
anuppattā sakaṃ atthaṃ pāde vandati cakkhumā". // ApThi_2,17. // 
in progress 
Dassetvā vividhā iddhī orohitvā nabhattalā /
vanditvā lokapajjotaṃ ekamantaṃ nisīdi sā. // ApThi_2,17. // 
in progress 
"*Sā v*īsaṃvassasatikā jātiyāhaṃ mahāmune /
alam ettāvatā vīra nibbāyissāmi nāyaka". // ApThi_2,17. // 
in progress 
Tadā hi vimhitā sabbā parisā sā katañjalī /
avoc’ ayye, ‘kataṃ āsi atuliddhiparakkamā.' // ApThi_2,17. // 
in progress 
(537) Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApThi_2,17. // 
in progress 
Tadā 'haṃ Haṃsavatiyā jātāmaccakule ahuṃ /
sabbopakārasampanne iddhe phīte mahaddhane. // ApThi_2,17. // 
in progress 
Kadāci pitunā saddhiṃ dāsīgaṇapurakkhatā /
mahatā parivārena taṃ upecca narāsabhaṃ // ApThi_2,17. // 
in progress 
Vāsavaṃ viya vassantaṃ dhammamegham anāsavaṃ /
sāradādiccasadisaṃ raṃsijālākulañ jinaṃ // ApThi_2,17. // 
in progress 
Disvā cittaṃ pasādetvā sutvā c’ assa subhāsitaṃ /
mātucchaṃ bhikkhuniṃ agge ṭhapentaṃ naranāyakaṃ. // ApThi_2,17. // 
in progress 
Sutvā datvā mahādānaṃ sattāhaṃ tassa tāsino /
sasaṅghassa naraggassa paccayāni bahūni ca. // ApThi_2,17. // 
in progress 
Nipacca pādamūlamhi taṃ ṭhānaṃ abhipatthayiṃ /
tato mahāparisatiṃ a*voca isi*sattamo: // ApThi_2,17. // 
in progress 
"Yā sasaṅghaṃ abhojesi sattāhaṃ lokanāyakaṃ /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApThi_2,17. // 
in progress 
Satasahasse-y9-ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_2,17. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Gotamī nāma nāmena hessati satthu sāvikā. // ApThi_2,17. // 
in progress 
Tassa Buddhassa mātucchā dīpit’ āpādikā ayaṃ /
*rattaññūnañ* ca aggattaṃ bhikkhunīnaṃ labhissati". // ApThi_2,17. // 
in progress 
Taṃ sutvā 'haṃ pamuditā yāvajīvaṃ tadā jinaṃ /
paccayehi upaṭṭhitvā tato kālakatā ahaṃ // ApThi_2,17. // 
in progress 
Tāvatiṃsesu devesu sabbakāmasamiddhisu /
nibbattā dasah’ aṅgehi aññe a*bhibhavim ahaṃ.* // ApThi_2,17. // 
in progress 
Rūpasaddehi gandhehi rasehi phusanehi ca /
āyunāpi ca vaṇṇena sukhena yasasā pi ca. // ApThi_2,17. // 
in progress 
Tath’ evādhipateyyena adhigayha viroc’ ahaṃ /
ahosiṃ amarindassa mahesī dayitā tahiṃ. // ApThi_2,17. // 
in progress 
(538) Saṃsāre saṃsarantī 'haṃ kammavāyusameritā /
Kāsissa rañño visaye ajāyiṃ dāsagāmake. // ApThi_2,17. // 
in progress 
Pañcadāsasatā nūna nivasanti tahiṃ sadā /
sabbesaṃ tattha yo jeṭṭho tassa jāyā ahos’ ahaṃ. // ApThi_2,17. // 
in progress 
Sayambhuno pañca-satā gāmaṃ piṇḍāya pāvisuṃ /
te disvāna ahaṃ tuṭṭhā saha sabbāhi ñātibhi. // ApThi_2,17. // 
in progress 
Pūgā bhavitvā sabbāyo cātumāse upaṭṭhiya /
ticīvarāni datvāna saṃsāramha sasāmikā. // ApThi_2,17. // 
in progress 
Tato cutā sapatikā Tāvatiṃsagatā mayaṃ /
pacchime ca bhave dāni jātā Devadahe pure. // ApThi_2,17. // 
in progress 
Pitā Añjanasakko me mātā mama Sulakkhaṇā /
tato Kapilavatthusmiṃ Suddhodana-gharaṅ gatā. // ApThi_2,17. // 
in progress 
Sesā Sakyakule jātā tass’ eva gharam āgamuṃ /
ahaṃ visiṭṭhā sabbāsaṃ jinass’ āpādikā ahuṃ. // ApThi_2,17. // 
in progress 
Mama putto 'bhinikkhamma Buddho āsi vināyako /
pacchāhaṃ pabbajitvāna satehi saha pañcahi. // ApThi_2,17. // 
in progress 
Sākiyānīhi vīrāhi saha santisukhaṃ phusiṃ /
ye tadā pubbajātiyaṃ asmākaṃ āsu sāmino // ApThi_2,17. // 
in progress 
Saha puññassa kattāro mahāsamayakārakā /
phusiṃsu arahattaṃ te sugatenānukampitā. // ApThi_2,17. // 
in progress 
Tadetarā bhikkhuniyo āruhiṃsu nabhattalaṃ /
saṅgatā viya tārāyo virociṃsu mahiddhikā. // ApThi_2,17. // 
in progress 
Iddhī-anekā dassesuṃ pilandhavikatiṃ yathā /
kammāro kanakass’ eva kammaññassa susikkito. // ApThi_2,17. // 
in progress 
Dassetvā pāṭihīrāni cittānī ca bahūni ca /
tosetvā vādipavaraṃ muniṃ saparisan tadā // ApThi_2,17. // 
in progress 
Orohitvāna gaganā vanditvā isisattamaṃ /
anuññātā naraggena yathā ṭhāne nisīdisuṃ. // ApThi_2,17. // 
in progress 
Aho 'nukampitā amhaṃ sabbāsaṃ vīra Gotamī /
vāsi*tā tava puññe*hi pattā no āsavakkhayaṃ. // ApThi_2,17. // 
in progress 
(539) Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,17. // 
in progress 
Iddhiyā ca vasī homa dibbāya sotadhātuyā /
cetopariyañāṇassa *vasī homa2* mahāmune. // ApThi_2,17. // 
in progress 
Pubbenivāsañ jānāma dibbañ cakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_2,17. // 
in progress 
Atthe dhamme ca nerutte paṭibhāne ca vijjati /
ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. // ApThi_2,17. // 
in progress 
Asmāhi pariciṇṇo 'si mettacittāhi nāyaka /
anujānāhi sabbāyo nibbānāya mahāmune // ApThi_2,17. // 
in progress 
Nibbāyissāma icc’ evaṃ. Kiṃ vakkhāmi vadantiyo /
