You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ekanavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi raṃsisaññāy’ idaṃ phalaṃ. // ApTha_9,85. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,85. // 
in progress 
Itthaṃ sudaṃ āyasmā Raṃsisaññako thero imā gāthāyo abhāsitthā ti. 
in progress 
Raṃsisaññikattherassa apadānaṃ samattaṃ. 
in progress 
(130) 86. Raṃsisaññaka. 
in progress 
Pabbate Himavantamhi vākacīradharo ahaṃ /
caṅkamañ ca samārūḷho nisīdiṃ pācināmukho. // ApTha_9,86. // 
in progress 
Pabbate sugataṃ disvā Phussaṃ jhānarataṃ tadā /
añjaliṃ paggahetvāna raṃse cittappasādayiṃ. // ApTha_9,86. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login