You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Yass’ atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_2,20. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,20. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,20. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,20. // 
in progress 
Itthaṃ sudaṃ Paṭācārā bhikkhunī i. g. a-ti. 
in progress 
Paṭācārāya bhikkhuniyā apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Ekūposathikā c’ eva Salaḷā ca Timodakā *Ekāsanapadā-Dīpā Nalamālī ca Go*tamī. 
in progress 
Khemā Uppalavaṇṇā ca Paṭācārā ca bhikkhunī gāthāsatāni cattāri navutiṃ sattam eva ca Ekūposathikavaggo dutiyo. 
in progress 
VAGGO III 
in progress 
21. Bhaddā-Kuṇḍalakesā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,21. // 
in progress 
Tadā 'haṃ Haṃsavatiyaṃ jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_3,21. // 
in progress 
(561) Upetvā taṃ mahāvīraṃ as*sosiṃ dhammadesanaṃ /
tato jāta*ppasādāhaṃ upesiṃ saraṇaṃ jinaṃ. // ApThi_3,21. // 
in progress 
Tadā mahākāruṇiko Padumuttaranāyako /
khippābhiññānam aggatte ṭhapesi bhikkhuniṃ subhaṃ. // ApThi_3,21. // 
in progress 
Taṃ sutvā muditā hutvā *dānaṃ datvā mahesino /
nipacca* sirasā *pāde* taṃ ṭhānaṃ abhipatthayiṃ. // ApThi_3,21. // 
in progress 
Anumodi mahāvīro: "bhadde yan te 'bhipatthitaṃ /
samijjhissati taṃ sabbaṃ, sukhinī hohi nibbutā. // ApThi_3,21. // 
in progress 
Satasahasse ito kappe *Okkākakulasambhavo* /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,21. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Bhaddākuṇḍalakesā ti hessati satthu sāvikā". // ApThi_3,21. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,21. // 
in progress 
Tato cutā Yāmam agaṃ tato 'haṃ Tusitaṃ gatā /
tato ca Nimmānaratiṃ Vasavattipuran tato. // ApThi_3,21. // 
in progress 
Yatthayatthūpapajjāmi tassa kammassa vāhasā /
tattha tatth’ eva *rājūnaṃ mahesittaṃ akārayiṃ.* // ApThi_3,21. // 
in progress 
Tato cutā manussesu rājūnaṃ cakkavattīnaṃ /
maṇḍalīnañ ca rājūnaṃ mahesittam akārayiṃ. // ApThi_3,21. // 
in progress 
Sampattiṃ anubhotvāna devesu manujesu ca /
sabbattha sukhitā hutvā 'nekakappesu saṃsariṃ. // ApThi_3,21. // 
in progress 
*Imamhi bhaddake kappe* brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,21. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasīpuruttame. // ApThi_3,21. // 
in progress 
Tassa dhītā catutth’ āsiṃ *Bhikkhadāyī ti vissutā /
dhammaṃ* sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_3,21. // 
in progress 
Anujāni na no tāto agāre 'va tadā mayaṃ /
vīsaṃvassasahassāni vicarimhā atanditā. // ApThi_3,21. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhānaniratā * muditā sattadhītaro. // ApThi_3,21. // 
in progress 
Samaṇī Samaṇaguttā ca9* Bhikkhunī Bhikkhadāyikā /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_3,21. // 
in progress 
(562) Khemā Uppalavaṇṇā ca Paṭācārā c' ahan tathā /
Kisāgotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_3,21. // 
in progress 
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā manusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,21. // 
in progress 
Pacchime ca bhave dāni Giribbajapuruttame /
jātā seṭṭhikule phīte, yadā 'haṃ yobbane ṭhitā // ApThi_3,21. // 
in progress 
Coraṃ vadhatthaṃ niyyantaṃ disvā rattā tahiṃ ahaṃ /
pitā me taṃ sahassena *mocayitvā vadhā tato. // ApThi_3,21. // 
in progress 
Adāsi* tassa maṃ tato viditvāna manaṃ mama /
tassāhaṃ āsi vissatthā atīva dayitā hitā. // ApThi_3,21. // 
in progress 
So me bhūsanalobhena mālapaccāhaṭaṃ diso /
corappapātaṃ netvāna pabbataṃ ceta*yi vadhaṃ. // ApThi_3,21. // 
in progress 
Tadā 'haṃ paṇamitvāna* Sattukaṃ sukatañjalī /
rakkhantī attano pāṇaṃ imaṃ vacanam abraviṃ: // ApThi_3,21. // 
in progress 
Idaṃ suvaṇṇakeyūraṃ muttā veḷuriyā bahū /
saccaṃ harassu bhaddante mañcadāsi ti sāvaya17 // ApThi_3,21. // 
in progress 
*Oropayassu kalyāṇi mā* bahuṃ paridevayi /
na cāhaṃ abhijānāmi ahantvā dhanam ābhataṃ. // ApThi_3,21. // 
in progress 
Yato sarāmi attānaṃ yato patto 'smi viññutaṃ /
na cāhaṃ abhijānāmi aññaṃ piyataraṃ tayā. // ApThi_3,21. // 
in progress 
*Ehi taṃ upagūhissam katvāna taṃ* padakkhiṇaṃ /
na ca dāni puno atthi mama tuyhañ ca saṅgamo. // ApThi_3,21. // 
in progress 
Na hi sabbesu ṭhānesu puriso hoti paṇḍito /
itthī pi paṇḍitā hoti tattha tattha vicakkhaṇā. // ApThi_3,21. // 
in progress 
Na hi *sabbesu ṭhānesu puriso ho*ti paṇḍito /
itthī pi paṇḍitā hoti lahuṃ atthavicintikā. // ApThi_3,21. // 
in progress 
(563) Lahuñ ca vata khippañ ca nikaṭṭhe samacetayiṃ /
migaṃ puṇṇāyaten' eva tadā 'haṃ Sattukaṃ vadhiṃ. // ApThi_3,21. // 
in progress 
Yo ca uppatitaṃ atthaṃ na khippam anubujjhati /
*so haññate mandamati coro 'va* girigabbhare. // ApThi_3,21. // 
in progress 
Yo ca uppattitaṃ atthaṃ khippam eva nibodhati /
muccate sattusambādhā tadā 'haṃ Sattukā yathā // ApThi_3,21. // 
in progress 
Tadā taṃ pātayitvāna giriduggamhi Sattukaṃ /
santikaṃ setavatthānaṃ upetvā pabba*jiṃ ahaṃ. // ApThi_3,21. // 
in progress 
Saṇḍāsena ca kesam me* luñcitvā sabbaso tadā /
pabbājetvā sa-samayaṃ ācikkhiṃsu nirantaraṃ. // ApThi_3,21. // 
in progress 
Tato taṃ uggahetvāna nisīditvāna ekikā /
samayan taṃ vicintemi, suvāṇā mānusaṃ karaṃ // ApThi_3,21. // 
in progress 
Chinnaṃ gay*ha samīpe me pātayitvā a*pakkami /
disvā nimittaṃ alabhiṃ hatthaṃ taṃ puḷavākulaṃ. // ApThi_3,21. // 
in progress 
*Ta*to uṭṭhāya *samviggā* apucchiṃ sahadhammike /
te avocuṃ: ‘vijānanti taṃ atthaṃ Sakyabhikkhavo.’ // ApThi_3,21. // 
in progress 
Sāhaṃ tam atthaṃ pucchissaṃ upetvā Buddhasāvake /
te mam ādāya gañchīsu Buddha*seṭṭha*ssa santikaṃ. // ApThi_3,21. // 
in progress 
So me dhammam adesesi khandhāyatanadhātuyo /
asubhāniccadukkhā ti anattā ti ca nāyako. // ApThi_3,21. // 
in progress 
Tassa dhammaṃ suṇitvā 'haṃ dhammacakkhuṃ visodhayiṃ /
tato viññātasaddhammā pabbajjaṃ upasampadaṃ // ApThi_3,21. // 
in progress 
Āyāciṃ. So tadā āha "ehi Bhadde" ti nāyako /
tadā 'haṃ upasampannā parittaṃ toyam addasaṃ // ApThi_3,21. // 
in progress 
(564) Pādapakkhālanenāhaṃ ñatvā sa-udayaṃvyayaṃ /
‘tathā sabbe pi saṅkhārā2’ iti sañcintayiṃ tadā. // ApThi_3,21. // 
in progress 
Tato cittaṃ vimuttam me anupādāya sabbaso /
khippābhiññānam aggam me tadā paññāpayī jino. // ApThi_3,21. // 
in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_3,21. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh’ āsiṃ sunimmalā. // ApThi_3,21. // 
in progress 
Pariciṇṇo maya satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,21. // 
in progress 
Yassa c’ atthāya pabbajjitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,21. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇam me vimalaṃ suddhaṃ Buddhaseṭṭhassa vāhasā. // ApThi_3,21. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,21. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,21. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,21. // 
in progress 
Itthaṃ sudaṃ Bhaddākuṇḍalakesā bhikkhunī i. g. a-ti. 
in progress 
Kuṇḍalakesāya bhikkhuniyā apadānaṃ samattaṃ. 