yassa dāni ca vo kālaṃ maññathā ti jino bravi. // ApThi_2,17. // 
in progress 
Gotamī-ādikā tāyo tadā bhikkhuniyo jinaṃ /
vanditvā āsanā tamhā vuṭṭhāya agamīsu tā. // ApThi_2,17. // 
in progress 
Mahatā janakāyena saha lokagganāyako /
anusaṃyāyi so dhīro mātucchaṃ yāva koṭṭhakaṃ. // ApThi_2,17. // 
in progress 
Tadā nipati pādesu Gotamī lokabandhuno /
sahetarāhi sabbāhi pacchimaṃ pādavandanaṃ. // ApThi_2,17. // 
in progress 
Idaṃ pacchimakaṃ mayhaṃ lokanāthassa dassanaṃ /
na puno amatākāraṃ passissāmi mukhan tava. // ApThi_2,17. // 
in progress 
Na 'va me vadanaṃ vīra tava pāde sukomale /
samphusissati lokagga; ajja gacchāmi nibbutiṃ. // ApThi_2,17. // 
in progress 
Rūpena kiṃ tavānena diṭṭhadhamme yathātathe /
sabbaṃ saṅkhatam ev’ etaṃ anassāsikam ittaraṃ. // ApThi_2,17. // 
in progress 
Sā saha tāhi gantvāna bhikkhunupassayaṃ sakaṃ /
addhapallaṅkam ābhujya nisīdi paramāsane. // ApThi_2,17. // 
in progress 
Tadā upāsikā tattha Buddhasāsanavacchalā /
tassā pavattiṃ sutvāna upesuṃ pādavandikā. // ApThi_2,17. // 
in progress 
Karehi uraṃ pahantvā chimmamūlā yathā latā /
rudantā karuṇaṃ rāvaṃ sokaṭṭā bhuvi pātitā. // ApThi_2,17. // 
in progress 
(540) Mā no saraṇade nāthe vihāya gami nibbutiṃ /
nipatitvāna yācāma sabbāyo sirasā mayaṃ. // ApThi_2,17. // 
in progress 
Yā padhānatamā tāsaṃ saddhāpaññā upāsikā /
tassā sīsaṃ pamajjantī imaṃ vacanaṃ abraviṃ: // ApThi_2,17. // 
in progress 
Alaṃ puttā visādena mārapāsānuvattinā /
*aniccaṃ* saṅkhataṃ sabbaṃ viyogantaṃ calācalaṃ. // ApThi_2,17. // 
in progress 
Tato sā tā vivajjitvā paṭhamaṃ jhānam uttamaṃ /
dutiyaṃ tatiyañ cāpi samāpajji catutthakaṃ. // ApThi_2,17. // 
in progress 
Ākāsāyatanañ c’ eva viññāṇāyatanan tathā /
ākiñcaññevasaññañ ca samāpajji yathākkamaṃ. // ApThi_2,17. // 
in progress 
Paṭilomena jhānāni samāpajjatha Gotamī /
yāvatā paṭhamaṃ jhānaṃ tato yāva catutthakaṃ. // ApThi_2,17. // 
in progress 
Tato vuṭṭhāya nibbāyi dīpaccīva nirāsanā /
bhūmicālo mahā āsi nabhasā vijjutā pati. // ApThi_2,17. // 
in progress 
Pānāditā dundubhiyo parideviṃsu devatā /
pupphāvuṭṭhi ca gaganā abhivassatha mediniṃ. // ApThi_2,17. // 
in progress 
Kampito Merurājā pi raṅgamajjhe yathā naṭo /
sokena 'vātidīno ca viravo āsi sāgaro. // ApThi_2,17. // 
in progress 
Devā nāgāsurā bra*hmā saṃv*igg’ āhaṃsu tāvade2: /
aniccā vata saṅkhārā yathāyaṃ vilayaṃ gatā. // ApThi_2,17. // 
in progress 
Yā c’ emaṃ parivāriṃsu satthu sāsanakārikā /
tāyo pi anupādānā dīpacci viya nibbutā. // ApThi_2,17. // 
in progress 
Hā yogā vippayogantā hāniccaṃ sabbasaṅkhataṃ /
hā jīvitaṃ vināsantaṃ iccāsi paridevanā. // ApThi_2,17. // 
in progress 
Tato devā ca brahmā ca lokadhammānuvattanaṃ /
kālānurūpaṃ kubbanti upetvā isisattamaṃ. // ApThi_2,17. // 
in progress 
(541) Tadā āmantayī satthā Ānandaṃ sutisāgaraṃ: /
gacch’ Ānanda nivedehi bhikkhūnaṃ mātu nibbutiṃ. // ApThi_2,17. // 
in progress 
Tad’ Ānando nirānando assunā puṇṇalocano /
gaggarena saren’ āha: "samāgacchantu bhikkhavo, // ApThi_2,17. // 
in progress 
Pubbadakkhiṇapacchāsu uttarāyaṃ va santi ye /
sunantu bhāsitam mayhaṃ bhikkhavo sugatorasā. // ApThi_2,17. // 
in progress 
Yā vaḍḍhayi payattena sarīraṃ pacchimaṃ mune /
sā Gotamī gatā santiṃ tārā va suriyodaye. // ApThi_2,17. // 
in progress 
Buddhamātā ti paññattiṃ ṭhapayitvā gatāsayaṃ /
na yattha pañcanetto pi gataṃ dakkhiti nāyako. // ApThi_2,17. // 
in progress 
Yass’ atthi sugate saddhā yo vā sisso mahāmune /
Buddhamātussa sakkāraṃ karotu sugatoraso." // ApThi_2,17. // 
in progress 
Sudūraṭṭhā pi taṃ sutvā sīgham āgañchu bhikkhavo /
keci Buddhānubhāvena keci iddhīsu kovidā. // ApThi_2,17. // 
in progress 
Kuṭāgāre vare ramme sabbasovaṇṇaye subhe /
mañcakaṃ samāropesuṃ yattha suttā 'pi Gotamī. // ApThi_2,17. // 
in progress 
Cattāro lokapālā te aṃsehi samadhārayuṃ /
sesā Sakkādikā devā kuṭāgāre samaggahuṃ. // ApThi_2,17. // 
in progress 
Kuṭāgārāni sabbāni āsuṃ pañcasatāni hi /
saradādiccavaṇṇāni Vissakammakatāni hi. // ApThi_2,17. // 
in progress 
Sabbā tahiṃ bhikkhuniyo āsuṃ mañcesu sāyitā /
devānaṃ khandham ārūḷhā niyyanti anupubbaso. // ApThi_2,17. // 
in progress 
Sabbaso chāditaṃ āsi vitānena nabhatthalaṃ /
sa-tārā canda-sūrā ca lañchitā kanakāmayā. // ApThi_2,17. // 
in progress 
(542) Paṭākā ussitā 'nekā vitatā pupphakañcukā /
ogatākāsadhūmā va mahiyā puppham uggataṃ. // ApThi_2,17. // 
in progress 
Dissanti candasuriyā vijjalanti ca tārakā /
majjhaṅgato pi c’ ādicco na tāpesi sasī yathā. // ApThi_2,17. // 
in progress 
Devā dibbehi gandhehi mālehi surabhīhi ca /
vāditehi ca naccehi saṅgītīhi ca pūjayuṃ. // ApThi_2,17. // 
in progress 
Nāgāsurā ca brahmāno yathā *sattiṃ ya* thābalaṃ /
