You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tass’ Uddānaṃ: 
in progress 
Kuṇḍa-Sāgata-Kaccānā Udāyī Rājasavhayo Adhimutto Lasuṇado Āyāgī Dhammacakkiko. 
in progress 
Kapparukkhī ca dasamo gāthā dvādasa sataṃ ti. 
in progress 
Kuṇḍadhānavaggo catuttho. 
in progress 
V. UPĀLIVAGGO. 
in progress 
41. Upāli. 
in progress 
Khiṇāsavasahassehi parivuto lokanāyako /
vivekam anuyutto so gacchate paṭisallituṃ. // ApTha_5,41. // 
in progress 
Ajinena nivattho 'haṃ tidaṇḍaparicāraṇo /
bhikkhusaṅghaparibbūḷhaṃ addasaṃ lokanāyakaṃ. // ApTha_5,41. // 
in progress 
(092) Ekaṃsaṃ ajinaṃ katvā sire katvāna añjaliṃ /
sambuddhaṃ abhivādetvā santhaviṃ lokanāyakaṃ. // ApTha_5,41. // 
in progress 
Yathāṇḍajā ca saṃsedā opapātī jalābujā /
kākādipakkhino sabbe antalikkhe padesagā. // ApTha_5,41. // 
in progress 
Ye keci pāṇabhūt’ atthi saññino va asaññino /
sabbe te tava ñāṇamhi anto honti samogadhā. // ApTha_5,41. // 
in progress 
Gandhā ca pabbateyyā ye Himavante naguttame /
sabbe te tava sīlamhi kalāyo pi na yujjare. // ApTha_5,41. // 
in progress 
Mohandhakāraṃ pakkhanto ayaṃ loko sadevako /
tava ñāṇamhi jotante andhakārā vidhaṃsitā. // ApTha_5,41. // 
in progress 
Yathā atthaṅgate suriye honti sattā tamogatā /
evaṃ buddhe anuppanne hoti loko tamogato. // ApTha_5,41. // 
in progress 
Yathodayanto ādicco vinodeti tamaṃ sadā /
tath’ eva tvaṃ buddhaseṭṭha viddhaṃsesi tamaṃ sadā. // ApTha_5,41. // 
in progress 
Padhānaṃ pahitatto 'si Buddho loke sadevake /
tava kammābhiraddhena tosesi janataṃ bahuṃ. // ApTha_5,41. // 
in progress 
Taṃ sabbaṃ anumoditvā Padumuttaro mahāmuṇi /
nabhe abbhuggamī vīro haṃsarājā va ambare. // ApTha_5,41. // 
in progress 
Abbhuggantvāna sambuddho mahesi Padumuttaro /
antalikkhe ṭhito satthā imā gāthā abhāsathā: // ApTha_5,41. // 
in progress 
Yen’ idaṃ thavitaṃ ñāṇaṃ opammehi samāyanaṃ /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_5,41. // 
in progress 
‘Aṭṭhārasan ca khattuñ so devarājā bhavissati /
pathavyā rajjaṃ tisataṃ vasudhaṃ āvasissati. // ApTha_5,41. // 
in progress 
Pañcavīsatikkhattuñ ca cakkavattī bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_5,41. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_5,41. // 
in progress 
Tusitāhi cavitvāna sukkamūlena codito /
hīno va jātiyā santo Upāli nāma hessati. // ApTha_5,41. // 
in progress 
(093) So ca pacchā pabbajitvā virājetvāna pāpakaṃ /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_5,41. // 
in progress 
Tuṭṭho ca Gotamo Buddho Sakyaputto mahāyaso /
vinayādhigatan tassa etadagge ṭhapessati.’ // ApTha_5,41. // 
in progress 
Saddhāy’ ahaṃ pabbajito katakicco anāsavo /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_5,41. // 
in progress 
Bhagavā cānukampī maṃ vinaye 'haṃ visārado /
sakakammābhiraddho ca viharāmi anāsavo. // ApTha_5,41. // 
in progress 
Saṃvuto pāṭimokkhamhi indriyesu ca pañcasu /
dhāremi vinayaṃ sabbaṃ kevalaṃ ratanākaraṃ. // ApTha_5,41. // 
in progress 
Mamañ ca guṇam aññāya satthā loke anuttaro /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_5,41. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,41. // 
in progress 
Itthaṃ sudaṃ āyasmā Upālithero imā gāthāyo abhāsitthā ti. 