in progress 
22. Kisā-Gotamī. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,22. // 
in progress 
Tadā 'haṃ Haṃsavatiyaṃ jātā {aññatare} kule /
upetvā taṃ naravaraṃ saraṇaṃ samupāgamiṃ. // ApThi_3,22. // 
in progress 
Dhammañ ca tassa assosiṃ catusaccūpasaṅhitaṃ /
madhuraṃ paramassādaṃ cittasantisukhāvahaṃ. // ApThi_3,22. // 
in progress 
Kadāci bhikkhuniṃ vīro lūkhacīcaradhārikaṃ /
ṭhapento etadaggamhi vaṇṇayī purisuttamo. // ApThi_3,22. // 
in progress 
(565) Janetvā 'nappakaṃ pītiṃ sutvā bhikkhuniyā guṇaṃ /
kāraṃ katvāna Buddhassa yathā sattiṃ yathā balaṃ. // ApThi_3,22. // 
in progress 
Nipacca munivīraṃ taṃ, taṃ ṭhānaṃ abhipatthayiṃ /
tadā 'numodi sambuddho ṭhānalābhāya nāyako: // ApThi_3,22. // 
in progress 
"Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,22. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Kisāgotamī nāmena hessati satthu sāvikā". // ApThi_3,22. // 
in progress 
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,22. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,22. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,22. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasīpuruttame. // ApThi_3,22. // 
in progress 
Pañcamī tassa dhīt’ āsiṃ Dhammā-nāmena vissutā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_3,22. // 
in progress 
Anujāni na no tāto agāre 'va tadā mayaṃ /
vīsaṃ vassasahassāni vicarimha atanditā. // ApThi_3,22. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhānaniratā muditā satta dhītaro. // ApThi_3,22. // 
in progress 
Samaṇī Samaṇaguttā Bhikkhunī Bhikkhadāyikā /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_3,22. // 
in progress 
Khemā Uppalavaṇṇā ca Paṭācārā ca Kuṇḍalā /
ahaṃ ca Dhammadinnā ca Visākhā hoti sattamī. // ApThi_3,22. // 
in progress 
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,22. // 
in progress 
Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ /
duggate adhane n’ iddhe gatā ca sadhanaṃ kulaṃ. // ApThi_3,22. // 
in progress 
Patiṃ ṭhapetvā sesā me disanti: ‘adhanā' iti /
yadā ca sa-sutā āsiṃ sabbesaṃ dayitā tadā. // ApThi_3,22. // 
in progress 
(566) Yadā so taruṇo bhaddo komalaṅgo sukheṭhito /
sapāṇam iva kanto me tadā’ yaṃ parasaṅgato. // ApThi_3,22. // 
in progress 
Sokaṭṭā dīnavadanā assunettā rudammukhā /
evaṃ kuṇapam ādāya vilapantī gamām’ ahaṃ. // ApThi_3,22. // 
in progress 
Tadā ekena sandiṭṭhā upetvā 'Bhisamuttamaṃ /
avocaṃ dehi bhesajjaṃ puttasañjīvanaṃ ti bho. // ApThi_3,22. // 
in progress 
"Na vijjante matā yasmiṃ gehe siddhatthakan tato /
āharā" ti jino āha vinayopāyakovido. // ApThi_3,22. // 
in progress 
Tadā gamitvā Sāvatthiṃ na labhitvā 'disaṃ gharaṃ, /
Kuto siddhatthakaṃ tasmā? Tato laddhā satiṃ ahaṃ. // ApThi_3,22. // 
in progress 
Kuṇapaṃ chaḍḍayitvāna upesiṃ lokanāyakaṃ /
dūrato 'va mamaṃ disvā avoca madhurassaro: // ApThi_3,22. // 
in progress 
"Yo ca vassasataṃ jīve apassaṃ udayavyayaṃ /
ekāhaṃ jīvitaṃ seyyo passato udayavyayaṃ16 // ApThi_3,22. // 
in progress 
Na gāmadhammo no nigamassa dhammo na cāpi yaṃ ekakulassa dhammo /
sabbassa lokassa sadevakassa eso va dhammo: yad idaṃ aniccatā". // ApThi_3,22. // 
in progress 
Sahā sutvān' imā gāthā dhammacakkhuṃ visodhayiṃ /
tato viññātasaddhammā pabbajiṃ anagāriyaṃ. // ApThi_3,22. // 
in progress 
Tathā pabbajitā santī yuñjantī jinasāsane /
na ciren’ eva kālena arahattaṃ apāpuṇiṃ. // ApThi_3,22. // 
in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmī satthu sāsanakārikā. // ApThi_3,22. // 
in progress 
Pubbenivāsaṃ jānāmi dibbaṃ cakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh’ āsiṃ sunimmalā. // ApThi_3,22. // 
in progress 
Pariciṇṇo mayā satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,22. // 
in progress 
(567) Yassa c’ atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,22. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ me vimalaṃ suddhaṃ Buddhaseṭṭhassa vāhasā. // ApThi_3,22. // 
in progress 
Saṅkārakuṭā āhatvā susānā rathiyāhi ca /
tato saṅghāṭikaṃ katvā lūkhaṃ dhāremi cīvaraṃ. // ApThi_3,22. // 
in progress 
Jino tasmiṃ guṇe tuṭṭho lūkhacīvaradhāraṇe /
ṭhapesi etadaggamhi parisāsu vināyako. // ApThi_3,22. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,22. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,22. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,22. // 
in progress 
Itthaṃ sudaṃ āyasmā Kisāgotamī bhikkhunī i. g. a-ti. 
in progress 
Kisāgotamiyā apadānaṃ samattaṃ. 
in progress 
23. Dhammadinnā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,23. // 
in progress 
Tadā 'haṃ Haṃsavatiyaṃ kule aññatare ahuṃ /
parakammakarī āsiṃ nipakā sīlasaṃvutā. // ApThi_3,23. // 
in progress 
Padumuttarabuddhassa *Su*jāto aggasāvako /
vihārā abhinikkhamma {piṇḍapātāya} gacchati. // ApThi_3,23. // 
in progress 
Ghaṭaṃ gahetvā gacchantī tadā udakahārikā /
taṃ disvā adadaṃ sūpaṃ pasannā sehi pāṇihi. // ApThi_3,23. // 
in progress 
Paṭiggahetvā tatth’ eva nisinno paribhuñji so /
tato netvāna taṃ gehaṃ adāsiṃ tassa bhojanaṃ. // ApThi_3,23. // 
in progress 
Tato me ayyako tuṭṭho akari suṇisaṃ sakaṃ /
sassuyā sahagantvāna sambuddhaṃ abhivādayiṃ. // ApThi_3,23. // 
in progress 
Tadā so dhammakathikaṃ bhikkhuniṃ parikittayaṃ /
ṭhapesi etadaggamhi; taṃ sutvā muditā ahaṃ. // ApThi_3,23. // 
in progress 
(568) Nimantetvāna sugataṃ sasaṅghaṃ lokanāyakaṃ /
mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ. // ApThi_3,23. // 
in progress 
Tato maṃ sugato āha ghananinnādasussaro: /
"mamupaṭṭhānanirate sasaṅghaparivesike3 // ApThi_3,23. // 
in progress 
Saddhammasavane yutte guṇāgacchitamānase /
bhadde bhavassu muditā, lacchase panidhīphalaṃ. // ApThi_3,23. // 
in progress 
Satasahasse ito kappe Okkākulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,23. // 
in progress 
Tassa *dha*mmesu dāyādā orasā dhammanimmitā /
Dhammadinnā ti nāmena hessati satthu sāvikā". // ApThi_3,23. // 
in progress 
Taṃ sutvā muditā hutvā yāvajīvaṃ mahāmuniṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,23. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,23. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,23. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasi-puruttame. // ApThi_3,23. // 
in progress 
Chaṭṭhā tass’ ās' ahaṃ dhītā Sudhammā iti vissutā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_3,23. // 
in progress 
Anujāni na no tāto agāre va tadā mayaṃ /
vīsaṃ vassasahassāni vicarimhā atanditā. // ApThi_3,23. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhānaniratā muditā satta dhītaro. // ApThi_3,23. // 
in progress 
Samaṇī Samanaguttā ca Bhikkhunī Bhikkhadāyikā /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_3,23. // 
in progress 
Khemā Uppalavaṇṇā ca Paṭācārā ca Kuṇḍalā /
Gotamī ca ahaṃ c’ eva Visākhā hoti sattamī. // ApThi_3,23. // 
in progress 
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ // ApThi_3,23. // 
in progress 
(569) Pacchime ca bhave dāni Giribbajapuruttame /
jātā seṭṭhikule phīte sabbakāmasamiddhine. // ApThi_3,23. // 
in progress 
Yadā rūpaguṇ’ ūpetā paṭhame yobbane ṭhitā /
tadā parakulaṃ gantvā vasiṃ sukhasamappitā. // ApThi_3,23. // 
in progress 
Upetvā lokasaraṇaṃ suṇitvā dhammadesanaṃ /
anāgāmiphalaṃ patto sāmiko me subuddhimā. // ApThi_3,23. // 
in progress 
Tadā 'haṃ anujānetvā pabbajiṃ anagāriyaṃ /
naciren’ eva kālena arahattaṃ apāpuṇiṃ. // ApThi_3,23. // 
in progress 
Tadā upāsako so maṃ upagantvā apucchatha /
gambhīre nipuṇe pañhe; *te*sabbe vyākariṃ ahaṃ. // ApThi_3,23. // 
in progress 
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
bhikkhuniṃ dhammakathikaṃ; n’ āññaṃ passāmi edisaṃ // ApThi_3,23. // 
in progress 
Dhammadinnā yathā dhīrā, evaṃ dhāretha bhikkhavo. /
evāhaṃ paṇḍitā homi nāyaken’ ānukampitā. // ApThi_3,23. // 
in progress 
Pariciṇṇo mayā satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,23. // 
in progress 
Yassa c’ atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,23. // 
in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_3,23. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh’ āsiṃ sunimmalā. // ApThi_3,23. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,23. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,23. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,23. // 
in progress 
Itthaṃ sudaṃ Dhammadinnā bhikkhunī i. g. a-ti. 