pūjayiṃsu vinīyantiṃ nibbutaṃ Buddhamātaraṃ. // ApThi_2,17. // 
in progress 
Sabbāyo purato nītā nibbutā sugatorasā /
Gotamī niyyate pacchā sakkatā Buddhapositā. // ApThi_2,17. // 
in progress 
Purato devamanujā sanā*gā* surabrahmakā /
pacchā sasāvako Buddho pūjatthaṃ yāti mātuyā. // ApThi_2,17. // 
in progress 
Buddhassa parinibbānaṃ n’ edisaṃ āsi yādisaṃ /
Gotamīparinibbānaṃ atīv’ acchariyaṃ ahu. // ApThi_2,17. // 
in progress 
Na Buddho Buddhanibbāne no padissati bhikkhavo /
Buddho Gotaminibbāne Sāriputtādikā tathā. // ApThi_2,17. // 
in progress 
Citakāni karitvāna sabbagandhamayāni te /
gandhacuṇṇādi kiṇṇāni jhāpayīsu ca tā tahiṃ. // ApThi_2,17. // 
in progress 
Sesabhāgāni ḍayhiṃsu aṭṭhisesāni sabbaso. /
Ānando ca tad’ āvoca saṃvegajanakaṃ vaco: // ApThi_2,17. // 
in progress 
"Gotamī nidhanaṃ yātā daḍḍhañ c’ assā sarīrakaṃ /
*sa*ṅketaṃ Buddhanibbānaṃ na cirena bhavissati. // ApThi_2,17. // 
in progress 
Tato Gotamīdhātūni tassā pattagatāni so /
upanāmesi nāthassa Ānando Buddhacodito. // ApThi_2,17. // 
in progress 
Pāṇinā tāni paggayha avoca isisattamo: /
mahato sāravantassa yathā rukkhassa tiṭṭhato // ApThi_2,17. // 
in progress 
(543) Yo so mahattaro khandho palujjeyya aniccatā /
tathā bhikkhunisaṅghassa Gotamī parinibbutā. // ApThi_2,17. // 
in progress 
Aho acchariyaṃ mayhaṃ nibbutāya pi mātuyā /
sarīramattasesāya n’ atthi sokapariddavo. // ApThi_2,17. // 
in progress 
Na sociyā paresaṃ sā tiṇṇā saṃsārasāgarā /
parivajjitasantāpā sītibhūtā sunibbutā. // ApThi_2,17. // 
in progress 
Paṇḍitā 'si mahāpaññā puthupaññā tath’ eva ca /
rattaññū bhikkhunīnaṃ sā evaṃ jānātha bhikkhavo. // ApThi_2,17. // 
in progress 
Iddhiyā ca vasī āsi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī āsi ca Gotamī. // ApThi_2,17. // 
in progress 
Pubbenivāsaṃ aññāsi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi tassā punabbhavo. // ApThi_2,17. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
parisuddhaṃ ahū ñāṇaṃ tasmā socaniyā na sā. // ApThi_2,17. // 
in progress 
Ayoghanahatass’ eva jalato jātavedaso /
anupubbūpasantassa yathā na ñāyate gati. // ApThi_2,17. // 
in progress 
Evaṃ sammāvimuttānaṃ *kāmaba* ndhoghatārinaṃ /
paññāpetuṃ gati n’ atthi pattānaṃ acalaṃ sukhaṃ. // ApThi_2,17. // 
in progress 
Attadīpā tato hotha satipaṭṭhānagocarā /
bhāvetvā sattabojjhaṅge dukkhass’ antaṃ karissathā ti. // ApThi_2,17. // 
in progress 
Itthaṃ sudaṃ Mahāpajāpatīgotamī i. g. a-ti. 
in progress 
Mahāpajāpatīgotamiyā theriyā apadānaṃ 
in progress 
18. Khemā. 
in progress 
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApThi_2,18. // 
in progress 
Nagare Haṃsavatiyā jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_2,18. // 
in progress 
(544) Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ /
tato jātappasādā 'haṃ upesiṃ saraṇaṃ jinaṃ. // ApThi_2,18. // 
in progress 
Mātaraṃ pitaraṃ cā*haṃ āyāci*tvā vināyakaṃ /
nimantayitvā sattāhaṃ bhojayiṃ saha sāvakaṃ. // ApThi_2,18. // 
in progress 
Atikkante ca sattāhe mahāpaññānam uttamaṃ /
bhikkhuniṃ etadaggamhi ṭhapesi narasārathi. // ApThi_2,18. // 
in progress 
Taṃ sutvā muditā hutvā puno tassa mahesino /
kāraṃ katvāna taṃ ṭhānaṃ panipacca paṇidahiṃ. // ApThi_2,18. // 
in progress 
Tato maṃ sa jino āha: sijjhataṃ paṇidhī tava /
sasaṅghe me kataṃ kāraṃ appameyyaṃ phalaṃ tava. // ApThi_2,18. // 
in progress 
Satasahasse ito kappe Okkākulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_2,18. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
etadaggam anuppattā Khemā nāma bhavissati. // ApThi_2,18. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsūpagā ahuṃ. // ApThi_2,18. // 
in progress 
Tato cutā Yāmam agaṃ tato 'haṃ Tusitaṃ gatā /
tato ca Nimmānaratiṃ Vasavattipuraṃ tato. // ApThi_2,18. // 
in progress 
Yattha yatthūpapajjāmi tassa kammassa vāhasā /
tattha tatth’ eva rājūnaṃ mahesittam akārayiṃ. // ApThi_2,18. // 
in progress 
Tato cutā manussatte rājūnaṃ cakkavattinaṃ /
maṇḍalīnañ ca rājūnaṃ mahesittam akārayiṃ. // ApThi_2,18. // 
in progress 
Sampattim anubhotvāna devesu manujesu ca /
sabbattha sukhitā hutvā 'nekakappesu saṃsariṃ. // ApThi_2,18. // 
in progress 
Ekanavute ito kappe Vipassī lokanāyako /
uppajji cārunayano sabbadhammavipassako. // ApThi_2,18. // 
in progress 
(545) Taṃ *ahaṃ lokanāyakaṃ upemi narasārathiṃ /
dhammaṃ paṇītaṃ sutvāna pabbajiṃ anagāriyaṃ. // ApThi_2,18. // 
in progress 
Dasavassasahassāni tassa dhīrassa sāsane /
brahmacariyaṃ caritvāna yuttayogā bahussutā. // ApThi_2,18. // 
in progress 
Paccayākārakusalā catusaccavisāradā /
nipuṇā cittakathikā satthu* sāsanakārikā. // ApThi_2,18. // 
