You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ajj’ eva dāni pabbajjā ajj’ eva upasampadā /
ajj’ eva parinibbānaṃ sammukhā dipaduttame. // ApTha_5,49. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh ime /
chaḷabhiññā sacchikatā kataṃ sambuddhassa sāsanan ti. // ApTha_5,49. // 
in progress 
Itthaṃ sudaṃ āyasmā Subhaddo thero imā gāthāyo abhāsitthā ti. 
in progress 
Subhaddatherassa apadānaṃ samattaṃ. 
in progress 
50. Cunda. 
in progress 
Siddhatthassa bhagavato lokajeṭṭhassa tādino /
agghiyaṃ kārayitvāna jātipupphehi chādayiṃ. // ApTha_5,50. // 
in progress 
Niṭṭhapetvāna taṃ puppham buddhassa upanāmayiṃ /
pupphāvasesaṃ paggayha Buddhassa abhiropayiṃ. // ApTha_5,50. // 
in progress 
(102) Kañcanagghiyasaṅkāsaṃ Buddhaṃ lokagganāyakaṃ /
pasannacitto sumano pupphagghiyam upānayiṃ. // ApTha_5,50. // 
in progress 
Vitiṇṇakaṅkho sambuddho tiṇṇoghehi purakkhato /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_5,50. // 
in progress 
Dibbaṃ gandhaṃ pavāyantaṃ yo me pupphagghiyaṃ adā /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_5,50. // 
in progress 
Ito cuto ayaṃ poso devasaṅghapurakkhato /
jātipupphehi parikiṇṇo devalokaṃ gamissati. // ApTha_5,50. // 
in progress 
Ubbiddhaṃ bhavanaṃ tassa sovaṇṇañ ca maṇimayaṃ /
vyamhā pātubhavissanti puññakammapabhāvitā. // ApTha_5,50. // 
in progress 
Catusattatikkhattuṃ so devarajjaṃ karissati /
anubhossati sampattiṃ accharāhi purakkhato. // ApTha_5,50. // 
in progress 
*Pathavyā rajjaṃ tisataṃ vasudhaṃ* āvasissati /
pañcasattatikkhattuñ ca cakkavattī bhavissati. // ApTha_5,50. // 
in progress 
Dujjayo nāma nāmena hessati manujādhipo /
anubhotvāna taṃ puññaṃ sakakammaṃ apassito. // ApTha_5,50. // 
in progress 
Vinipātaṃ āgantvāna manussattaṃ gamissati /
*hiraññassa ca nicitaṃ koṭṭisatān* anappakaṃ. // ApTha_5,50. // 
in progress 
Nibbattissati lokamhi brāhmaṇo so bhavissati /
Vaṅgantassa suto dhīmā Sāriyā oraso piyo. // ApTha_5,50. // 
in progress 
So ca pacchā pabbājitvā Aṅgīrasassa sāsane /
Cūlacundo ti nāmena hessati *satthu sāvako. // ApTha_5,50. // 
in progress 
Sāmaṇero ca* so santo khīṇāsavo bhavissati /
sabbāsave pariññāya nibbayissat’ anāsavo. // ApTha_5,50. // 
in progress 
Upaṭṭhahiṃ mahāvīraṃ aññe ca pesale bahū /
bhātaram me c’ upaṭṭhāsiṃ uttamatthassa pattiyā. // ApTha_5,50. // 
in progress 
Bhā*taraṃ me upaṭṭhitvā dhātū pattamhi* opiya /
sambuddhaṃ upanāmesi lokajeṭṭhaṃ narāsabhaṃ. // ApTha_5,50. // 
in progress 
(103) Ubho hatthehi paggayha Buddho loke sadevake /
sandassayanto taṃ dhātuṃ kittayi aggasāvakaṃ. // ApTha_5,50. // 
in progress 
Cittañ ca suvimu*ttaṃ me saddhā mayhaṃ patiṭṭhitā /
sabbāsa*ve pariññāya viharāmi anāsavo. // ApTha_5,50. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,50. // 
in progress 
Itthaṃ sudaṃ āyasmā Cundathero imā gāthāyo abhā- sitthā ti. 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login