in progress 
Dhammadinnāya theriyā apadānaṃ samattaṃ. 
in progress 
24. Sakulā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,24. // 
in progress 
Hitāya sabbasattānaṃ sukhāya vadataṃ varo /
atthāya purisājañño paṭipanno sadevake. // ApThi_3,24. // 
in progress 
(570) Yasaggappatto sirimā kittivaṇṇagato jino /
jino sabbassa lokassa disā sabbā suvissuto. // ApThi_3,24. // 
in progress 
Uttiṇṇavicikiccho so vītivattakathaṃkatho /
sampuṇṇamanasaṅkappo patto sambodhim uttamaṃ. // ApThi_3,24. // 
in progress 
Anuppannassa maggassa uppādetā naruttamo /
anakkhātañ ca akkhāsi asañjātam ca sañjanī. // ApThi_3,24. // 
in progress 
Maggaññū ca maggavidū maggakkhāyī narāsabho /
maggassa kusalo satthā sārathīnaṃ varuttamo. // ApThi_3,24. // 
in progress 
Mahākāruṇiko satthā dhammaṃ deseti nāyako /
nimugge mohapaṅkamhi samuddharati pāṇino. // ApThi_3,24. // 
in progress 
Tadā 'haṃ Haṃsavatiyaṃ jātā khattiyanandanā /
surūpā sadhanā-ṭhāsiṃ dayitā 'va sirīmatī. // ApThi_3,24. // 
in progress 
Ānandassa mahārañño dhītā paramasobhanā /
vemātā bhaginī cāpi Padumuttaranāmino. // ApThi_3,24. // 
in progress 
Rājakaññāhi sahitā sabbābharaṇabhūsitā /
upagamma mahāvīraṃ assosiṃ dhammadesanaṃ. // ApThi_3,24. // 
in progress 
Tadā hi so lokaguru bhikkhuniṃ dibbacakkhukiṃ /
kittayī parisāmajjhe agge ṭhāne ṭhapesi taṃ. // ApThi_3,24. // 
in progress 
Suṇitvā taṃ ahaṃ haṭṭhā dānaṃ datvāna satthuno /
pūjetvāna ca sambuddhaṃ dibbaṃ cakkhuṃ apatthayiṃ. // ApThi_3,24. // 
in progress 
Tato avoca maṃ satthā: ‘Nande lacchasi patthitaṃ /
padīpadhammadānānaṃ phalam etaṃ su-n-icchitaṃ.' // ApThi_3,24. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,24. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Sakulā nāma nāmena hessati satthu sāvikā. // ApThi_3,24. // 
in progress 
(571) Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_3,24. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,24. // 
in progress 
Paribbājikinī āsiṃ tadā 'haṃ ekacārinī /
bhikkhāya vicaritvāna alabhiṃ telamattakaṃ. // ApThi_3,24. // 
in progress 
Tena dīpaṃ pajāletvā upaṭṭhiṃ sabbasaṃvariṃ /
cetiyaṃ dipadaggassa vippasannena cetasā. // ApThi_3,24. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,24. // 
in progress 
Yatthayatthūpapajjāmi tassa kammassa vāhasā /
sañcaranti mahādīpā yattha tattha gatāya me. // ApThi_3,24. // 
in progress 
Tirokuḍḍhaṃ tiroselaṃ samatiggayha pabbataṃ /
passām’ ahaṃ yad icchāmi dīpadānass’ idaṃ phalaṃ. // ApThi_3,24. // 
in progress 
Visuddhanayanā homi yasasā ca jalām’ ahaṃ /
saddhā paññā satī c’ eva dīpadānass’ idaṃ phalaṃ. // ApThi_3,24. // 
in progress 
Pacchime ca bhave dāni jātā vippakule ahaṃ /
pahūtadhanadhaññamhi mudite rājapūjite. // ApThi_3,24. // 
in progress 
Ahaṃ sabbaṅgasampannā sabbābharaṇabhūsitā /
purappavese sugataṃ vātapāne ṭhitā ahaṃ // ApThi_3,24. // 
in progress 
Disvā jalantaṃ yasasā devamānusasakkataṃ /
anuvyañjanasampannaṃ lakkhaṇehi vibhūsitaṃ. // ApThi_3,24. // 
in progress 
Udaggacittā sumanā pabbajjaṃ samarocayiṃ /
naciren’ eva kālena arahattaṃ apāpuṇiṃ. // ApThi_3,24. // 
in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_3,24. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh’ āsiṃ sunimmalā. // ApThi_3,24. // 
in progress 
Pariciṇṇo mayā satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,24. // 
in progress 
(572) Yassa c’ atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,24. // 
in progress 
Tato mahākāruṇiko etadagge ṭhapesi maṃ /
"dibbacakkhukinaṃ aggā Sakulā3" ti naruttamo. // ApThi_3,24. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,24. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,24. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,24. // 
in progress 
Itthaṃ sudaṃ Sakulā bhikkhunī i. g. a-ti. 
in progress 
Sakulā theriyā apadānaṃ samattaṃ. 
in progress 
25. Nandā (Janapadakalyāṇī). 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,25. // 
in progress 
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo Buddho tāresi janataṃ bahuṃ. // ApThi_3,25. // 
in progress 
Anukampako kāruṇiko hitesī sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhapi. // ApThi_3,25. // 
in progress 
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca /
vicittaṃ arahantehi vasībhūtehi tādihi. // ApThi_3,25. // 
in progress 
Ratanān’ aṭṭhapaññāsaṃ uggato so mahāmuṇi /
kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo. // ApThi_3,25. // 
in progress 
Vassasahasahassāni āyu tiṭṭhati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. // ApThi_3,25. // 
in progress 
Tadā’ haṃ Haṃsavatiyaṃ jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_3,25. // 
in progress 
Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ /
amataṃ paramassādaṃ paramatthanivedakaṃ. // ApThi_3,25. // 
in progress 
Tadā nimantayitvāna sasaṅghaṃ tibhavantagaṃ /
datvā tassa mahādānaṃ pasannā sehi pāṇihi. // ApThi_3,25. // 
in progress 
(573) Jhāyinīnaṃ bhikkhunīnaṃ aggaṭṭhānaṃ apatthayiṃ /
nipacca sirasā vīraṃ sasaṅghaṃ lokanāyakaṃ. // ApThi_3,25. // 
in progress 
Tadā adantadamako tilokasaraṇo pabhū /
vyākāsi narasaddūlo: "lacchas’ etaṃ supatthitaṃ. // ApThi_3,25. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,25. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Nandā ti nāma nāmena hessati satthu sāvikā". // ApThi_3,25. // 
in progress 
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,25. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,25. // 
in progress 
Tato cutā Yāmam agaṃ tato 'haṃ Tusitaṃ agaṃ /
tato ca Nimmānaratiṃ Vasavattipuran tato. // ApThi_3,25. // 
in progress 
Yattha yatthopapajjāmi tassa kammassa vāhasā /
tattha tatth’ eva rājūnaṃ mahesittam akārayiṃ. // ApThi_3,25. // 
in progress 
Tato cutā manussatte rājūnaṃ cakkavattinaṃ /
maṇḍalīnaṃ 'va rājūnaṃ mahesittam akārayiṃ. // ApThi_3,25. // 
in progress 
Sampattiṃ anubhotvāna devesu manujesu ca /
sabbattha sukhitā hutvā 'nekakappesu saṃsariṃ. // ApThi_3,25. // 
in progress 
Pacchime bhavasampatte suramme Kapilavhaye /
rañño Suddhodanassā 'haṃ dhītā āsiṃ aninditā. // ApThi_3,25. // 
in progress 
Siriyā rūpiniṃ disvā nanditaṃ āsi taṃ kulaṃ /
tena Nandā ti me nāmaṃ sundaraṃ pavaraṃ aduṃ. // ApThi_3,25. // 
in progress 
Yuvatīnañ ca sabbāsaṃ kalyāṇī ti ca vissutā /
tasmim pi nagare ramme ṭhapetvā taṃ Yasodharaṃ // ApThi_3,25. // 
in progress 
Jeṭṭho bhātā tilokaggo, majjhimo arahā tathā /
ekākinī gahaṭṭhā 'haṃ mātuyā paricoditā: // ApThi_3,25. // 
in progress 