in progress 
Upālittherassa apadānaṃ samattaṃ. 
in progress 
42. Koliyavessa*. 
in progress 
Anomadassissa munino lokajeṭṭhassa tādino /
sudhāya lepanaṃ katvā caṅkamaṃ kārayim ahaṃ. // ApTha_5,42. // 
in progress 
Nānāvaṇṇehi pupphehi caṅkamaṃ santhariṃ ahaṃ /
ākāse vitānaṃ katvā bhojayiṃ buddham uttamaṃ // ApTha_5,42. // 
in progress 
Añjalim paggahetvāna abhivādetvā subbataṃ /
dīghasālaṃ bhagavato niyyātesim ahan tadā. // ApTha_5,42. // 
in progress 
Mama saṅkappam aññāya satthā loke anuttaro /
paṭiggahesi bhagavā anukampāya cakkhumā. // ApTha_5,42. // 
in progress 
Paṭiggahetvā sambuddho dakkhiṇeyyo sadevake /
bhikkhusaṅghe nisīditvā imā gāthā abhāsathā: // ApTha_5,42. // 
in progress 
Yo so haṭṭhena cittena dīghasālam adāsi me /
tam ahaṃ kittayissāmi, suṇotha mama bhāsato: // ApTha_5,42. // 
in progress 
(094) Imassa maccukālamhi puññakammasamaṅgino /
sahassayutt’ assa ratho upaṭṭhissati tāvade. // ApTha_5,42. // 
in progress 
Tena yānen’ ayam poso devalokaṃ gamissati /
anumodissare devā sampatte kusale bhave. // ApTha_5,42. // 
in progress 
Mahārahaṃ vyamhaṃ seṭṭhaṃ ratanamattikalepanaṃ /
kūṭāgāravarūpetaṃ vyamham ajjhāvasissati. // ApTha_5,42. // 
in progress 
Tiṃsakappasahassāni devaloke ramissati /
pañcavīsatikappāni devarājā bhavissati. // ApTha_5,42. // 
in progress 
Sattasattatikkhattuñ ca cakkavattī bhavissati /
Yasodharā samānā te sabbe pi ekanāmakā. // ApTha_5,42. // 
in progress 
Dve sampattī anubhotvā vinditvā puññasañcayaṃ /
aṭṭhavīsatikappamhi cakkavattī bhavissati. // ApTha_5,42. // 
in progress 
Tatrāpi vyamhaṃ pavaraṃ Vissakammena māpitaṃ /
dasa saddāvivittan taṃ puram ajjhāvasissati. // ApTha_5,42. // 
in progress 
Aparimeyye ito kappe bhūmipālo mahiddhiko /
Okkāko nāma nāmena rā*jā raṭṭhe bhavissati // ApTha_5,42. // 
in progress 
Sola*sitthisahassānam sabbāsaṃ pavarā mayā /
abhijātā khattiyānī nava putte janessati. // ApTha_5,42. // 
in progress 
Nava putte janetvāna khattiyānī marissati /
taruṇī ca piyā kaññā mahesittaṃ karissati. // ApTha_5,42. // 
in progress 
Okkākaṃ tosayitvāna varaṃ kaññā labhissati /
varaṃ laddhā ca sā kaññā putte pabbājayissati. // ApTha_5,42. // 
in progress 
Pabbajitvā ca te sabbe gamissanti naguttamaṃ /
jātibhedabhayā sabbe bhaginīhi saṃvasissare. // ApTha_5,42. // 
in progress 
Ekā ca kaññā vyādhīhi bhavissati purakkhatā /
mā no jāti pabhijjī ti nikhaṇissanti khattiyā. // ApTha_5,42. // 
in progress 
Khattiyo nīharitvāna tāya saddhiṃ vasissati /
bhavissati tadā bhedo Okkākakulasambhavo. // ApTha_5,42. // 
in progress 
(095) Tesaṃ pajā bhavissanti Koḷiyā nāma jātiyā /
tattha mānusakaṃ bhogaṃ anubhossanti 'nappakaṃ. // ApTha_5,42. // 
in progress 
Tamhā kāyā cavitvāna devalokaṃ gamissati /
tatrāpi pavaraṃ vyamhaṃ vindissati manoramaṃ. // ApTha_5,42. // 
in progress 
Devalokā cavitvāna sukkamūlena codito /
agantvāna manussattaṃ Soṇo nāma bhavissati. // ApTha_5,42. // 
in progress 
Āraddhaviriyo pahitatto padahaṃ satthu sāsane /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_5,42. // 
in progress 
Anantadassī bhagavā Gotamo Sakyapuṅgavo /
visesaññū mahāvīro aggaṭṭhāne ṭhapesi maṃ.8* // ApTha_5,42. // 
in progress 
Uttame damathe danto cittam me suppaṇīhitaṃ /
bhāro me ohito sabbo nibbuto 'mhi anāsavo. // ApTha_5,42. // 
in progress 
Aṅgīraso mahānāgo abhijāto va kesarī /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_5,42. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,42. // 
in progress 
Itthaṃ sudaṃ āyasmā Soṇo Koḷiyavesso thero imā gāthāyo abhāsitthā ti. 