in progress 
Tato cutā 'haṃ Tusitaṃ uppannā yasassinī /
abhibhosiṃ tahiṃ aññe brahmaceraphalen' ahaṃ. // ApThi_2,18. // 
in progress 
Yattha yatthopapannā 'haṃ mahābhogā mahādhanā /
medhāvinī rūpavatī vinītaparisā pi ca // ApThi_2,18. // 
in progress 
Bhavāmi tena kammena yogena jinasāsane /
sabbā sampattiyo mayhaṃ sulabhā manaso piyā. // ApThi_2,18. // 
in progress 
Yo pi me bhavate bhattā yattha yattha gatāya pi /
vimāneti na maṃ koci paṭipattiphalena me. // ApThi_2,18. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
nāmena Konāgamano uppajji vadataṃ varo. // ApThi_2,18. // 
in progress 
Tadā hi Bārāṇasiyam susamiddhakulappajā /
Dhanañjānī Sumedhā ca aham pi ca tayo janā. // ApThi_2,18. // 
in progress 
Saṅghārāmaṃ adāsimha dānaṃ sahassikaṃ mune /
sasaṅghassa vihāram hi uddissa dāyikā mayaṃ. // ApThi_2,18. // 
in progress 
Tato cutā mayaṃ sabbā Tāvatiṃsūpagā ahuṃ /
yasasā aggataṃ pattā manussesu tath’ eva ca. // ApThi_2,18. // 
in progress 
Imasmin ñeva kappamhi brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_2,18. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasipuruttame. // ApThi_2,18. // 
in progress 
Tass’ āsiṃ jeṭṭhikā dhītā Samaṇī iti vissutā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_2,18. // 
in progress 
(546) Anujāni na no tāto agāre va tadā mayaṃ /
vīsaṃvassasahassāni vicarimhā atanditā. // ApThi_2,18. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukhe ṭhitā /
Buddhupaṭṭhānaniratā muditā satta dhītaro. // ApThi_2,18. // 
in progress 
Samaṇī Samaṇaguttā ca bhikkhunī Bhikkhadāyikā /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_2,18. // 
in progress 
Ahaṃ Uppalavaṇṇā ca Paṭācārā ca Kuṇḍalā /
Kisā-Gotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_2,18. // 
in progress 
Kadāci so narādicco dhammaṃ deseti abbhutaṃ /
Mahānidānasuttantaṃ sutvā taṃ pariyāpuṇiṃ. // ApThi_2,18. // 
in progress 
Tehi kammehi sukatehi cetasāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_2,18. // 
in progress 
Pacchime ca bhave dāni Sāgalāyaṃ puruttame /
rañño Maddassa dhīt’ āsiṃ manāpā dayitā piyā. // ApThi_2,18. // 
in progress 
Saha me jātamattamhi kheman tamhi pure ahū /
tato Khemā ti nāmam me guṇikaṃ udapajjatha. // ApThi_2,18. // 
in progress 
Yadā 'haṃ yobbanaṃ pattā rūpavant’ āvibhūsitā /
tadā adāsi maṃ tāto Bimbisārassa rājino. // ApThi_2,18. // 
in progress 
Tassā 'haṃ suppiyā āsim rūpakeḷāyane ratā /
rūpānaṃ dosavādī ti na upesiṃ mahādayaṃ. // ApThi_2,18. // 
in progress 
Bimbisāro tadā rājā mam anuggahabuddhiyā /
vaṇṇayitvā Veḷuvanaṃ gāyake pāpayī mamaṃ. // ApThi_2,18. // 
in progress 
Rammaṃ Veluvanaṃ yena na diṭṭhaṃ sugatālayaṃ /
na tena Nandanaṃ diṭṭhaṃ iti maññemahe mayaṃ. // ApThi_2,18. // 
in progress 
Yena Veḷuvanaṃ diṭṭhaṃ naranandananandanaṃ /
sudiṭṭhaṃ Nandanaṃ tena amarindasunandanaṃ. // ApThi_2,18. // 
in progress 
(547) Vihāya Nandanaṃ devā o*taritvā* mahītale /
rammaṃ Veḷuvanaṃ disvāna tappanti suvimhitā // ApThi_2,18. // 
in progress 
Rājapuññena nibbattaṃ Buddhapuññena bhūsitaṃ /
ko vattā tassa nissesaṃ vanassa guṇasañcayaṃ? // ApThi_2,18. // 
in progress 
Taṃ sutvā vanasamiddhiṃ mama sotaṃ manorahaṃ /
daṭṭhu*kāmā tam uy*yānaṃ rañño ārocayiṃ tadā. // ApThi_2,18. // 
in progress 
Mahatā parivārena tadā maṃ so mahīpati /
sampāpesi tam uyyānaṃ dassanāya samussukaṃ. // ApThi_2,18. // 
in progress 
Gaccha passa mahābhoge vanaṃ nettarasāyanaṃ /
yaṃ sa*dā* bhāti siriyā sugatābhānurañji*taṃ.* // ApThi_2,18. // 
in progress 
Yadā ca piṇḍāya muni Giribbajapuruttamaṃ /
paviṭṭho 'haṃ tadā yeva vanaṃ daṭṭhuṃ upāgamiṃ. // ApThi_2,18. // 
in progress 
Tadā taṃ phullapavanaṃ nānābhamarakūjitaṃ /
kokilāgītasaṅhitaṃ mayūragaṇanaccitaṃ14 // ApThi_2,18. // 
in progress 
Appasaddam anākiṇṇaṃ nānācaṅkamabhūsitaṃ /
kuṭimaṇḍapasaṅkiṇṇaṃ yogīvaravirājitaṃ16 // ApThi_2,18. // 
in progress 
Vicarantī amaññissaṃ saphalaṃ nayanaṃ mama. /
Tatthā pi taruṇaṃ bhikkhuṃ yuttaṃ disvā vicintayiṃ2: // ApThi_2,18. // 
in progress 
Īdise pavane ramme ṭhito 'yaṃ navayobbane /
vasantam iva kantena rūpena susamanvito. // ApThi_2,18. // 
in progress 
Nisinno rukkhamūlamhi muṇḍo saṅghāṭipāruto /
jhāyate vat’ ayaṃ bhikkhu hitvā visayajaṃ ratiṃ. // ApThi_2,18. // 
in progress 
Nanu nāma gahaṭṭhena kāmaṃ bhutvā yathāsukhaṃ /
pacchā jiṇṇena dhammo 'yaṃ caritabbo subhaddako. // ApThi_2,18. // 
in progress 
(548) Suññakan ti viditvāna gandhagehaṃ jinālayaṃ /
upetvā jinam addakkhiṃ udayantaṃ va bhākaraṃ. // ApThi_2,18. // 
in progress 
Ekakaṃ sukham āsīnaṃ vījamānaṃ varitthiyā /
disvān’ evaṃ vicintesiṃ: nāyaṃ lūkho narāsabho? // ApThi_2,18. // 
in progress 