(574) "Sākiyamhi kule jātā putte Buddhānujā tuvaṃ /
Nandena pi vinā bhūtā agāre kiṃ na acchasi5? // ApThi_3,25. // 
in progress 
Jarāvasānaṃ yobbaññaṃ rūpaṃ asucisammataṃ /
rogantam api c’ ārogyaṃ jīvitaṃ maraṇantikaṃ. // ApThi_3,25. // 
in progress 
Idam pi te subhaṃ rūpaṃ passa kantaṃ manoharaṃ /
'maṃ bhūsanaṃ alaṅkāraṃ sirisaṅkhatasannibhaṃ11 // ApThi_3,25. // 
in progress 
Pūjitaṃ lokasāraṃ va nayanānaṃ rasāyanaṃ /
puññānaṃ kittijananaṃ Okkākakulanandanaṃ. // ApThi_3,25. // 
in progress 
Naciren’ eva kālena jarā samadhihessati /
vihāya gehaṃ tāruññe vara dhammam anindite.17" // ApThi_3,25. // 
in progress 
Sutvāham mātu vacanaṃ pabbajiṃ anagāriyaṃ /
dehena na tu cittena rūpayobbanalāḷitā. // ApThi_3,25. // 
in progress 
Mahatā ca payattena jhān’ ajjhena saraṃ mama /
kātuñ ca vadate mātā na cāhaṃ tatra ussukā. // ApThi_3,25. // 
in progress 
Tato mahākāruṇiko disvā maṃ kāmalālasaṃ /
nibbindanatthaṃ rūpasmiṃ mama cakkhupathe jino // ApThi_3,25. // 
in progress 
Sakena ānubhāvena itthiṃ māpesi sobhiniṃ /
dassanīyaṃ suruciraṃ mamato pi surūpiniṃ. // ApThi_3,25. // 
in progress 
Tam ahaṃ vimhitā disvā avinicchitadehiniṃ /
cintayiṃ saphalaṃ me ti nettalābhañ ca mānusaṃ // ApThi_3,25. // 
in progress 
Tam āham "ehi subhage yen’ attho taṃ vadehi me /
kulan te nāmagottañ ca vada me yadi te piyaṃ". // ApThi_3,25. // 
in progress 
(575) Na pañhakālo subhage ucchaṅge maṃ nivesaya /
nisīdantī mam’ aṅgāni passajissaṃ muhuttakaṃ. // ApThi_3,25. // 
in progress 
Tato sīsaṃ mam’ aṅke sā katvā sayi sulocanā /
tassā nalāṭe patitā luddā paramadāruṇā. // ApThi_3,25. // 
in progress 
Saha tassā nipātena piḷakā udapajjatha /
pagghariṃsu pabhinnā ca kuṇapā pubbalohitā. // ApThi_3,25. // 
in progress 
Sambhinnaṃ vadanaṃ cāpi kuṇapaṃ pūtigandhikaṃ /
uddhumātaṃ vinīlañ ca sabbañ cāpi sarīrakaṃ. // ApThi_3,25. // 
in progress 
Sā pavedhitasabbaṅgī nissayanti muhuṃ muhuṃ /
vedayantī sakaṃ dukkhaṃ karuṇaṃ paridevayi1: // ApThi_3,25. // 
in progress 
*Dukkhena dukkhitā homi phusayanti ca vedanā* /
mahādukkhe nimugg’ amhi saraṇaṃ hohi me sakhī. // ApThi_3,25. // 
in progress 
Kuhiṃ vadanasobhan te? kuhiṃ te tuṅganāsikā? /
tambabimbavaroṭṭhan te vadanaṃ te kuhiṃ gataṃ? // ApThi_3,25. // 
in progress 
Kuhiṃ sasiṃ nibhaṃ vattaṃ? kambugīvā kuhiṃ gatā? /
dolālocā ca te kaṇṇā vevaṇṇaṃ samupāgatā. // ApThi_3,25. // 
in progress 
Makula-khārak'-ākārā kalasā va payodharā /
pabhinnā pūtikuṇapā duṭṭhagandhitvam āgatā. // ApThi_3,25. // 
in progress 
Vedimajjhā puthussoṇi sūṇā 'va nītakibbisā /
jātā abhejjabharitā. Aho rūpam asassataṃ. // ApThi_3,25. // 
in progress 
Sabbaṃ sarīrasañjātaṃ pūtigandhaṃ bhayānakaṃ /
susānam iva jegucchaṃ ramante yattha bālisā. // ApThi_3,25. // 
in progress 
(576) Tadā mahākāruṇiko bhātā me lokanāyako /
disvā saṃviggacittaṃ maṃ imā gāthā abhāsatha: // ApThi_3,25. // 
in progress 
Āturaṃ kuṇapaṃ pūtiṃ passa Nande samussayaṃ /
asubhāya cittaṃ bhāvehi ekaggam susamāhitaṃ. // ApThi_3,25. // 
in progress 
Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ /
duggandhaṃ pūtikaṃ vāti bālānaṃ abhinanditaṃ. // ApThi_3,25. // 
in progress 
Evam etaṃ avekkhantī rattindivam atanditā /
tato sakāya paññāya abhinibbijja dakkhasi. // ApThi_3,25. // 
in progress 
Tato 'ham āsiṃ saṃviggā sutvā gāthā subhāsitā /
tatra ṭhitā 'va 'haṃ santī arahattaṃ apāpuṇiṃ. // ApThi_3,25. // 
in progress 
Yattha yattha nisinnā 'haṃ tadā jhānaparāyanā /
jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ. // ApThi_3,25. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,25. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,25. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,25. // 
in progress 
Itthaṃ sudaṃ Nandā bhikkhunī Janapadakalyāṇī i. g. a-ti. 
in progress 
Nandāya theriyā apadānaṃ samattaṃ. 
in progress 
26. Sonā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,26. // 
in progress 
Tadā 'haṃ seṭṭhikule jātā sukhitā sajjitā piyā /
upetvā taṃ munivaraṃ assosiṃ madhuraṃ vacaṃ. // ApThi_3,26. // 
in progress 
Āraddhaviriyān’ aggaṃ vaṇṇentaṃ bhikkhuniṃ jinaṃ /
taṃ sutvā muditā hutvā kāraṃ katvāna satthuno. // ApThi_3,26. // 
in progress 
Abhivādiya sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā /
anumodi mahāvīro: "sijjhataṃ panidhī tava. // ApThi_3,26. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,26. // 
in progress 
(577) Tassa dhammesu dāyādā orasā dhammanimmitā /
Sonā ti nāma nāmena hessati satthu sāvikā". // ApThi_3,26. // 
in progress 
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,26. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ // ApThi_3,26. // 
in progress 
Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ /
Sāvatthiyaṃ puravare iddhe phīte mahaddhane. // ApThi_3,26. // 
in progress 
Yadā ca yobbanaṃ pattā gantvā patikulaṃ ahaṃ /
dasa puttāni ajaniṃ surūpāni visesato. // ApThi_3,26. // 
in progress 
Sukheṭhitā ca te sabbe jananettamanoharā /
amittānam pi rucitā mamaṃ pāgeva te piyā. // ApThi_3,26. // 
in progress 
Tato mayhaṃ akāmāya dasaputtapurakkhato /
pabbajittha sa me bhattā devadevassa sāsane. // ApThi_3,26. // 
in progress 
Tad ekikā vicintesiṃ: jīvitenālam atthu me /
jīnāya patiputtehi vuḍḍhāya ca varākiyā. // ApThi_3,26. // 
in progress 
Aham pi tattha gañchissaṃ pasuto yattha me pati. /
Evāhaṃ cintayitvāna pabbajiṃ anagāriyaṃ. // ApThi_3,26. // 
in progress 
Tato ca maṃ bhikkhuniyo ekaṃ bhikkhunupassaye /
vihāya gañchu ovādaṃ "tāpehi udakaṃ" iti. // ApThi_3,26. // 
in progress 
Tadā udakam āhatvā okiritvāna kumbhiyā /
culle ṭhapetvā āsīnā tato cittaṃ samādahiṃ. // ApThi_3,26. // 
in progress 
Khandhe aniccato disvā dukkhato ca anattato /
khepetva āsave sabbe arahattaṃ apāpuṇiṃ. // ApThi_3,26. // 
in progress 
Tadā 'gantvā bhikkhuniyo uṇhodakam apucchisu /
tejodhātuṃ adhiṭṭhāya khippaṃ santāpayiṃ jalaṃ. // ApThi_3,26. // 
in progress 
(578) Vimhitā tā jinavaraṃ etam atthaṃ va sāvayuṃ, /
taṃ sutvā mudito nātho imā gāthā abhāsatha: // ApThi_3,26. // 
in progress 
"Yo ca vassasataṃ jīve kusīto hīnavīriyo /
ekāhaṃ jīvitaṃ seyyo viriyaṃ ārabhato daḷhaṃ". // ApThi_3,26. // 
in progress 
Ārādhito mahāvīro mayā suppaṭipattiyā /
āraddhaviriyān’ aggaṃ mam āha sa mahāmuni. // ApThi_3,26. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,26. // 
in progress 
Sāgaṭaṃ . . . pe . . . pe . . . pe . . . // ApThi_3,26. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,26. // 
in progress 
Itthaṃ sudaṃ Sonā-bhikkhunī i. g. a-ti. 
in progress 
Sonā-theriyā apadānaṃ samattaṃ. 