in progress 
Koḷiyavessatherassa apadānaṃ samattaṃ. 
in progress 
43. Bhaddiya-Kaḷigodhāya-putta. 
in progress 
Padumuttarasambuddhaṃ mettacittaṃ mahāmuniṃ /
upeti janatā sabbā sabbalokagganāyakaṃ. // ApTha_5,43. // 
in progress 
Satthukañ ca 'baddhakañ ca āmisaṃ pānabhojanaṃ /
dadanti satthuno sabbe puññakkhette anuttare. // ApTha_5,43. // 
in progress 
(096) Ahaṃ pi dānaṃ dassāmi devadevassa tādino /
buddhaseṭṭhaṃ nimantetvā saṅgham pi ca anuttaraṃ. // ApTha_5,43. // 
in progress 
Uyyojitā mayā c’ ete nimantesuṃ Tathāgataṃ /
kevalaṃ bhikkhusaṅghañ ca puññakkhettaṃ anuttaraṃ. // ApTha_5,43. // 
in progress 
Sataṃ sahassaṃ pallaṅkaṃ sovaṇṇaṃ gonakatthataṃ /
tulikā paṭalikāya khomakappāsikehi ca /
mahārahaṃ paññāpayim āsanaṃ Buddhayuttakaṃ. // ApTha_5,43. // 
in progress 
Padumuttaro lokavidū devadevo narāsabho /
bhikkhusaṅghaparibbūḷho mama dvāraṃ upāgami. // ApTha_5,43. // 
in progress 
Paccuggantvāna sambuddhaṃ lokanāthaṃ yasassinaṃ /
pasannacitto sumano atināmayiṃ sagharaṃ. // ApTha_5,43. // 
in progress 
Bhikkhūnaṃ satasahassaṃ Buddhañ ca lokanāyakaṃ /
pasannacitto sumano paramannena tappayiṃ. // ApTha_5,43. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_5,43. // 
in progress 
‘Yen idaṃ āsanaṃ dinnaṃ sovaṇṇaṃ gonakatthataṃ /
Tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_5,43. // 
in progress 
Catusattatikkhattuṃ so devarajjaṃ karissati /
anubhossati sampattiṃ accharāhi purakkhato. // ApTha_5,43. // 
in progress 
Padesarajjaṃ sahassaṃ vasudhaṃ āvasissati /
ekapaññāsakkhattuñ cakkavattī bhavissati. // ApTha_5,43. // 
in progress 
Sabbāsu bhavayonīsu uccākulī bhavissati /
so ca pacchā pabbajitvā sukkamūlena codito /
Bhaddiyo nāma nāmena hessati satthu sāvako.’ // ApTha_5,43. // 
in progress 
Vivekam anuyutto 'mhi pantasenanivās' ahaṃ /
phalañ c’ avigataṃ sabbaṃ vattakeso 'mhi ajja 'haṃ. // ApTha_5,43. // 
in progress 
Mama sabbaṃ abhiññāya sabbaññū lokanāyako /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_5,43. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,43. // 
in progress 
(097) Itthaṃ sudaṃ āyasmā Bhaddiyo Kaḷigodhāyaputto thero imā gāthāyo abhāsitthā ti. 
in progress 
Bhaddiyassa Kaḷigodhāyaputtatherassa apadānaṃ samattaṃ. 