Sā kaññā kanakābhāsā padumānanalocanā /
bimboṭṭhī kundadassanā manonettarasāyanā. // ApThi_2,18. // 
in progress 
Hemadolā va savanā kalasākārasutthanī /
vedimajjhā varassoṇī rammorū cārubhūsanā. // ApThi_2,18. // 
in progress 
Rattaṃsakasusaṃvitā nīlā maṭṭhanivāsanā /
atappaneyyarūpena hāsabhāvasamanvitā. // ApThi_2,18. // 
in progress 
Disvā tam evaṃ cintesiṃ: aho 'yaṃ atirūpinī /
na mayānena nettena diṭṭhapubbā kudācanaṃ. // ApThi_2,18. // 
in progress 
Tato jarābhibhūtā sā vivaṇṇā vikatānanā /
sīnadantā setasirā salālā vadanāssucī20 // ApThi_2,18. // 
in progress 
Saṃkhittakaṇṇā setakkhī lambāsubhapayo*dharā* /
valīvitatasabbaṅgī sirāvitatadehinī // ApThi_2,18. // 
in progress 
Nataṅgī daṇḍadutiyā uppāsuḷikatā kisā /
*pa*vedhamānā patitā nissasantī muhuṃ muhuṃ. // ApThi_2,18. // 
in progress 
Tato me āsi saṃvego abbhuto lomahaṃsano /
dhī-r-atthu rūpaṃ asuciṃ ramante yattha bālisā. // ApThi_2,18. // 
in progress 
Tadā mahākāruṇiko disvā saṃviggamānasaṃ /
udaggacitto sumano imā gāthā abhāsatha: // ApThi_2,18. // 
in progress 
(549) Āturaṃ asuciṃ pūtiṃ passa Kheme samussayaṃ /
uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ. // ApThi_2,18. // 
in progress 
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ /
sati kāyagatā ty atthu nibbidā bahulā bhava. // ApThi_2,18. // 
in progress 
Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ /
ajjhattaṃ ca bahiddhā ca kāye chandaṃ virājaya. // ApThi_2,18. // 
in progress 
Animittaṃ ca bhāvehi mānānusayam ujjaha /
tato mānābhisamayā upasantā carissasi. // ApThi_2,18. // 
in progress 
*Ye rāga* rattānupatanti sotaṃ /
sayaṃkataṃ makkaṭako va jālaṃ // ApThi_2,18. // 
in progress 
Etam hi chetvāna paribbajanti /
anapekkhino kāmasukhaṃ pahāya. // ApThi_2,18. // 
in progress 
Tato kallikacittaṃ maṃ ñatvāna narasārathi /
Mahānidānaṃ dese*si sutta*ntaṃ vinayāya me. // ApThi_2,18. // 
in progress 
Sutvā suttantaseṭṭhan taṃ pubbasaññam anussariṃ /
tattha ṭhitā 'va haṃ santī dhammacakkhum visodhayiṃ. // ApThi_2,18. // 
in progress 
Nipatitvā mahesissa pādamūlamhi tāvade /
accayaṃ desanatthāya imaṃ vacanam abraviṃ: // ApThi_2,18. // 
in progress 
Namo te sabbadassāvī8! nāmo te karuṇāsaya! /
namo te tiṇṇasaṃsāra! namo te amatappada9 ! // ApThi_2,18. // 
in progress 
Diṭṭhigahanapakkhannā kāmarāgavimohitā /
tayā sammā upāyena vinītā vinaye ratā. // ApThi_2,18. // 
in progress 
Adassanena vibhogā tādisānaṃ mahesinaṃ /
anubhonti mahādukkhaṃ sattā saṃsārasāgare. // ApThi_2,18. // 
in progress 
Yadā 'haṃ lokasaraṇaṃ araṇaṃ maraṇantagaṃ /
nāddasāsiṃ m’ adūraṭṭhaṃ desayāmi tam accayaṃ. // ApThi_2,18. // 
in progress 
Mahāhitaṃ taṃ varadaṃ ahito ti visankitā /
nopesiṃ rūpaniratā desayāmi nam accayam. // ApThi_2,18. // 
in progress 
(550) Tadā madhuranigghoso mahākāruṇiko jino /
avoca "tiṭṭha Kheme" ti siñcanto amatena maṃ. // ApThi_2,18. // 
in progress 
Tadā paṇamma sirasā katvā ca naṃ padakkhiṇaṃ /
gantvā disvā narapatiṃ imaṃ vacanam abraviṃ: // ApThi_2,18. // 
in progress 
Aho sammā upāyo te cintito 'yam arindama /
vanadassanakāmāya diṭṭho nibbanatho muni. // ApThi_2,18. // 
in progress 
Yadi te ruccate rājā sāsane tassa tādino /
pabbajissāmi rūpe 'haṃ nibbinnā munibhāṇinā. // ApThi_2,18. // 
in progress 
Añjaliṃ paggahetvāna tadāha sa mahīpati: /
anujānāmi te bhadde pabbajjā tava sijjhatu! // ApThi_2,18. // 
in progress 
Pabbajitvā tadā cāhaṃ sattamāse upaṭṭhite /
dīpodayañ ca bhedañ ca disvā saṃviggamānasā. // ApThi_2,18. // 
in progress 
Nibbinnā sabbasaṅkhāre paccayākārakovidā /
caturoghe atikkamma arahattaṃ apāpuṇiṃ. // ApThi_2,18. // 
in progress 
Iddhiyā ca vasī āsiṃ dibbāya sotadhātuyā /
cetopariyañāṇassa vasī cāpi bhavām’ ahaṃ. // ApThi_2,18. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_2,18. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
parisuddhaṃ mama ñāṇaṃ uppannaṃ Buddhasāsane. // ApThi_2,18. // 
in progress 
Kusalāhaṃ visuddhīsu Kathāvatthuvisāradā /
Abhidhammanayaññū14 *ca vasī* patt’ amhi sāsane. // ApThi_2,18. // 
in progress 
Tato Toraṇavatthusmiṃ raññā *Kosala*sāminā /
pucchitā nipuṇe pañhe vyākarontī yathākathaṃ. // ApThi_2,18. // 
in progress 
Tadā sa rājā sugataṃ upasaṅkamma pucchatha /
tath’ eva Buddho vyākāsi yathā te vyākatā mayā. // ApThi_2,18. // 
in progress 
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
mahāpaññānam aggā ti bhikkhunīnaṃ naruttamo. // ApThi_2,18. // 
in progress 
(551) Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,18. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,18. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,18. // 
in progress 
Itthaṃ sudaṃ Khemā bhikkhunī i. g. a-ti. 