in progress 
27. Bhaddā-Kāpilānī. 
in progress 
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,27. // 
in progress 
Tadāhu Haṃsavatiyaṃ Videho nāma nāmako /
seṭṭhi pahūtaratano; tassa jāyā ahos’ ahaṃ. // ApThi_3,27. // 
in progress 
Kadāci so narādiccaṃ upecca saparijjano /
dhammam assosi Buddhassa sabbadukkhakkhayāvahaṃ. // ApThi_3,27. // 
in progress 
Sāvakaṃ dhutavādānaṃ aggaṃ kittesi nāyako /
sutvā sattāhikaṃ dānaṃ datvā Buddhassa tadino. // ApThi_3,27. // 
in progress 
Nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayi /
sa hāsayanto parisaṃ tad’ āha narapuṅgavo // ApThi_3,27. // 
in progress 
Seṭṭhino anukampāya imā gāthā abhāsatha: /
"lacchase patthitaṃ ṭhānaṃ, nibbuto hohi puttaka. // ApThi_3,27. // 
in progress 
(579) Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,27. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Kassapo nāma nāmena hessati satthu sāvako". // ApThi_3,27. // 
in progress 
Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ /
mettacitto paricari paccayehi vināyakaṃ. // ApThi_3,27. // 
in progress 
Sāsanaṃ jotayitvā so madditvāna kutitthiye /
veneyye vinayitvā so ca nibbuto so sasāvako. // ApThi_3,27. // 
in progress 
Nibbute tamhi lokagge pūjanatthāya satthuno /
ñātimitte samānetvā saha tehi akārayiṃ4 // ApThi_3,27. // 
in progress 
Sattayojanikaṃ thūpaṃ ubbiddhaṃ ratanāmayaṃ /
jalantaṃ sataraṃsī va sālarājaṃ va phullitaṃ. // ApThi_3,27. // 
in progress 
Sattasatasahassāni pātiyo tattha kārayiṃ /
nalaggi viya jotante rataneh’ eva sattahi. // ApThi_3,27. // 
in progress 
Gandhatelena pūretvā dīpā 'nujjalayiṃ tahiṃ /
pūjatthāya mahesissa sabbabhūtānukampino. // ApThi_3,27. // 
in progress 
Sattasatasahassāni puṇṇakumbhān’ akārayiṃ /
rataneh’ eva puṇṇāni pūjatthāya mahesino. // ApThi_3,27. // 
in progress 
Majjhe aṭṭh’ aṭṭha kumbhīnaṃ ussitā kañcanagghiyā /
atirocanti vaṇṇena sārade va divākaro. // ApThi_3,27. // 
in progress 
Catudvāresu sobhanti toraṇā ratanāmayā /
ussitā phalakā rammā sobhanti ratanāmayā. // ApThi_3,27. // 
in progress 
Virocanti parikkhittā avataṃsā sunimmitā /
ussitāni patākāni ratanāni virocare. // ApThi_3,27. // 
in progress 
Surattaṃ sukataṃ cittaṃ cetiyaṃ ratanāmayaṃ /
atirocati vaṇṇena sasañjhā va divākaro. // ApThi_3,27. // 
in progress 
(580) Thūpassa medhiyo tisso haritālena pūrayiṃ /
ekaṃ manosilāy’ ekaṃ añjanena ca ekikaṃ. // ApThi_3,27. // 
in progress 
Pūjaṃ etādisaṃ rammaṃ kāretvā varadhārino /
adāsi dānaṃ saṅghassa yāvajīvaṃ yathābalaṃ. // ApThi_3,27. // 
in progress 
Sahā 'haṃ seṭṭhinā tena tāni puññāni sabbaso /
yāvajīvaṃ karitvāna sahā 'va sugatiṃ ahaṃ. // ApThi_3,27. // 
in progress 
Sampattiyo 'nubhotvāna devatte atha mānuse /
chāyā viya sarīrena saha ten’ eva saṃsariṃ. // ApThi_3,27. // 
in progress 
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji cārunayano sabbadhammavipassako. // ApThi_3,27. // 
in progress 
Tadā hi Bandhumatiyā brāhmaṇo sādhusammato /
aḍḍho santo gamenāsi dhanena ca suduggato. // ApThi_3,27. // 
in progress 
Tadā hi tassāhaṃ āsiṃ brāhmaṇī samacetasā /
kadāci so dijavaro saṅgamesi mahāmuniṃ // ApThi_3,27. // 
in progress 
Nisinnaṃ janakāyamhi desentaṃ amataṃ padaṃ /
sutvā dhammaṃ pamudito adāsi sakasāṭakaṃ. // ApThi_3,27. // 
in progress 
Gharaṃ ekena vatthena gantvān’ etaṃ mam abravi /
anumoda mahāpuññaṃ dinnaṃ Buddhassa sāṭakaṃ. // ApThi_3,27. // 
in progress 
Tadā 'haṃ añjaliṃ katvā anumodiṃ supīṇitā /
sudinno sāṭako sāmi Buddhaseṭṭhassa tādino. // ApThi_3,27. // 
in progress 
Sukhito sajjito hutvā saṃsaranto bhavābhave /
Bārāṇasipure ramme rājā āsi mahīpati. // ApThi_3,27. // 
in progress 
(581) Tadā tassa mahesī 'haṃ itthīgumbassa uttamā /
tassātidayitā āsiṃ pubbasnehena uttariṃ. // ApThi_3,27. // 
in progress 
Piṇḍāya vicarante so aṭṭha paccekanāyake /
disvā pamudito hutvā datvā piṇḍaṃ mahārahaṃ. // ApThi_3,27. // 
in progress 
Puno nimantayitvāna katvāna ratanamaṇḍapaṃ /
kammārebhi kataṃ pattaṃ sovaṇṇaṃ vata taṭṭakaṃ. // ApThi_3,27. // 
in progress 
Samānetvāna te sabbe tesaṃ dānaṃ adāsi so /
sovaṇṇāsane paviṭṭhānaṃ pasanno sehi pāṇihi. // ApThi_3,27. // 
in progress 
Tam pi dānaṃ sah’ ādāsiṃ Kāsirājen’ ahaṃ tadā /
puno pi Bārāṇasiyaṃ ajāyiṃ17 *dvāragāmake.* // ApThi_3,27. // 
in progress 
Kuṭumbikakule phīte sukhito so sabhātuko /
jeṭṭhassa bhātuno jāyā ahosiṃ supaṭibbatā. // ApThi_3,27. // 
in progress 
Paccekabuddhaṃ disvāna mama bhātu21-kanīyaso /
bhāgaṃ taṃ tassa datvā 'haṃ āgate tamhi pāvadiṃ. // ApThi_3,27. // 
in progress 
Nābhinandittha so dānaṃ tato tassa adās’ ahaṃ /
Buddhān ānīya taṃ annaṃ puno tass’ eva so adā. // ApThi_3,27. // 
in progress 
Tadannaṃ chaḍḍhayitvāna ruṭṭhā Buddhass’ ahaṃ tadā /
pattaṃ kalalapuṇṇan taṃ adāsiṃ tassa tādino. // ApThi_3,27. // 
in progress 
Dāne ca gahaṇe c’ eva apace paduse pi ca /
samacittasukhaṃ disvā mahāsaṅghaṃ cajiṃ bhusaṃ. // ApThi_3,27. // 
in progress 
(582) Puno pattaṃ gahetvāna sodhayitvā sugandhinā /
pasannacittā pūretvā saghataṃ sakkaraṃ adaṃ. // ApThi_3,27. // 
in progress 
Yattha yatthū papajjāmi surppā homi dānato /
Buddhassa apakārena duggandhā vadanena ca. // ApThi_3,27. // 
in progress 
Puno Kassapavīrassa niṭṭhāyantamhi cetiye /
sovaṇṇaṃ iṭṭhakaṃ varaṃ adāsiṃ muditā ahaṃ. // ApThi_3,27. // 
in progress 
Cātujjātena gandhena nicayitvā tam iṭṭhakaṃ /
muttā duggandhadosamhā sabbaṅgasamupāgatā. // ApThi_3,27. // 
in progress 
Satta pātisahassāni rataneh’ eva sattahi /
kāretvā ghatapūrāni vaṭṭinī ca sahassayo // ApThi_3,27. // 
in progress 
Pakkhipitvā padīpetvā ṭhāpayiṃ satta pantiyo /
pūjatthaṃ lokanāthassa vippasannena cetasā. // ApThi_3,27. // 
in progress 
Tadāpi tasmiṃ puññasmiṃ bhāginī 'haṃ visesato /
puno Kāsīsu sañjāto Sumitto isi vissuto. // ApThi_3,27. // 
in progress 
Tassāhaṃ bhariyā āsiṃ sukhitā sajjitā piyā /
tadā pi paccekamune adāsi ghanaveṭhanaṃ. // ApThi_3,27. // 
in progress 
Tassāpi bhāginī āsiṃ moditvā dānam uttamaṃ /
puno pi Kāsiraṭṭhamhi jātā Koliyajātiyā. // ApThi_3,27. // 
in progress 
Tadā Koliyaputtānaṃ satehi saha pañcahi /
pañca paccekabuddhānaṃ satāni samupaṭṭhahiṃ. // ApThi_3,27. // 
in progress 
Temāsaṃ vāsayitvāna adaṃsu ca ticīvare /
jāyā tassa tadā āsiṃ puññakammapathānugā. // ApThi_3,27. // 
in progress 
Tato cuto ahū rājā Nando nāma mahāyaso /
tassāpi mahesī āsiṃ sabbakāmasamiddhinī. // ApThi_3,27. // 
in progress 
(583) Tato cuto bhavitvāna Brahmadatto mahīpati /
Padumavatīputtānaṃ paccekamuninaṃ tadā // ApThi_3,27. // 
in progress 
Satāni pañc’ anūnāni yāvajīvam upaṭṭhahiṃ /
rājuyyāne nivāsetvā nibbutāni ca pūjayiṃ. // ApThi_3,27. // 
in progress 
Cetiyāni ca kāretvā pabbajitvā ubho mayaṃ /
bhāvetvā appamaññāyo brahmalokaṃ agamhase. // ApThi_3,27. // 
in progress 
Tato cuto Mahātitthe sujāto Pipphalāyano /
Mātā Sumanadevī ca Kosigotto dijo pitā. // ApThi_3,27. // 
in progress 
Ahaṃ Madde janapade Sāgalāyaṃ puruttame /
Kapilassa dijass’ āsiṃ dhītā mātā Sucīmatī. // ApThi_3,27. // 
in progress 
Ghanakañcanabimbena nimminitvāna maṃ pitā /
adā Kassapavīrassa kāmāsā vajjitassa me. // ApThi_3,27. // 
in progress 
Kadāci so kāruṇiko gantvā kammantapekkhako /
kākādikehi khajjante pāṇe disvāna saṃviji. // ApThi_3,27. // 
in progress 
Ghare vāhaṃ tile jāte disvān’ ātapatāpite /
kimikākehi khajjante saṃvegam alabhiṃ tadā. // ApThi_3,27. // 
in progress 
Tadā so pabbajī dhīro ahaṃ taṃ anupabbajiṃ /
pañca vassāni nivasiṃ paribbājapathe ahaṃ. // ApThi_3,27. // 
in progress 
Yadā pabbajitā āsi Gotamī jinaposikā /
tadā 'haṃ samupāgantvā Buddhena anusāsitā. // ApThi_3,27. // 
in progress 
Naciren’ eva kālena arahattaṃ apāpuṇiṃ /
aho kalyāṇamittataṃ Kassapassa sirīmato! // ApThi_3,27. // 
in progress 
Putto Buddhassa dāyādo Kassapo susamāhito /
pubbenivāsaṃ yo vedi saggāpāyañ ca passati. // ApThi_3,27. // 
in progress 
(584) Atho jātikkhayaṃ patto abhiññāvosito muni /
etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo. // ApThi_3,27. // 
in progress 
Tath’ eva Bhaddā-Kapilāni tevijjā maccuhāyinī /
dhārentī antimaṃ dehaṃ jetvā Māraṃ savāhanaṃ. // ApThi_3,27. // 
in progress 
Disvā ādīnavaṃ loke ubho pabbajitā mayaṃ /
amha khīṇāsabā dantā sītibhūt’ amha nibbutā. // ApThi_3,27. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,27. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,27. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,27. // 
in progress 
Itthaṃ sudaṃ Bhaddā-Kāpilānī bhikkhunī i. g. a-ti. 