in progress 
44. Sannidhāpaka. 
in progress 
Araññe kuṭikaṃ katvā vasāmi pabbatantare /
lābhālābhena santuṭṭho yasena ayasena ca. // ApTha_5,44. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
vasīsatasahassehi āgañchi mama santike. // ApTha_5,44. // 
in progress 
Upāgataṃ mahāvīraṃ jalajuttamanāyakaṃ /
tiṇasantharaṃ paññāpetvā adāsiṃ satthuno ahaṃ. // ApTha_5,44. // 
in progress 
Pasannacitto sumano āmaṇḍaṃ pāniyañ ca 'haṃ /
adāsiṃ ujubhūtassa vippasannena cetasā. // ApTha_5,44. // 
in progress 
Satasahass' ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi āmaṇḍass’ idaṃ phalaṃ. // ApTha_5,44. // 
in progress 
Ekatālīsakappamhi eko āsi Arindamo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_5,44. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,44. // 
in progress 
Itthaṃ sudaṃ āyasmā Sannidhāpako thero imā gāthāyo abhāsitthā ti. 
in progress 
Sannidhāpakatherassa apadānaṃ samattaṃ. 
in progress 
45. Pañcahatthiya. 
in progress 
Sumedho nāma sambuddho gacchate antarāpaṇe /
khittacakkhu mitabhāṇī satimā saṃvutindriyo. // ApTha_5,45. // 
in progress 
Pañcauppalahatthāni āveḷattham akāsi me /
tena Buddhaṃ apūjesiṃ pasanno sehi pāṇihi. // ApTha_5,45. // 
in progress 
(098) Āropitā ca te pupphā chādanaṃ assu satthuno /
saṃsāviṃsu mahānāgaṃ sissā ācariyaṃ yathā. // ApTha_5,45. // 
in progress 
Tiṃsakappasahassamhi yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_5,45. // 
in progress 
Ito vīsaṃkappasate ahesuṃ pañca khattiyā /
Hatthiyā nāma nāmena cakkavattī mahabbalā. // ApTha_5,45. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,45. // 
in progress 
Itthaṃ sudaṃ āyasmā Pañcahatthiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Pañcahatthiyatherassa apadānaṃ samattaṃ. 
in progress 
46. Padumacchadaniya. 
in progress 
Nibbute lokanāthamhi Vipassimh’ aggapuggale /
suphullaṃ padumaṃ gayha citam āropayiṃ ahaṃ. // ApTha_5,46. // 
in progress 
Āropite ca citake vehasan nabham uggamiṃ /
ākāsacchadanaṃ katvā citakamhi adhārayiṃ. // ApTha_5,46. // 
in progress 
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāni Buddhapūjāy’ idaṃ phalaṃ. // ApTha_5,46. // 
in progress 
Sattatālīs’ ito kappe Padumissaranāmako /
cāturanto vijitāvī cakkavattī mahabbalo. // ApTha_5,46. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,46. // 
in progress 
Itthaṃ sudaṃ āyasmā Padumacchadaniyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Padumacchadaniyatherassa apadānaṃ samattaṃ. 
in progress 
47. Sayanadāyaka. 
in progress 
Siddhatthassa bhagavato mettacittassa tādino /
sayanaggaṃ mayā dinnaṃ dussabhaṇḍehi atthataṃ. // ApTha_5,47. // 
in progress 
Paṭiggahesi bhagavā kappiyaṃ sayanāsanaṃ /
uṭṭhāya āsanā tamhā vehāsaṃ uggamī jino. // ApTha_5,47. // 
in progress 
(099) Catunavute ito kappe yaṃ sayanam adāsi 'haṃ /
duggatiṃ nābhijānāmi sayanassa idaṃ phalaṃ. // ApTha_5,47. // 
in progress 
Ekapaññās’ ito kappe Varuṇo Devasavhayo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_5,47. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,47. // 
in progress 
Itthaṃ sudaṃ āyasmā Sayanadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Sayanadāyakatherassa apadānaṃ samattaṃ. 