in progress 
Khemā bhikkhuniyā apadānaṃ samattaṃ. 
in progress 
19. Uppalavaṇṇā. 
in progress 
Bhikkhunī Uppalavaṇṇā iddhiyā pāramiṅgatā /
vanditvā satthuno pāde imaṃ vacanam abraviṃ: // ApThi_2,19. // 
in progress 
Nittiṇṇā jātisaṃsārā pattāhaṃ acalaṃ padaṃ /
sabbadukkhaṃ mayā khīṇaṃ ārocemi mahāmuni. // ApThi_2,19. // 
in progress 
Yāvatā parisā atthi pasannā jinasāsane /
yesañ ce me parādho 'tthi khamantu jinasammukhā // ApThi_2,19. // 
in progress 
Saṃsāre saṃsarantā me khalitaṃ me sace bhave /
ārocemi mahāvīra aparādhaṃ khamassu taṃ. // ApThi_2,19. // 
in progress 
Iddhim cāpi nidassehi mama sāsanakārike /
catasso parisā ajja kaṅkhā chindāhi yāvatā. // ApThi_2,19. // 
in progress 
Dhītā tuyhaṃ mahāvīra paññāvanta jutindhara /
bahuñ ca dukkharaṃ kammaṃ katam me atidukkharaṃ // ApThi_2,19. // 
in progress 
Uppalass’ eva me vaṇṇo nāmen’ Uppalanāmikā /
sāvikā te mahāvīra pāde vandāmi cakkhumā // ApThi_2,19. // 
in progress 
Rāhulo ca ahañ c’ eva 'nekajātisate bahu /
ekasmiṃ sambhave jātā samānacchandacetasā. // ApThi_2,19. // 
in progress 
Nibbatti ekato hoti jātiyā cāpi ekato /
pacchime bhavasampatte ubho pi nāmasambhavā. // ApThi_2,19. // 
in progress 
Putto ca Rāhulo nāma dhītā Uppalasavhayā /
passa vīra mamaṃ iddhiṃ balaṃ dassemi satthuno. // ApThi_2,19. // 
in progress 
(552) Mahāsamudde caturo pakkhipī hatthapāṇiyaṃ /
telaṃ vatthigataṃ c’ eva vejjo komārako yathā. // ApThi_2,19. // 
in progress 
Ubbattayitvā puthaviṃ pakkhipī hatthapāṇiyaṃ /
cittapuññaṃ yathā nāma luñciko mārako yuvā. // ApThi_2,19. // 
in progress 
Cakkavālasamaṃ pāṇiṃ chādayitvāna matthake /
vassāpetvāna phusitaṃ nānāvaṇṇaṃ punappunaṃ. // ApThi_2,19. // 
in progress 
Bhūmiṃ udukkhalaṃ katvā dhaññaṃ katvāna sakkha*raṃ /
Si*neruṃ musalaṃ katvā padakomāriko yathā. // ApThi_2,19. // 
in progress 
Dhītā'haṃ Buddhaseṭṭhassa nāmen’ Uppalasavhayā /
abhiññāsu vasī bhūtā tava sāsanakārikā. // ApThi_2,19. // 
in progress 
Nānāvikubbanaṃ katvā dassetvā lokanāyakaṃ /
nāmagottaṃ *saṃ*sāvetvā pāde vandāmi cakkhumā. // ApThi_2,19. // 
in progress 
Iddhiyā ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_2,19. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_2,19. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ me vipulaṃ suddhaṃ pabhāvena mahesino. // ApThi_2,19. // 
in progress 
Purimānaṃ jinaggānaṃ saṅkamante nidassitaṃ /
adhikāraṃ bahuṃ mayhaṃ tuyh’ atthāya mahāmuni. // ApThi_2,19. // 
in progress 
Yaṃ mayā purimaṃ kammaṃ kusalaṃ saṃsare muni /
tav’ atthāya mahāvīra puññaṃ upacitaṃ mayā. // ApThi_2,19. // 
in progress 
Abhabbaṭṭhāne vajjetvā paripācento anāvaraṃ /
tav’ atthāya mahāvīra vattam me jīvituttamaṃ. // ApThi_2,19. // 
in progress 
Dasakoṭisahassāni adāsi mayhaṃ jīvitaṃ /
pariccattaṃ ca me hosi tav’ atthāya mahāmuni. // ApThi_2,19. // 
in progress 
(553) Satasahasse ito kappe nāgakaññā ahaṃ tadā /
Vimalā nāma nāmena kaññānaṃ sādhusammatā. // ApThi_2,19. // 
in progress 
Mahorago mahānāgo pasanno jinasāsane /
Padumuttaraṃ mahātejaṃ nimmantesi sasāvakaṃ. // ApThi_2,19. // 
in progress 
Ratanamayañ ca maṇḍapaṃ pallaṅkaṃ ratanāmayaṃ /
ratanavālukākiṇṇaṃ upabhogaṃ ratanāmayaṃ2 // ApThi_2,19. // 
in progress 
Maggañ ca paṭipādesi ratanaddhajabhūsitaṃ /
paccuggantvāna sambuddhaṃ vajjento turiyehi so. // ApThi_2,19. // 
in progress 
Parisāhi catassohi pareto lokanāyako /
mahoragassa bhavane nisīdi vara-m-āsane. // ApThi_2,19. // 
in progress 
Annaṃ pānañ khādaniyaṃ bhojanīyañ mahārahaṃ /
varaṃ varañ ca pādāsi nāgarājā mahāyaso. // ApThi_2,19. // 
in progress 
Bhuñjitvāna sa sambuddho patte dhovitvā yoniso /
anumodaniyaṃ kāsi nāgakaññā mahiddhikā. // ApThi_2,19. // 
in progress 
Sabbañ ca phullitaṃ disvā nāgakaññā mahāyasaṃ /
pasannaṃ satthuno cittaṃ sunibaddhañ ca mānasaṃ. // ApThi_2,19. // 
in progress 
Mamaṃ ca cittaṃ aññāya jalajuttamanāmako /
tasmiṃ khaṇe mahāvīro bhikkhuniṃ dassay’ iddhiyā. // ApThi_2,19. // 
in progress 
Iddhī anekā dassesi bhikkhunī sā visāradā /
pamoditā vedajātā satthāraṃ etad abraviṃ1: // ApThi_2,19. // 
in progress 
Addasāhaṃ imaṃ iddhiṃ sumitaṃ itarāya pi /
kathaṃ ahosi sā vīra iddhiyā suvisāradā? // ApThi_2,19. // 
in progress 
Orasāmukhato jātā dhītā mama mahiddhikā /
mamānusāsanīkārā iddhiyā ca visāradā. // ApThi_2,19. // 
in progress 
Buddhassa vacanam sutvā tuṭṭhā eva patthes’ ahaṃ /
aham pi tādisā homi iddhiyā suvisāradā. // ApThi_2,19. // 
in progress 
(554) Pamoditāhaṃ sumanā patta-m-uttamamānasā /
anāgatasmiṃ addhāne īdisā homi nāyaka. // ApThi_2,19. // 
in progress 
Maṇimayañ ca pallaṅkaṃ maṇḍapañ ca pabhassaraṃ /
mahājanena tappetvā sasaṅghaṃ lokanāyakaṃ // ApThi_2,19. // 
in progress 
Nāgānaṃ pavaraṃ pu*pphaṃ* aruṇaṃ nāmaṃ uppalaṃ /
vaṇṇaṃ me īdisaṃ hotu pūjesiṃ lokanāyakaṃ. // ApThi_2,19. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agañch' ahaṃ. // ApThi_2,19. // 
in progress 
Tato cutāhaṃ manuje upapannā sayambhuno /
uppalehi paṭicchannaṃ piṇḍapātam adās’ ahaṃ. // ApThi_2,19. // 
