You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Sucārudassanā nāma aṭṭha te ekanāmakā /
kappe sattarase āsuṃ cakkavattī mahābalā. // ApTha_7,63. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_7,63. // 
in progress 
Itthaṃ sudaṃ āyasmā Paccāgamanīyo thero imā gāthāyo abhasitthā ti. 
in progress 
Paccāgamanīyattherassa apadānaṃ samattaṃ. 
in progress 
64. Parappasādaka. 
in progress 
Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ /
suvaṇṇavaṇṇaṃ sambuddhaṃ ko disvā nappasidati? // ApTha_7,64. // 
in progress 
Himavā vāparimeyyo sāgaro va duruttaro /
tad eva jhānaṃ Buddhassa ko disvā nappasīdati? // ApTha_7,64. // 
in progress 
Vasudhā yathāppameyyā cittā vanavaṭaṃsikā /
tath’ eva sīlaṃ Buddhassa ko disvā nappasīdati? // ApTha_7,64. // 
in progress 
Anilañjasāsaṅkhubbho yath’ ākāso asaṅkhiyo /
tath’ eva ñāṇaṃ Buddhassa ko disvā nappasīdati? // ApTha_7,64. // 
in progress 
(114) Imāhi catūhi gāthāhi brāhmaṇo Yenasavhayo /
buddhaseṭṭhaṃ thavitvāna Siddhattham aparājitaṃ. // ApTha_7,64. // 
in progress 
Catunavutikappānaṃ duggatiṃ nūpapajj’ aham /
sugatīsu susampattiṃ anubhosiṃ anappakaṃ. // ApTha_7,64. // 
in progress 
Catunavute ito kappe thavitvā lokanāyakaṃ /
duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ. // ApTha_7,64. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login