in progress 
48. Caṅkamadāyaka. 
in progress 
*Atthadassissa munino* lokajeṭṭhassa tādino /
iṭṭhakāhi cinitvāna caṅkamaṃ kārayim ahaṃ. // ApTha_5,48. // 
in progress 
Uccato pañcaratanaṃ caṅkamaṃ sādhu māpitaṃ /
āyāmato hatthasataṃ bhāvanīyaṃ manoramaṃ. // ApTha_5,48. // 
in progress 
Paṭiggahesi bhagavā Atthadassī naruttamo /
hatthena puḷinaṃ gayha imā gāthā abhāsathā: // ApTha_5,48. // 
in progress 
‘Imina puḷinadānena caṅkamaṃ sukatena ca /
sattaratanasampannaṃ puḷinaṃ anubhossati. // ApTha_5,48. // 
in progress 
Tīṇi kappāni devesu devarajjaṃ karissati /
anubhossati sampattiṃ accharāhi purakkhato. // ApTha_5,48. // 
in progress 
Manussalokaṃ āgantvā rājā raṭṭhe bhavissati /
tikkhattuñ cakkavattī ca mahiyā so bhavissati.’ // ApTha_5,48. // 
in progress 
Aṭṭhārase kappasate yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi caṅkamassa idaṃ phalaṃ. // ApTha_5,48. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sasanan ti. // ApTha_5,48. // 
in progress 
Itthaṃ sudaṃ āyasmā Caṅkamadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Caṅkamatherassa apadānaṃ samattaṃ. 
in progress 
(100) 49. Subhadda. 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
janataṃ uddharitvāna nibbāyati mahāyaso. // ApTha_5,49. // 
in progress 
Nibbāyante ca sambuddhe dasasahassī pakampatha /
janakāyo mahā āsi devā sannipatuṃ tadā. // ApTha_5,49. // 
in progress 
Candanaṃ pūrayitvāna tagaramallikāhi ca /
haṭṭho haṭṭhena cittena ālepesiṃ naruttamaṃ. // ApTha_5,49. // 
in progress 
Mama saṅkappam aññāya satthā loke anuttaro /
nipannako ca sambuddho imā gāthā abhāsathā: // ApTha_5,49. // 
in progress 
Yo me pacchimake kāle gandhamālena chādayi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_5,49. // 
in progress 
‘Ito cuto ayaṃ poso Tusitakāyaṃ gamissati /
tattha rajjaṃ karitvāna Nimmānaṃ so gamissati. // ApTha_5,49. // 
in progress 
Eten’ eva upāyena datvā malyaṃ varuttamaṃ /
sakakammābhiraddho so sampattiṃ anubhossati. // ApTha_5,49. // 
in progress 
Cuto pi Tusite kāye nibbattissati 'yaṃ naro /
tamhā kāyā cavitvāna manussattaṃ gamissati. // ApTha_5,49. // 
in progress 
Sakyaputto mahānāgo aggo loke sadevake /
bodhayitvā bahū satte nibbāyissati cakkhumā. // ApTha_5,49. // 
in progress 
Pabbajjūpagato santo sukkamūlena codito /
upasaṅkammā sambuddhaṃ pañhaṃ pucchissate tadā. // ApTha_5,49. // 
in progress 
Bhāsayitvāna sambuddho sabbaññū lokanāyako /
pubbaṃ kammaṃ abhiññāya saccāni vivarissati. // ApTha_5,49. // 
in progress 
Āraddho ca ayaṃ pañho tuṭṭho ekaggamānaso /
satthāraṃ abhivādetvā pabbajjaṃ yācayissati. // ApTha_5,49. // 
in progress 
Pasannamānasaṃ disvā sakakammena tositaṃ /
pabbajessati so Buddho aggadhammassa kovido. // ApTha_5,49. // 
in progress 
Vāyamitvāna yaṃ poso sammāsambuddhasāsane, /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_5,49. // 
in progress 
Pañcamaṃ bhāṇavāraṃ. 
in progress 
(101) Pubbakammena saṃyutto ekaggo susamāhito /
Buddhassa oraso putto dhammajo 'mhi sunimmito. // ApTha_5,49. // 
in progress 
Dhammarājaṃ upāgantvā āpucchiṃ pañham uttamaṃ /
kathayanto ca me pañhaṃ dhammasotaṃ upānayi. // ApTha_5,49. // 
in progress 
Tassāhaṃ dhammam aññāya vihāsiṃ sāsane rato /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_5,49. // 
in progress 
Satasahasse ito kappe Jalajuttamanāyako /
nibbāyi anupādāno dīpo va telasaṅkhayā. // ApTha_5,49. // 
in progress 
Sattayojanikaṃ āsi thūpañ ca ratanāmayaṃ /
dhajaṃ tattha apūjesiṃ sabbabhaddaṃ manoramaṃ. // ApTha_5,49. // 
in progress 
Kassapassa ca sambuddhassa Tisso nām’ aggasāvako /
putto me oraso āsi dāyādo jinasāsane. // ApTha_5,49. // 
in progress 
Tassa hīnena manasā vācaṃ bhāsiṃ abhaddakaṃ /
tena kammavipākena pacchime addasaṃ jinaṃ. // ApTha_5,49. // 
in progress 
Upavattane Sālavane pacchime sayane muni /
pabbājesi mahāvīro hito kāruṇiko jino. // ApTha_5,49. // 
in progress 
Ajj’ eva dāni pabbajjā ajj’ eva upasampadā /
ajj’ eva parinibbānaṃ sammukhā dipaduttame. // ApTha_5,49. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh ime /
chaḷabhiññā sacchikatā kataṃ sambuddhassa sāsanan ti. // ApTha_5,49. // 
in progress 
Itthaṃ sudaṃ āyasmā Subhaddo thero imā gāthāyo abhāsitthā ti. 