in progress 
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji caruṇayano sabbadhammesu cakkhumā. // ApThi_2,19. // 
in progress 
*Seṭṭhi*dhītā tadā hutvā Bārāṇasipuruttame /
nimantetvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ // ApThi_2,19. // 
in progress 
Mahādānaṃ daditvāna uppalehi vimissitaṃ /
pūjayitvā ca teh’ eva vaṇṇassetaṃ apatthayiṃ. // ApThi_2,19. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadatam varo. // ApThi_2,19. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasipuruttame. // ApThi_2,19. // 
in progress 
Tassāsiṃ dutiyā dhītā *Samaṇ*aguttasavhayā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_2,19. // 
in progress 
Anujāni na no tāto agāre va tadā mayaṃ /
vīsavassasahassāni vicarimha atanditā. // ApThi_2,19. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhāniratā muditā satta dhītaro. // ApThi_2,19. // 
in progress 
Samaṇī Samaṇaguttā ca Bhikkhunī Bhikkhadāyikā. /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_2,19. // 
in progress 
*Ahaṃ* Khemā ca sappaññā Paṭācārā ca Kuṇḍalā /
Kisāgotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_2,19. // 
in progress 
(555) Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_2,19. // 
in progress 
Tato cutā manussesu upapannā mahākule /
pītamaṭṭhavaraṃ dussaṃ adaṃ arahato ahaṃ. // ApThi_2,19. // 
in progress 
Tato cut’ Āriṭṭhapure jātā vippakule ahaṃ /
dhītā Tirīṭavacchassa Ummādantī manoharā. // ApThi_2,19. // 
in progress 
Tato cutā janapade *kule aññatare ahaṃ /
pasutā nātiphītamhi sāliṃ gopem' ahan tadā. // ApThi_2,19. // 
in progress 
Disvā paccekasambuddhaṃ pañca lājasatān’ ahaṃ /
datvā padumachannāni, pañcaputtasatān’ ahaṃ // ApThi_2,19. // 
in progress 
Patthayiṃ tesu patthesu madhuṃ datvā sayambhuno /
tato cutā araññe 'ham ajāviṃ padumodare // ApThi_2,19. // 
in progress 
Kāsirañño mahesī 'haṃ hutvā sakkatapūjitā /
ajaniṃ rājaputtānaṃ anūnasatapañcakaṃ. // ApThi_2,19. // 
in progress 
Yadā te yobbanaṃ pattā kīḷantā jalakīḷaṃ /
disvā opattapadumaṃ āsuṃ paccekanāya*kā.* // ApThi_2,19. // 
in progress 
Sāhaṃ tehi vinā bhūtā *sut*avīrehi sokinī /
cutā Isigilīpasse gāmakamhi ajāyi 'haṃ. // ApThi_2,19. // 
in progress 
Yadā Buddhāsutamatī sutānakasakaṃ tadā /
yāguṃ adāya gacchantī aṭṭhapaccekanāyake // ApThi_2,19. // 
in progress 
Bhikkhāya gāmaṃ gacchante disvā *putte anussariṃ* /
khīradhārā viniggañchi tadā me puttapemasā. // ApThi_2,19. // 
in progress 
Tato tesaṃ adaṃ yāgum pasannā sehi pāṇihi /
tato cutāhaṃ Tidasaṃ Nandanaṃ upapajj’ ahaṃ. // ApThi_2,19. // 
in progress 
Anubhotvā sukhaṃ dukkhaṃ saṃsaritvā bhavābhave /
tav’ atthāya mahāvīra pariccattañ ca jīvitaṃ. // ApThi_2,19. // 
in progress 
(556) Evaṃ bahu*vidhaṃ du*kkhaṃ sampattī ca bahubbidhā /
pacchime bhavasampatte jātā Sāvatthiyaṃ pure2 // ApThi_2,19. // 
in progress 
Mahādhane seṭṭhikule sukhite sajjite tathā /
nānāratanapajjote sabbakāmasamiddhine. // ApThi_2,19. // 
in progress 
Sakkatā pūjitā c’ eva mānitā 'pacitā tathā /
rūpasiriṃ anuppattā kulesu atisakkatā. // ApThi_2,19. // 
in progress 
Atīva patthitā c’ āsiṃ rūpabhogasirīhi ca /
patthitā seṭṭhiputtehi anekehi satehi pi. // ApThi_2,19. // 
in progress 
Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ /
aṭṭhamāse asampatte catusaccam apāpuṇiṃ. // ApThi_2,19. // 
in progress 
*Iddhi*yā abhinimmitvā caturassa-rathaṃ ahaṃ /
Buddhassa pāde vandissaṃ lokanāthassa sirīmato. // ApThi_2,19. // 
in progress 
Supupphitaggaṃ upagamma bhikkhunī ekā tuvaṃ tiṭṭhasi sālamūle /
na c’ atthi te dutiyā vaṇṇadhātu bā*le na tvaṃ* bhāyasi dhuttakānaṃ9? // ApThi_2,19. // 
in progress 
Sataṃ sahassānam pi dhuttakānaṃ idhāgatā tādisakā bhaveyyuṃ /
lomaṃ na iñjāmi na santasāmi Māraṃ na bhāyāmi taṃ ekik’ āsiṃ. // ApThi_2,19. // 
in progress 
Esā antaradhāyāmi kucchiṃ vā pavisāmi16 *te* /
bhamukantarikāyam pi tiṭṭhantiṃ maṃ na dakkhasi. // ApThi_2,19. // 
in progress 
Cittasmiṃ vasibhūtasmiṃ iddhipādā subhāvitā /
sabbabandhanamutt’ amhi na tam bhāyāmi āvuso. // ApThi_2,19. // 
in progress 
Sattisūlūpamā kāmā khandhā pi adhikuṭṭanā /
yaṃ tvaṃ kā*maratiṃ brūsi,* arati dāni sā mama. // ApThi_2,19. // 
in progress 
(557) Sabbattha vihatā nandī tamokkhandho padālito /
evaṃ jānāhi pāpima, nihato tvam asi antaka. // ApThi_2,19. // 
in progress 
Jino tamhi gune tuṭṭho etadagge ṭhapesi maṃ /
"seṭṭhā iddhimatīnan" ti parisāsu vināyako. // ApThi_2,19. // 
in progress 
Pariciṇṇo *ma*yā satthā kataṃ Buddhassasāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_2,19. // 
in progress 
Yass’ atthāya pabbajitā agārasmā anagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_2,19. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
kha*ṇena* upanāmentī sahassāni samantato. // ApThi_2,19. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,19. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,19. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,19. // 
in progress 
Itthaṃ sudaṃ Uppalavaṇṇā Bhikkhunī i. g. a-ti. 