in progress 
Bhaddākapilāniyā apadānaṃ samattaṃ. 
in progress 
28. Yasodharā. 
in progress 
Purakkhatā bhikkhunīhi satehi saha pañcahi /
mahiddhikā mahāpaññā sambuddhaṃ upasaṅkamiṃ. // ApThi_3,28. // 
in progress 
Sambuddhaṃ abhivādetvā satthuno cakkalakkhaṇe /
nisinnā ekamantamhi imaṃ vacanam abraviṃ: // ApThi_3,28. // 
in progress 
Aṭṭhasattati vassā 'haṃ pacchimo vattati vayo /
pabbhāram pi anuppattā ārocemi mahāmuni9 // ApThi_3,28. // 
in progress 
Paripakko vayo mayhaṃ parittam atha jīvitaṃ /
pahāya vo gamissāmi katam me saraṇam attano. // ApThi_3,28. // 
in progress 
Vayo ca pacchime kāle maraṇaṃ uparundhati /
ajjarattiṃ mahāvīra pāpuṇissāmi nibbutiṃ. // ApThi_3,28. // 
in progress 
N’ atthi jāti jarā vyādhi maraṇañ ca mahāmune /
ajarāmaraṇaṃ puraṃ gamissāmi asaṅkhataṃ. // ApThi_3,28. // 
in progress 
Yāvatā parisā nāma samupayāti satthuno /
aparā*dhaṃ* pajānanti khamantaṃ sammukhā muṇe // ApThi_3,28. // 
in progress 
(585) Saṃsarantañ ca saṃsāre *khalitañ* ce tavaṃ mayi /
āroce va mahāvīra aparādhaṃ khamassu me. // ApThi_3,28. // 
in progress 
Iddhiñ cāpi nidassesi mama sāsanakārike /
parisānañ ca sabbāsaṃ kaṅkhaṃ chindassu sāsane7 // ApThi_3,28. // 
in progress 
Yasodharā ahaṃ vīra agāre te pajāpatī /
Sākiyamhi kule jātā itthi atho9 *patiṭṭhitā* // ApThi_3,28. // 
in progress 
Thīnaṃ satasahassānaṃ navutīnaṃ chaḷ-uttariṃ /
agāre te ahaṃ vīra pāmokkhā sabba-issarā. // ApThi_3,28. // 
in progress 
Rūpācāraguṇūpetā yobbanaṭṭhā piyaṃvadā /
sabbā maṃ apacāyanti devatā viya mānusā. // ApThi_3,28. // 
in progress 
Kaññā sahassapamukhā Sakyaputta-nivesane /
samānasukhadukkhā tā devatā viya Nandane // ApThi_3,28. // 
in progress 
Kāmadhātum atikkantā saṇṭhitā rūpadhātuyā /
rūpena sadisā n’ atthi ṭhapetvā lokanāyakaṃ. // ApThi_3,28. // 
in progress 
Sambuddhaṃ abhivādetvā iddhiṃ dassesi satthuno /
nekā nānāvidhākārā mahā-iddhiṃ vidaṃsayiṃ. // ApThi_3,28. // 
in progress 
Cakkavālaṃ samaṃ kāyaṃ sīsaṃ uttarato kuru /
ubho pakkhā duve dīpā jambudīpaṃ sarīrato. // ApThi_3,28. // 
in progress 
Dakkhiṇañ ca saraṃ picchaṃ nānā sākhā tu pattakā. /
candañ ca suriyañ c’ akkhī Meru-pabbatato sikhaṃ. // ApThi_3,28. // 
in progress 
Cakkavālagirituṇḍaṃ jamburukkhasamūlakaṃ /
vījamānā upāgantvā vandate lokanāyakaṃ. // ApThi_3,28. // 
in progress 
Hatthivaṇṇaṃ tath’ ev’ assaṃ pabbataṃ jalajaṃ tathā /
candañ ca suriyaṃ Meruṃ Sakkavaṇṇañ ca dassayi. // ApThi_3,28. // 
in progress 
(586) Yasodharā ahaṃ vīra pāde vandāmi cakkhumā /
sahassaṃ lokadhātūnaṃ phullapaccena chādayiṃ. // ApThi_3,28. // 
in progress 
Brahmavaṇṇañ ca māpetvā dhammaṃ desesi puññataṃ /
Yasodharā ahaṃ vīra pāde vandāmi cakkhumā. // ApThi_3,28. // 
in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_3,28. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_3,28. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_3,28. // 
in progress 
Pubbānaṃ lokanāthānaṃ saṅgaman te su-dassitaṃ /
adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmune. // ApThi_3,28. // 
in progress 
Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase mune /
tuyh’ atthāya mahāvīra puññaṃ upacitaṃ mayā. // ApThi_3,28. // 
in progress 
Abhabbaṭṭhāne vajjetvā pācayantī anāvaraṃ /
tuyh’ atthāya mahāvīra samattaṃ jīvitaṃ mayā. // ApThi_3,28. // 
in progress 
Nekakoṭisahassāni bhariyatthāya dāsi maṃ /
na tattha vimanā homi tuyhatthāya mahāmune. // ApThi_3,28. // 
in progress 
Nekakoṭisahassāni upakārāya dāsi maṃ /
na tattha vimanā homi tuyhatthāya mahāmune. // ApThi_3,28. // 
in progress 
Nekakoṭisahassāni bhojanatthāya dāsi maṃ /
na tattha vimanā homi tuyhatthāya mahāmune. // ApThi_3,28. // 
in progress 
Nekakoṭisahassāni jīvitāni pariccajiṃ /
bhayamokkhaṃ karissanti cajāmi mama jīvitaṃ. // ApThi_3,28. // 
in progress 
Aṅgagate alaṅkāre vatthe nānāvidhe bahū /
itthibhaṇḍena gūhāmi tuyh’ atthāya mahāmuni. // ApThi_3,28. // 
in progress 
(587) Dhanadhaññāpariccāgaṃ gāmāni nigamāni ca /
khettaṃ puttañ ca dhītarañ ca pariccattā mahāmuni. // ApThi_3,28. // 
in progress 
Hatthi-assa-gavañ cāpi dāsiyo paricārikā /
tuyh’ atthāya mahāvīra pariccattā asaṅkhiyā. // ApThi_3,28. // 
in progress 
Yaṃ mayhaṃ paṭimantesi dānaṃ dassāmi yācake /
vimanaṃ me na passāmi dadato dānam uttamaṃ. // ApThi_3,28. // 
in progress 
Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubbidhe /
tuyh’ atthāya mahāvīra pariccattaṃ asaṅkhiyaṃ. // ApThi_3,28. // 
in progress 
Sukhaṃ pattā na modāmi na ca dukkhesu dummanā /
sabbattha tulitā homi tuyh’ atthāya mahāmune. // ApThi_3,28. // 
in progress 
Anumaggena sambuddho yaṃ dhammaṃ abhinīharī /
anubhotvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni. // ApThi_3,28. // 
in progress 
Brahmadevañ ca sambuddhaṃ Gotamaṃ lokanāyakaṃ /
aññesaṃ lokanāthānaṃ saṅgaman te bahum mayā. // ApThi_3,28. // 
in progress 
Adhikāraṃ bahuṃ mayhaṃ tuyh’ atthāya mahāmuni /
gavesantā Buddhadhammaṃ ahan te paricārikā. // ApThi_3,28. // 
in progress 
Kappe satasahasse ca caturo ca asaṅkhiye /
Dīpaṅkaro mahāvīro uppajji lokanāyako. // ApThi_3,28. // 
in progress 
Paccantadesavisaye nimantetvā Tathāgataṃ /
tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. // ApThi_3,28. // 
in progress 
Tena kālena so āsi Sumedho nāma brāhmaṇo /
maggañ ca paṭiyādesi āyato sabbadassino. // ApThi_3,28. // 
in progress 
Tena kālen’ ahaṃ āsiṃ kaññā brāhmaṇasambhavā /
Sumittā nāma nāmena upagacchiṃ samāgamaṃ. // ApThi_3,28. // 
in progress 
Aṭṭha uppalahatthāni pūjanatthāya satthuno /
ādāya janasammajjhe addasaṃ isim uggataṃ // ApThi_3,28. // 
in progress 
(588) Cirānugataṃ dassitaṃ patikantaṃ manoharaṃ /
disvā tadā amaññissaṃ saphalaṃ jīvitaṃ mama. // ApThi_3,28. // 
in progress 
Parakkamantaṃ saphalaṃ addasaṃ isino tadā /
pubbakammena sambuddho cittañ cāpi pasīdi me. // ApThi_3,28. // 
in progress 
Bhiyyo cittaṃ pasādesiṃ ise uggatamānase /
deyyaṃ aññaṃ na passāmi demi pupphāni te isiṃ. // ApThi_3,28. // 
in progress 
Pañcahatthā tavaṃ hontu tato hontu mamaṃ ise /
tena siddhi saha hotu bodhanatthāya tavaṃ ise. // ApThi_3,28. // 
in progress 
Isi gahetvā pupphāni āgacchantaṃ mahāyasaṃ /
pūjesi janasammajjhe bodhanatthāya mahā-isi. // ApThi_3,28. // 
in progress 
Passitvā janasammajjhe Dīpaṅkara-mahāmuni /
viyākāsi mahāvīro isim uggatamānasaṃ. // ApThi_3,28. // 
in progress 
Aparimeyy' ito kappe Dīpaṅkara-mahāmuni /