in progress 
Subhaddatherassa apadānaṃ samattaṃ. 
in progress 
50. Cunda. 
in progress 
Siddhatthassa bhagavato lokajeṭṭhassa tādino /
agghiyaṃ kārayitvāna jātipupphehi chādayiṃ. // ApTha_5,50. // 
in progress 
Niṭṭhapetvāna taṃ puppham buddhassa upanāmayiṃ /
pupphāvasesaṃ paggayha Buddhassa abhiropayiṃ. // ApTha_5,50. // 
in progress 
(102) Kañcanagghiyasaṅkāsaṃ Buddhaṃ lokagganāyakaṃ /
pasannacitto sumano pupphagghiyam upānayiṃ. // ApTha_5,50. // 
in progress 
Vitiṇṇakaṅkho sambuddho tiṇṇoghehi purakkhato /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_5,50. // 
in progress 
Dibbaṃ gandhaṃ pavāyantaṃ yo me pupphagghiyaṃ adā /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_5,50. // 
in progress 
Ito cuto ayaṃ poso devasaṅghapurakkhato /
jātipupphehi parikiṇṇo devalokaṃ gamissati. // ApTha_5,50. // 
in progress 
Ubbiddhaṃ bhavanaṃ tassa sovaṇṇañ ca maṇimayaṃ /
vyamhā pātubhavissanti puññakammapabhāvitā. // ApTha_5,50. // 
in progress 
Catusattatikkhattuṃ so devarajjaṃ karissati /
anubhossati sampattiṃ accharāhi purakkhato. // ApTha_5,50. // 
in progress 
*Pathavyā rajjaṃ tisataṃ vasudhaṃ* āvasissati /
pañcasattatikkhattuñ ca cakkavattī bhavissati. // ApTha_5,50. // 
in progress 
Dujjayo nāma nāmena hessati manujādhipo /
anubhotvāna taṃ puññaṃ sakakammaṃ apassito. // ApTha_5,50. // 
in progress 
Vinipātaṃ āgantvāna manussattaṃ gamissati /
*hiraññassa ca nicitaṃ koṭṭisatān* anappakaṃ. // ApTha_5,50. // 
in progress 
Nibbattissati lokamhi brāhmaṇo so bhavissati /
Vaṅgantassa suto dhīmā Sāriyā oraso piyo. // ApTha_5,50. // 
in progress 
So ca pacchā pabbājitvā Aṅgīrasassa sāsane /
Cūlacundo ti nāmena hessati *satthu sāvako. // ApTha_5,50. // 
in progress 
Sāmaṇero ca* so santo khīṇāsavo bhavissati /
sabbāsave pariññāya nibbayissat’ anāsavo. // ApTha_5,50. // 
in progress 
Upaṭṭhahiṃ mahāvīraṃ aññe ca pesale bahū /
bhātaram me c’ upaṭṭhāsiṃ uttamatthassa pattiyā. // ApTha_5,50. // 
in progress 
Bhā*taraṃ me upaṭṭhitvā dhātū pattamhi* opiya /
sambuddhaṃ upanāmesi lokajeṭṭhaṃ narāsabhaṃ. // ApTha_5,50. // 
in progress 
(103) Ubho hatthehi paggayha Buddho loke sadevake /
sandassayanto taṃ dhātuṃ kittayi aggasāvakaṃ. // ApTha_5,50. // 
in progress 
Cittañ ca suvimu*ttaṃ me saddhā mayhaṃ patiṭṭhitā /
sabbāsa*ve pariññāya viharāmi anāsavo. // ApTha_5,50. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,50. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login