You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Kittayitvā jinavaraṃ kittito homi sabbadā /
sugandhadehavadano āsiṃ sukhasamappito. // ApTha_55,544. // 
in progress 
Tikkha-hāsa-lahu-pañño mahāpañño tath’ ev’ ahaṃ /
vicittapaṭibhāno ca tassa kammassa vāhasā. // ApTha_55,544. // 
in progress 
AbhitthavitvāPadumuttarāhaṃ pasannacitto asamaṃ sayambhuṃ /
Nāgacchi kappāni apāyabhūmiṃ satasahassāni phalena tassa. // ApTha_55,544. // 
in progress 
Kilesā. . . pe . . . pe . . . pe . . . // ApTha_55,544. // 
in progress 
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApTha_55,544. // 
in progress 
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApTha_55,544. // 
in progress 
Itthaṃ sudaṃ āyasmā Abhayo thero i. g. a-ti. 
in progress 
Abhayattherassa apadānaṃ samattaṃ. 
in progress 
545. Lomasakaṅgiya. 
in progress 
Imamhibhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApTha_55,545. // 
in progress 
Tadā'haṃ Candano c’ eva pabbajitvāna sāsane /
āpāṇakoṭikaṃ dhammaṃ pūrayitvāna sāsane. // ApTha_55,545. // 
in progress 
Tatocutā Santusitaṃ uppannā ubhayo mayaṃ /
tattha dibbehi naccehi gītehi vāditehi ca. // ApTha_55,545. // 
in progress 
Rūpādi-dasah'aṅgehi adhibhotvāna sesake /
yāvatāyuṃ vasitvāna anubhoma mahāsukhaṃ. // ApTha_55,545. // 
in progress 
Tatocavitvā Tidasaṃ Candano upapajjatha /
ahaṃ Kapilavatthusmiṃ ahosiṃ Sākiyatrajo. // ApTha_55,545. // 
in progress 
YadāUdāyi-thereṇa ajjhiṭṭho lokanāyako /
anukampiya Sakyānaṃ upesi Kapilavhayaṃ. // ApTha_55,545. // 
in progress 
Tadā'timānino Sakyāna Buddhassa guṇaññuno /
paṇamanti na sambuddhaṃ jāti-tthaddhā anādarā. // ApTha_55,545. // 
in progress 
(505) Tesaṃsaṅkappam aññāya ākāse caṅkamī jino /
pajjunno viya vassittha pajjalittha yathā sikhī. // ApTha_55,545. // 
in progress 
Dassetvārūpam atulaṃ puna-r- antaradhāyatha /
eko pi hutvā bahudhā ahosi punar ekako. // ApTha_55,545. // 
in progress 
Andhakāraṃpakāsañ ca dassayitvā anekadhā /
pāṭiheraṃ karitvāna vinayi ñātake muni. // ApTha_55,545. // 
in progress 
Cātuddīpo5mahāmegho tāvade sampavassatha /
tadā hi Jātakaṃ Buddho Vessantaram adesayi. // ApTha_55,545. // 
in progress 
Tadāte khattiyā sabbe nihantvā jātijaṃ madaṃ /
upesuṃ saraṇaṃ Buddhaṃ. Āha Suddhodano tadā: // ApTha_55,545. // 
in progress 
Idaṃtatiyaṃ tava bhūripañña pādāni vandāmi samantacakkhu /
Yadā hi jāto paṭhavī pakampasi yadā ca taṃ na jahi jambucchāyā. // ApTha_55,545. // 
in progress 
TadāBuddhānubhāvan taṃ disvā vimhitamānaso /
pabbajitvāna tatth’ eva nivasiṃ mātupājako. // ApTha_55,545. // 
in progress 
Candanodevaputto maṃ upagantvā 'nurañjatha /
bhaddekarattassa tadā saṅkhepaṃ vitthārayaṃ naraṃ16 // ApTha_55,545. // 
in progress 
Codito'haṃ tadā tena upecca naranāyakaṃ /
bhaddekarattaṃ sutvāna saṃviggo vana-māmako. // ApTha_55,545. // 
in progress 
Tadāmātaram āpucchi vane gacchāmi ekako /
sukhumālo ti me mātā dhārayiṃ te tadā vacaṃ. // ApTha_55,545. // 
in progress 
Dabbhaṃkusaṃ poṭakilam usīraṃ muñjababbajaṃ /
urasā panudahessāmi vivekam anubrūhayam // ApTha_55,545. // 
in progress 
Tadāvanam paviṭṭho 'haṃ saritvā jinasāsanaṃ /
bhaddekarattaṃ ovādaṃ arahattaṃ apāpuṇiṃ. // ApTha_55,545. // 
in progress 
(506) Atītaṃnānvāgameyya na ppaṭikaṅkhe anāgataṃ /
yad ātītaṃ pahīnan taṃ appattañ ca anāgataṃ. // ApTha_55,545. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login