mama kammaṃ viyākāsi ujubhāvaṃ mahāmuni. // ApThi_3,28. // 
in progress 
Samacittā samakammā samakārī bhavissati /
piyā hessati kammena tuyh’ atthāya mahā-ise. // ApThi_3,28. // 
in progress 
Sudassanā suppiyā ca manasā piyavādinī /
tassa dhammesu dāyādā piyā hessati itthikā. // ApThi_3,28. // 
in progress 
Yathāpi bhaṇḍasamuggaṃ anurakkhati sāmi no /
evaṃ kusaladhammānaṃ anurakkhiyate ayaṃ. // ApThi_3,28. // 
in progress 
Tassa taṃ anukampanti pūrayissati pāramī /
sīho va pañjaraṃ hetvā pāpuṇissati bodhiyaṃ. // ApThi_3,28. // 
in progress 
Aparimmeyy’ ito kappe yaṃ Buddho viyākāri taṃ /
vācaṃ anumodantī taṃ evaṃ kārī bhaviṃ ahaṃ. // ApThi_3,28. // 
in progress 
(589) Tassa kammassa sukatassa tattha cittaṃ pasādayiṃ /
devamānusakaṃ yoniṃ anubhotvā asaṅkhiyaṃ. // ApThi_3,28. // 
in progress 
Sukhadukkhe 'nubhotvāna devesu mānusesu ca /
pacchime bhavasampatte ajāyiṃ Sākiye kule. // ApThi_3,28. // 
in progress 
Rūpavatī bhogavatī yasa-sīlavatī tato /
sabbaṅgasampadā homi kulesu-atisakkatā. // ApThi_3,28. // 
in progress 
Lābhaṃ silokaṃ sakkāraṃ lokadhammasamāgamaṃ /
cittañ ca dukkhitaṃ n’ atthi vasāmi akutobhayā. // ApThi_3,28. // 
in progress 
Vuttaṃ hetaṃ bhagavatā rañño antepure tadā /
khattiyānaṃ pure vīra upakāratthañ ca niddisī. // ApThi_3,28. // 
in progress 
Upakārā ca yā nārī yā ca nārī sukhe dukhe /
atth’ akkhāyī ca yā nārī yā nārī c’ ānukampikā. // ApThi_3,28. // 
in progress 
Pañcakoṭisatā-Buddhā navakoṭisatāni ca /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28. // 
in progress 
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
ekārasaṃ koṭisatā paññākoṭisatāni ca. // ApThi_3,28. // 
in progress 
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sadā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
in progress 
Visakoṭisatā Buddhā tiṃsakoṭisatāni ca /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28. // 
in progress 
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
cattārīsaṃ koṭisatā paññākoṭisatāni ca. // ApThi_3,28. // 
in progress 
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. /
adhikaraṃ sadā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
in progress 
Saṭṭhikoṭisatā Buddhā sattatikoṭisatāni ca /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28. // 
in progress 
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
asītikoṭisatā Buddhā navutikoṭisatāni ca. // ApThi_3,28. // 
in progress 
(590) Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sadā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
in progress 
Koṭisatasahassāni honti lokagganāyakā /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28. // 
in progress 
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
navakoṭisahassāni apare lokanāyakā. // ApThi_3,28. // 
in progress 
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sadā mayhaṃ mahārāja suṇohi me: // ApThi_3,28. // 
in progress 
Koṭisatasahassāni pañcasīti mahesinaṃ /
pañcasītikoṭisatā sattati sahassakoṭiyo. // ApThi_3,28. // 
in progress 
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sahā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
in progress 
Paccekabuddhā dhūtarāgā aṭṭha aṭṭhamakoṭiyo /
adhikāraṃ sahā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
in progress 
Khīṇāsavā vītamalā asaṅkheyyā Buddhasāvakā /
adhikāraṃ sahā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
Evaṃ dhammesu ciṇṇānaṃ sadā saddhamma-carino /
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. // ApThi_3,28. // 
in progress  in progress 
Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care /
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. // ApThi_3,28. // 
in progress 
Nibbinditvāna saṃsāre pabbajiṃ anagāriyaṃ /
sahassaparivārena pabbajitvā akiñcanā. // ApThi_3,28. // 
in progress 
Agāraṃ vijahitvāna pabbajiṃ anagāriyaṃ /
aṭṭhamāse asampatte catusaccaṃ apāpuṇiṃ. // ApThi_3,28. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
upanenti bahun eke sāgarass’ eva ūmiyo. // ApThi_3,28. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,28. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,28. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . / 
in progress 
Itthaṃ sudaṃ āyasmā Yasodharā bhikkhunī i. g. a-ti. // ApThi_3,28. // 
in progress 
(591) 29. Yasovatī-pamukkhāni dasabhikkhunī sahassāni. 
in progress 
Kappe ca satasahasse ca caturo ca asaṅkhiye /
Dīpaṅkaro nāma jino uppajji lokanāyako. // ApThi_3,29. // 
in progress 
Dīpaṅkaro mahāvīro viyākāsi vināyako /
Sumedhañ ca Sumittañ ca samānasukhadukkhataṃ // ApThi_3,29. // 
in progress 
Sadevakañ ca passanto vicaranto sadevakaṃ /
tesaṃ pakittane amha2 *upaggamma* samāgamaṃ. // ApThi_3,29. // 
in progress 
Amhaṃ sabbā patī honti anāgatasamāgame /
sabbā va tuyhaṃ bhariyā manāpā piyavādikā. // ApThi_3,29. // 
in progress 
Dānasīlam ayaṃ sabbaṃ bhāvanaṃ ca subhāvitaṃ /
dīgharattaṃ mayaṃ sabbaṃ pariccattaṃ mahāmune // ApThi_3,29. // 
in progress 
Gandhaṃ vilepanaṃ mālaṃ dīpañ ca ratanāmayaṃ /
yaṃ kiñci patthitaṃ sabbaṃ pariccattaṃ mahāmune // ApThi_3,29. // 
in progress 
Aññaṃ cāpi kataṃ kammaṃ paribhogañ ca mānusaṃ /
dīgharattaṃ no sabbaṃ pariccattaṃ mahāmuni. // ApThi_3,29. // 
in progress 
Anekajātisaṃsāraṃ bahuṃ puññam hi no kataṃ /
issaram anubhotvāna saṃsaritvā bhavābhave. // ApThi_3,29. // 
Pacchime bhavasampatte Sakyaputta-nivesane /
nānākulupapannāyo accharā kāmavaṇṇinī. // ApThi_3,29. // 
Lābhaggena *yasa*ppattā pūpitā sabba-sakkatā /
lābhiyo annapānānaṃ sadā sammānitā mayaṃ. // ApThi_3,29. // 
in progress  in progress  in progress 
Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ /
aṭṭhamāse asampatte sabbā patt’ amha nibbutiṃ. // ApThi_3,29. // 
in progress 
Lābhiyo annapanānaṃ vatthaṃ se*nā*sanāni ca /
upenti paccayā sabbe sadā sakkata-pūjitā. // ApThi_3,29. // 
in progress 
(592) Kilesa . . . pe . . . pe . . . pe . . . // ApThi_3,29. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,29. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,29. // 
in progress 
Itthaṃ sudaṃ Yasovatī pamukhāni dasabhikkhu*nī* 
in progress 
sahassāni bhagavato sammukhā i. g. a-ti. 
in progress 
*Āyumāni Yasodharāpamukhānaṃ dasabhikkhunī-sahassānaṃ apadānaṃ samattaṃ.* 
in progress 
30.Yasodharā-pamukhāni aṭṭhārasabhikkhunī sahassāni. 