in progress 
Uppalavaṇṇāya theriyā apadānaṃ samattaṃ. 
in progress 
20. Paṭācārā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_2,20. // 
in progress 
Tadā 'haṃ Haṃsavatiyā jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_2,20. // 
in progress 
Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ /
tato jātappasādāhaṃ upesiṃ saraṇaṃ jinaṃ. // ApThi_2,20. // 
in progress 
Tato vinayadhārīnaṃ aggaṃ vaṇṇesi nāyako /
bhikkhuniṃ lajjiniṃ tādiṃ kappākappavisāradaṃ. // ApThi_2,20. // 
in progress 
Tadā muditacittā 'haṃ naṃ ṭhānaṃ abhikaṅkhinī /
nimantetvā dasabalaṃ sasaṅghaṃ lokanāyakaṃ. // ApThi_2,20. // 
in progress 
Bhojayitvāna sattāhaṃ daditvā ca ticīvaraṃ /
nipacca sirasā pāde imaṃ vacanam abraviṃ: // ApThi_2,20. // 
in progress 
Yā tayā vaṇṇitā vīra ito aṭṭhamake dine /
tadisā 'haṃ bhavissāmī yadi sijjhati nāyaka. // ApThi_2,20. // 
in progress 
(558) Tadā avoca maṃ satthā: Bhadde, mā bhāyi assasa /
anāgatamhi addhāne lacchas’ etaṃ manorathaṃ. // ApThi_2,20. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_2,20. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Paṭācārā ti nāmena hessati satthu sāvikā. // ApThi_2,20. // 
in progress 
Tadā 'haṃ muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ sasaṅghaṃ lokanāyakaṃ. // ApThi_2,20. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ // ApThi_2,20. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_2,20. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasī-puruttame. // ApThi_2,20. // 
in progress 
Tass’ āsiṃ tatiyā dhītā Bhikkhunī iti vissutā /
dhammaṃ *sutvā ji*naggassa pabbajjaṃ samarocayiṃ. // ApThi_2,20. // 
in progress 
Anujāni na no tāto agāre va tadā mayaṃ /
vīsaṃ vassasahassāni vicarimha atanditā. // ApThi_2,20. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddh’ upaṭṭhānaniratā muditā satta dhītaro. // ApThi_2,20. // 
in progress 
Sama*ṇī Sama*ṇaguttā Bhikkhunī Bhikkhadāyikā /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_2,20. // 
in progress 
Ahaṃ Uppalavaṇṇā ca Khemā Bhaddā ca bhikkhunī /
Kisāgotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_2,20. // 
in progress 
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agamhase. // ApThi_2,20. // 
in progress 
Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ /
Sāvatthiyaṃ puravare iddhe phīte mahādhane. // ApThi_2,20. // 
in progress 
Yadā ca yobbanūpetā vitakkavasagā ahaṃ /
naraṃ janapadaṃ disvā tena saddhiṃ agañch’ ahaṃ // ApThi_2,20. // 
in progress 
(559) *Ekapu*ttappasūtā 'haṃ dutiyo kucchiyā mamaṃ /
tadā 'haṃ mātāpitaro okkāmīti sunicchitā. // ApThi_2,20. // 
in progress 
Na rocesi pati mayhaṃ; tadā tamhi pavāsite /
ekikā niggatā gehā gantuṃ Sāvatthim uttamaṃ. // ApThi_2,20. // 
in progress 
Tato me sāmi āgantvā sambhāvesi pathe mamaṃ /
*tadā me kamma*jā vātā uppannā atidāruṇā. // ApThi_2,20. // 
in progress 
Udito ca mahāmegho pasūtisamaye mama /
dabbatthāya tadā gantvā sāmi sappena mārito. // ApThi_2,20. // 
in progress 
Tadā vijātadukkhena anāthā kapaṇā ahaṃ /
kunnadiṃ pūritaṃ disvā gacchantī sakuṇālayaṃ8 // ApThi_2,20. // 
in progress 
Bālaṃ ādāya atariṃ pārakūle ca ekako /
pāyetvā bālakaṃ puttam itaraṃ taraṇāy’ ahaṃ12 // ApThi_2,20. // 
in progress 
Nivattā, ukkuso hāsi taruṇaṃ vilapantakaṃ /
itarañ ca vahī soto, sāhaṃ sokasa*mappi*tā. // ApThi_2,20. // 
in progress 
Sāvatthinagaraṃ gantvā assosiṃ sajane mate /
tadā avocaṃ sokaṭṭā mahāsokasamappitā: // ApThi_2,20. // 
in progress 
Ubho puttā kālakatā panthe pati mama mato /
mātā pitā ca bhātā ca ekacitamhi ḍayhare. // ApThi_2,20. // 
in progress 
Tadā kisā ca paṇḍū ca anāthā dīnamānasā /
ito tato bhamantī 'haṃ addasaṃ narasārathiṃ. // ApThi_2,20. // 
in progress 
Tato avoca mam satthā: "putte mā soci assasa /
attānaṃ te gavesassu; kiṃ niratthaṃ vihaññasi? // ApThi_2,20. // 
in progress 
Na santi puttā tāṇāya, na pitā na pi bandhavā /
antakenādhipannassa n’ atthi ñātīsu tāṇatā". // ApThi_2,20. // 
in progress 
Taṃ sutvā munino vākyaṃ paṭhamaṃ phalaṃ ajjhagaṃ /
pabbajitvāna naciraṃ arahattaṃ apāpuṇiṃ. // ApThi_2,20. // 
in progress 
(560) Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_2,20. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh’ āsiṃ sunimmalā. // ApThi_2,20. // 
in progress 
Tato 'haṃ Vinayaṃ sabbaṃ santike sabbadassino /
uggahiṃ sabbavitthāraṃ vyāhariñ ca yathātathaṃ. // ApThi_2,20. // 
in progress 
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
aggaṃ Vinayadhārīnaṃ Paṭācārā ca ekikā. // ApThi_2,20. // 
in progress 
Pariciṇṇo mayā satthā ka*taṃ* Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_2,20. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login