You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Namo te purisājañña namo te purisuttama! /
tava ñāṇaṃ pakittetvā patto 'mhi acalaṃ padaṃ. // ApTha_42,408. // 
in progress 
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
sabbattha sukhito homi phalaṃ me ñāṇakittane. // ApTha_42,408. // 
in progress 
Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_42,408. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_42,408. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . // ApTha_42,408. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_42,408. // 
in progress 
Itthaṃ sudam āyasmā Bhaddāli thero i. g. a-ti. 
in progress 
Bhaddālittherassa apadānaṃ samattaṃ. 
in progress 
409. Ekachattiya. 
in progress 
Candabhāgā nadītīre assamo sukato mama /
susuddhapuḷinākiṇṇo paṇṇasālāsumāpitā. // ApTha_42,409. // 
in progress 
Uttānakūlā nadikā supatitthā manoramā /
macchakacchapasampannā suṃsumāranisevitā. // ApTha_42,409. // 
in progress 
Acchā mayūrā dīpī ca karavīkā ca sālikā /
kūjanti sabbadā ete sobhayantā mama assamaṃ. // ApTha_42,409. // 
in progress 
Kokilā mañjubhāṇī ca haṃsā ca madhurassarā /
abhikūjanti te tattha sobhayantā mama assamaṃ. // ApTha_42,409. // 
in progress 
Sīhā vyagghā varāhā ca vakākoka-taracchayo /
giriduggaṃ pi nādenti sobhayantā mama assamaṃ. // ApTha_42,409. // 
in progress 
(368) Eṇī migā ca sarabhā bheraṇḍā sūkarā bahū /
giriduggaṃ pi nādenti sobhayantā mama assamaṃ. // ApTha_42,409. // 
in progress 
Uddālakā campakā ca pāṭalī sindhuvāritā. /
atimuttā asokā ca pupphanti mama assame. // ApTha_42,409. // 
in progress 
Aṅkolā yūthikā ceva sattalī bimbijālikā /
kaṇṇikā kaṇṇikārā ca pupphanti mama assame. // ApTha_42,409. // 
in progress 
Nāgā sālā ca saḷalā puṇḍarīk’ ettha pupphitā /
dibbā gandhā sampavantā sobhayanti mam’ assamaṃ. // ApTha_42,409. // 
in progress 
Ajjunā asanā c’ ettha mahānāmā ca pupphitā /
sālā ca kaṅgupupphā ca sobhayanti mam’ assamaṃ. // ApTha_42,409. // 
in progress 
Ambā jambū ca tilakā nīpā ca sāla-kalyāṇī /
dibbā gandhā sampavantā sobhayanti mama assamaṃ. // ApTha_42,409. // 
in progress 
Asokā ca kapitthā ca bhaginimāl’ ettha pupphitā /
dibbā gandhā sampavantā sobhayanti mam assamaṃ. // ApTha_42,409. // 
in progress 
Kadambā kadalī c’ eva isimuggā ca ropitā /
dhuvaṃ phalāni dhārenti sobhayanti mam assamaṃ. // ApTha_42,409. // 
in progress 
Harītakā āmalakā ambā jambū vibhītakā /
kolā bhallātakā bellā phalino mama assame. // ApTha_42,409. // 
in progress 
Avidūre pokkharaṇī supatitthā manoramā /
mandālakehi sañchannā padumupphalakehi ca. // ApTha_42,409. // 
in progress 
Gabbhaṃ ganhanti padumā aññe pupphanti kesarī /
opattakaṇṇikā c’ eva pupphanti mama assame. // ApTha_42,409. // 
in progress 
Pāṭhīnā pāvusā macchā jalajā muñjarohitā /
acchodakamhi vicaraṃ sobhayanti mam assamaṃ. // ApTha_42,409. // 
in progress 
Nayitā ambagandhī ca anukūlā ca ketakā /
dibbā gandhā sampavantā sobhayanti mam assamaṃ. // ApTha_42,409. // 
in progress 
Madhu bhisamhā savatī khīrasappi muḷālibhi /
dibbā gandhā sampavantā sobhayanti mam assamaṃ. // ApTha_42,409. // 
in progress 
Puḷinā sobhanā tattha ākiṇṇā jalasevitā /
ovaṭṭā pupphitā santi sobhayanti mam assamaṃ. // ApTha_42,409. // 
in progress 
(369) Te jaṭābhārabharitā ajinuttaravāsino /
vākacīradharā sabbe sobhayanti mam assamaṃ. // ApTha_42,409. // 
in progress 
Yugamattaṃ pekkhamānā nipakā santavuttino /
kāmagedhe anapekkhā vasanti mama assame. // ApTha_42,409. // 
in progress 
Parūḷhakacchanakhalomā paṅkadantā rajassirā /
rajojalladharā sabbe vasanti mama assame. // ApTha_42,409. // 
in progress 
Abhiññāpāramīpattā antalikkhacarā va te /
uggacchantā nabhaṃ ete sobhayanti mam assamaṃ. // ApTha_42,409. // 
in progress 
Tehi sissehi parivuto vasāmi pavane tadā /
rattindivaṃ na jānāmi sadā jhānasamappito. // ApTha_42,409. // 
in progress 
Bhagavā ca tamhi samaye Atthadassī mahāmuni /
tam andhakāraṃ nāsento uppajji lokanāyako. // ApTha_42,409. // 
in progress 
Atha aññataro sisso āgacchi mama santike /
mante ajjhetukāmo so chalaṅgaṃ nāma lakkhaṇaṃ. // ApTha_42,409. // 
in progress 
Buddho loke samuppanno Atthadassī mahāmuni /
catusaccaṃ pakāsento deseti amataṃ padaṃ. // ApTha_42,409. // 
in progress 
Tuṭṭhahaṭṭho pamudito dhammantaragatāsayo /
assamā abhinikkhamma imaṃ vacanam abraviṃ: // ApTha_42,409. // 
in progress 
Buddho loke samuppanno dvattiṃsavaralakkhaṇo /
etha sabbe gamissāma sammāsambuddhasantikaṃ. // ApTha_42,409. // 
in progress 
Ovādappaṭikārā te saddhamme pāramiṅgatā /
‘sādhū’ ti saṃpaṭicchiṃsu uttamatthaṃ gavesakā. // ApTha_42,409. // 
in progress 
Jaṭābhārabharitā te ajinuttaravāsino /
uttamatthaṃ gavesantā nikkhamuṃ pavanā tadā. // ApTha_42,409. // 
in progress 
Bhagavā tamhi samaye Atthadassī mahāyaso /
catusaccaṃ pakāsento deseti amataṃ padaṃ. // ApTha_42,409. // 
in progress 
Setacchattaṃ gahetvāna Buddhaseṭṭhassa dhārayiṃ /
ekāhaṃ dhārayitvāna buddhaseṭṭham avandi 'haṃ // ApTha_42,409. // 
in progress 
Atthadassī tu bhagavā lokajeṭṭho narāsabho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_42,409. // 
in progress 
Yo me chattam adhāresi pasanno sehi pāṇihi /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_42,409. // 
in progress 
Imassa jāyamānassa devatte atha mānuse /
dhārissati sadā chattaṃ chattadānass’ idaṃ phalaṃ. // ApTha_42,409. // 
in progress 
(370) Sattasattatikappāni devaloke ramissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_42,409. // 
in progress 
Sattasattatikkhattuñ ca devarajjaṃ karissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_42,409. // 
in progress 
Aṭṭhārase kappasate Gotamo Sakyapuṅgavo /
tam andhakāraṃ nāsento uppajjissati cakkhumā. // ApTha_42,409. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_42,409. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login