in progress 
Aṭṭhārasasahassāni bhikkhunī Sakyasambhavā /
Yasodharī-pamukhāni sambuddhaṃ upasaṅkamuṃ. // ApThi_3,30. // 
in progress 
Yasodharīya2-sahassāni sabbā honti mahiddhikā /
vandanti munino pāde ārocenti yathābalaṃ: // ApThi_3,30. // 
in progress 
Jātikhīṇajarā vyādhi maraṇañ ca mahāmuni /
anāsavaṃ padaṃ santaṃ amataṃ yāma nāyaka. // ApThi_3,30. // 
in progress 
Khalitañ ce pure atthi sabbāsam pi mahāmuni /
aparādhaṃ pajānanti; khama amhaṃ vināyaka. // ApThi_3,30. // 
in progress 
Iddhiñ cāpi nidassetha mama sāsanakārike /
parisānañ ca sabbāsaṃ kaṅkhaṃ chindatha yāvatā10 // ApThi_3,30. // 
in progress 
Yasodharī mahāvīra manāpā piyadassanā /
sabbā tuyhaṃ mahāvīra agāramhi pajāpatī. // ApThi_3,30. // 
in progress 
*Thīnaṃ* satasahassānaṃ navutīnañ chaḷ-uttariṃ /
agāre te mayaṃ vīra pāmokkhā sabba-issarā. // ApThi_3,30. // 
in progress 
Rūpācāraguṇūpetā yobbanaṭṭhā piyaṃvadā /
sabbā no apacāyanti devatā viya mānusā. // ApThi_3,30. // 
in progress 
Aṭṭhārasasahassāni sabbā Sākiyasambhavā /
Yasovatī sahassāni pāmokkhā issarā tadā. // ApThi_3,30. // 
in progress 
(593) Kāmadhātuṃ atikkantā saṇṭhitā rūpadhātuyā /
rūpena sadisā n’ atthi sahassānaṃ mahāmuni. // ApThi_3,30. // 
in progress 
Sambuddhaṃ abhivādetvā iddhiṃ dassesu satthuno /
nekā nānāvidhākārā mahā-iddhiṃ vidassayuṃ. // ApThi_3,30. // 
in progress 
Cakkavālaṃ samaṃ kāyaṃ sīsaṃ uttarato kuru /
ubho pakkhā duve dīpā jambudīpaṃ sarīrato. // ApThi_3,30. // 
in progress 
Dakkhiṇañ ca saraṃ piñjaṃ nānāsakhā tu pattakā /
candañ ca suriyañ c’ akkhi Merū pabbatato sikhaṃ. // ApThi_3,30. // 
in progress 
Cakkavālagirituṇḍaṃ jamburukkhaṃ samūlakaṃ /
vījamānaṃ upāgantvā vandanti lokanāyakaṃ. // ApThi_3,30. // 
in progress 
Hatthivaṇṇaṃ tath’ ev’ assaṃ pabbataṃ jalajaṃ tathā /
candañ ca suriyaṃ Meruṃ Sakkavaṇṇañ ca dassayuṃ // ApThi_3,30. // 
in progress 
Yasovaṇṇā mayaṃ vīra pāde vandāma cakkhuma /
tava vīra 'ppa*bhāve*na nippannā naranāyakā. // ApThi_3,30. // 
in progress 
Iddhīsu ca vasī homa dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homa mahāmune. // ApThi_3,30. // 
in progress 
Pubbenivāsaṃ jānāma dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_3,30. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike // ApThi_3,30. // 
in progress 
Pubbānaṃ lokanāthānaṃ saṅgamaṃ no nidassitaṃ /
adhikārā bahū amhe tuyh’ atthāya mahāmune. // ApThi_3,30. // 
in progress 
Yaṃ amhaṃ purimaṃ kammaṃ kusalaṃ sarase mune /
tuyh’ atthāya mahāvīra puññāni pacitāni no. // ApThi_3,30. // 
in progress 
Abhabbaṭṭhāne vajjetvā pācayimha anāvaraṃ /
tuyh’ atthāya mahāvīra cattāni jīvitāni no. // ApThi_3,30. // 
in progress 
(594) Nekakoṭisahassāni bhariyatthāya dāsi no /
na tattha vimanā homa tuyh’ atthāya mahāmuni. // ApThi_3,30. // 
in progress 
Nekakoṭisahassāni upakārāya dāsi no /
na tattha vimanā homa tuyh’ atthāya mahāmuni. // ApThi_3,30. // 
in progress 
Nekakoṭisahassāni bhojanatthāya dāsi no /
na tattha vimanā homa tuyh’ atthāya mahāmune. // ApThi_3,30. // 
in progress 
Nekakoṭisahassāni jīvitāni cajimha no. /
bhayamokkhaṃ karissāma jīvitāni cajimha no. // ApThi_3,30. // 
in progress 
Aṅgagate alaṅkāre vatthe nānāvidhe bahū /
itthibhaṇḍena gūhāma tuyh’ atthāya mahāmune. // ApThi_3,30. // 
in progress 
Dhanadhaññapariccāgaṃ gāmāni nigamāni ca /
khettaṃ dhītañ ca puttañ ca pariccattaṃ mahāmuni. // ApThi_3,30. // 
in progress 
Hatthi-assa-gavañ cāpi dāsiyo paricārikā /
tuyhatthāya mahāvīra pariccattaṃ asaṅkhiyaṃ. // ApThi_3,30. // 
in progress 
Yaṃ amhe paṭimantesi dānaṃ dassāma yācake /
vimanaṃ no na passāma dadato dānaṃ uttamaṃ. // ApThi_3,30. // 
in progress 
Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubbidhe /
tuyhatthāya mahāvīra pariccattaṃ asaṅkhiyaṃ. // ApThi_3,30. // 
in progress 
Sukhaṃ patvā na modāma na ca dukkhesu dummanā /
sabbatthā tulitā homa tuyhatthāya mahāmune. // ApThi_3,30. // 
in progress 
Anumaggena sambuddho saddhammaṃ abhinīharī /
anubhotvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni // ApThi_3,30. // 
in progress 
Brahmadevañ ca sambuddhaṃ Gotamaṃ lokanāyakaṃ /
aññesaṃ lokanāthānaṃ saṅgaman te hi no bahuṃ. // ApThi_3,30. // 
in progress 
Adhikāraṃ bahuṃ amhe tuyhatthāya mahāmuni /
gavesantā Buddhadhammaṃ mayan te paricārikā. // ApThi_3,30. // 
in progress 
Kappe ca satasahasse ca caturo ca asaṅkhiye /
Dīpaṅkaro mahāvīro uppajji lokanāyako. // ApThi_3,30. // 
in progress 
Paccanta-desa-visaye nimantetvā Tathāgataṃ /
tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. // ApThi_3,30. // 
in progress 
(595) Tena kālena so āsi Sumedho nāma brāhmaṇo /
maggañ ca paṭiyādesi āyato sabbadassino. // ApThi_3,30. // 
in progress 
Tena kālena āsimhā sabbā brāhmaṇasambhavā /
phaludakajātipupphāni āharimha samāgamaṃ // ApThi_3,30. // 
in progress 
Tasmiṃ so samaye Buddho Dīpaṅkaro mahāyaso /
viyākāsi mahāvīro isim uggata-mānasaṃ. // ApThi_3,30. // 
in progress 
Calati ravati puthavī saṅkampati sadevake /
tassa kammaṃ pakittento isim uggata-mānasaṃ. // ApThi_3,30. // 
in progress 
Devakaññā manussā ca amhe cāpi sadevakā /
nānāpūjanīyaṃ bhaṇḍam pūjayitvāna patthayuṃ. // ApThi_3,30. // 
in progress 
Tesaṃ Buddho viyākāsi jotidīpī-sanāmako1: /
ajjā ye patthitā atthi te bhavissanti sammukhā. // ApThi_3,30. // 
in progress 
Aparimeyy’ ito kappe yaṃ no Buddho viyākari /
vācaṃ anumodantā evakārī ahumha no. // ApThi_3,30. // 
in progress 
Tassa kammassa sukatassa tattha cittaṃ pasādayuṃ /
devamānusakaṃ yoniṃ anubhotvā asaṅkhiyaṃ. // ApThi_3,30. // 
in progress 
Sukhadukkhe 'nubhotvāna devesu mānusesu ca /
pacchime bhavasampatte ajātā Sākiye kule. // ApThi_3,30. // 
in progress 
Rūpavatī bhogavatī yasa-sīlavatī *tato /
sabbaṅgasampadā* homa kulesu atisakkatā. // ApThi_3,30. // 
in progress 
Lābhaṃ silokaṃ sakkāraṃ lokadhammasamāgamaṃ /
cittañ ca dukkhitaṃ n’ atthi vasāma akutobhayaṃ. // ApThi_3,30. // 
in progress 
Vuttaṃ hetaṃ bhagavatā rañño antepure tadā /
khattiyānaṃ pure vīra upakāratthañ ca niddisī. // ApThi_3,30. // 
in progress 
Upakārā ca yā nārī yā ca nārī sukhe dukhe /
atthakkhāyī ca yā nārī yā narī cānukampikā. // ApThi_3,30. // 
in progress 
(596) Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care /
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. // ApThi_3,30. // 
in progress 
Agāraṃ vijahitvāna pabbajimhā 'nagāriyaṃ /
aṭṭhamāse asampatte catusaccaṃ phusimhi no. // ApThi_3,30. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
upanenti bahuṃ amhe sāgarass’ eva ūmiyo. // ApThi_3,30. // 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,30. // 
in progress  in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,30. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,30. // 
in progress 
*Evaṃ* bahuvidhaṃ dukkhaṃ sampattī ca bahubbidhā /
visuddhabhāvasampattā labhāma sabbasampadā. // ApThi_3,30. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login